समाचारं

सायं घोषणाः丨१७ सितम्बर् दिनाङ्के एताः घोषणाः रोचकाः सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रमुखाः उत्पादघटनानि]
transsion holdings : कम्पनीयाः वित्तीयनिदेशकः xiao yonghui इत्यनेन ग्रहणाधिकारः उत्थापितः
ट्रांस्शन होल्डिङ्ग्स् इत्यनेन सायंकाले घोषितं यत् कम्पनी पूर्वं कम्पनीयाः वित्तीयनिदेशकः जिओ योङ्गहुइ इत्यस्य निरुद्धः इति प्रकटितवती। कम्पनीं हालमेव डण्डोङ्ग-नगरस्य झेन'आन्-जिल्ला-पर्यवेक्षक-समित्या जारीकृतं "लेटर आफ् लियन् लिफ्टिंग्" प्राप्तवती अस्ति दण्डोङ्ग-नगरस्य झेन्-आन्-जिल्ला-पर्यवेक्षक-समित्या जिओ योङ्गहुई-विरुद्धं ग्रहणाधिकार-उपायं हृतम् अस्ति वर्तमान समये कम्पनीयाः उत्पादनं, संचालनं, प्रबन्धनं च सामान्यस्थितौ अस्ति, तथा च जिओ योङ्गहुई सामान्यतया वित्तीयनियन्त्रकरूपेण स्वकर्तव्यं कर्तुं समर्थः अस्ति
6-link hainan haiyao: कम्पनीयाः शेयरमूल्ये अद्यतने अल्पकालीनरूपेण महती वृद्धिः अभवत् तथा च सः स्पष्टतया विपण्यप्रवृत्त्याः विचलितः अस्ति।
हैनन् हैयाओ इत्यनेन सायंकाले असामान्य-शेयर-व्यापार-उतार-चढावस्य, जोखिम-चेतावनीनां च विषये घोषणा जारीकृता, अद्यतनकाले कम्पनीयाः शेयर-मूल्ये अल्पकालीनरूपेण महती वृद्धिः अभवत्, यत् मार्केट्-प्रवृत्तितः महत्त्वपूर्णतया विचलितं जातम्, तथा च मार्केट्-भावनायाः अतितापस्य जोखिमः अस्ति परन्तु कम्पनीयाः मौलिकतायां कोऽपि प्रमुखः परिवर्तनः न अभवत् । कम्पनीयाः मूल्य-पुस्तक-अनुपातः "औषधनिर्माण"-सरासरीतः विचलति ।
११ दिवसीयः ८-बोर्डः तियानमाओ समूहः : कम्पनीयाः परिचालनस्थितौ आन्तरिकबाह्यसञ्चालनवातावरणे च अद्यतनकाले कोऽपि प्रमुखः परिवर्तनः न अभवत्
तियानमाओ समूहेन सायंकाले असामान्य-स्टॉक-व्यापार-उतार-चढावयोः विषये घोषणा जारीकृता अस्ति गम्भीराः असामान्य उतार-चढावः वा।
डेक्सिन् टेक्नोलॉजी : अनहुई अनपुसी इत्यस्य ५१% इक्विटीं १५२ मिलियन युआन् मूल्येन प्राप्तुं योजना अस्ति
डेक्सिन् टेक्नोलॉजी इत्यनेन सायंकाले घोषितं यत् कम्पनी वाङ्ग होङ्गबो, याओ शिलियाङ्ग, सन हुआन्जुन्, ली योङ्गली, झाओ वुलिन्, लु शुशेङ्ग, फाङ्ग बिक्सियाङ्ग, ली जियान्, वाङ्ग शेङ्गली, ली जुन्जुन् इत्यादीनां अधिग्रहणार्थं स्वस्य १५२ मिलियन युआन् धनस्य उपयोगं कर्तुं योजनां करोति , चेन जिन, कोंग यान, योंग जून, युआन टिंगटिंग, झू लेई सहित पन्द्रह जनाः सामूहिकरूपेण अनहुई हैम्पस प्रिसिजन ट्रांसमिशन कं, लिमिटेड ("अनहुई अनपुस") इत्यस्य ५१% भागं धारयन्ति अनहुई हम्पसस्य व्यवसाये मुख्यतया परिशुद्धग्रहक्षयस्य न्यूनीकरणमोटरस्य च अनुसन्धानविकासः, उत्पादनं विक्रयणं च अन्तर्भवति । एतत् अधिग्रहणं कम्पनीं स्वव्यापारस्य अधिकं विस्तारं कर्तुं, कम्पनीयाः स्वस्य सामरिकविकासस्य आवश्यकतां पूरयितुं, कम्पनीयाः सटीकनिर्माणव्यापारस्य प्रतिस्पर्धायां सुधारं कर्तुं, कम्पनीयाः उत्पादपङ्क्तिं समृद्धीकर्तुं च साहाय्यं करिष्यति।
तियानहाओ ऊर्जा : चीन-तैल-गैस-होल्डिङ्ग्स्-संस्थायाः पुनर्गठन-व्यवहारस्य सहभागिता समाप्तं करोति
तियानहाओ ऊर्जा इत्यनेन सायंकाले घोषितं यत् कम्पनी पूर्वं प्रकटितवती यत् चीन-तैल-गैस-होल्डिङ्ग्स्-कम्पनी-लिमिटेड् ("चाइना-तैल-गैस-होल्डिङ्ग्स्" इति उच्यते) इत्यस्य पुनर्गठन-व्यवहारे भागं ग्रहीतुं योजना अस्ति कम्पनीं अद्यैव चीन-तैल-गैस-होल्डिङ्ग्स्-संस्थायाः सूचनां प्राप्तवती यत् हाङ्गकाङ्ग-उच्चन्यायालयेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के आयोजिते सुनवायी-समारोहे चीन-तैल-गैस-होल्डिङ्ग्स्-संस्थायाः ऋणदातृणां पुनर्गठन-योजनायाः अपीलं अङ्गीकृतम् एषा घटना सर्वैः पक्षैः हस्ताक्षरितानां पुनर्गठनदस्तावेजानां संकुलस्य समाप्तिखण्डं प्रेरितवती कम्पनी चीन-तैल-गैस-होल्डिङ्ग्स्-इत्यस्य पुनर्गठन-व्यवहारे स्वस्य सहभागितायाः समाप्ति-खण्डस्य निर्णयं कृतवती तथा च सर्वान् पक्षान् पुनर्गठन-दस्तावेजेभ्यः तदनन्तरं सर्वेभ्यः अधिकारेभ्यः, उत्तरदायिभ्यः, दायित्वेभ्यः च मुक्तवती . अस्मिन् पुनर्गठनव्यवहारे सहभागितायाः समाप्तेः कम्पनीयाः वित्तीयस्थितौ परिचालनस्थितौ च प्रतिकूलप्रभावः न भविष्यति।
एसटी रेड सन : न्यायालयेन कम्पनीयाः पुनर्गठनं स्वीकुर्वितुं निर्णयः दत्तः, प्रबन्धकं च नियुक्तम्
एसटी रेड सन इत्यनेन सायंकाले घोषितं यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के कम्पनीयाः जियांगसू-प्रान्तस्य नानजिङ्ग-मध्यम-जनन्यायालयात् "नागरिक-निर्णयः" प्राप्तः, यत्र आवेदकस्य नानजिंग-तैहुआ-रसायन-कम्पनी-लिमिटेड्-इत्यस्य पुनर्गठन-आवेदनं स्वीकुर्वितुं निर्णयः अभवत् कम्पनी। कम्पनीयाः स्टॉक्स् १८ सितम्बर् दिनाङ्के मार्केट् उद्घाटनात् एकदिनपर्यन्तं निलम्बिताः भविष्यन्ति।१९ सितम्बर् दिनाङ्के व्यापारस्य पुनः आरम्भस्य तिथ्याः आरभ्य "डिलिस्टिंग् जोखिमचेतावनी" कार्यान्विता भविष्यति तथा च "अन्यजोखिमचेतावनी" कार्यान्विताः भविष्यन्ति।
【धारणानां वर्धनं न्यूनीकरणं वा】
जिन्जी-भागाः : ट्रान्सफार् ज़िलियन्-कम्पनीयाः २% भागस्य धारणानि न्यूनीकर्तुं योजना अस्ति
गोल्डन् फेजन्ट् इत्यनेन सायंकाले घोषितं यत् भागधारकः चुआनहुआ झिलियन् कम्पनी लिमिटेड् ("चुआइहुआ झिलियन"), यस्य १२.८३% भागाः सन्ति, सः कम्पनीयाः ९.३७६१ मिलियनं भागं (२.००% भागं गृह्णाति) इत्यस्य धारणा न्यूनीकर्तुं योजनां करोति company's total share capital) through block transactions and centralized bidding , घोषणाप्रकटीकरणस्य तिथ्याः (16 अक्टोबर्, 2024) तः 15 व्यापारदिनानां अनन्तरं 3 मासानां अन्तः ब्लॉकव्यापारस्य अथवा केन्द्रीकृतबोलस्य रूपेण धारणानां न्यूनीकरणं कर्तुं योजना अस्ति 15 जनवरी, 2025 तक)।
【पुनर्क्रयणं कुरुत】
एक्शन्स् टेक्नोलॉजी : अध्यक्षः शेयर् पुनः क्रयणार्थं 22.5 मिलियन युआन् तः 45 मिलियन युआन् यावत् प्रस्तावयति
एक्शन्स् टेक्नोलॉजी इत्यनेन सायंकाले घोषितं यत् कम्पनीयाः अध्यक्षः महाप्रबन्धकः च झोउ झेङ्ग्यु इत्यनेन प्रस्तावः कृतः यत् कम्पनी केन्द्रीकृतबोलीव्यवहारद्वारा शेयरपुनर्क्रयणं कार्यान्वितुं सुपर-रेज्ड् धनस्य २२.५ मिलियन युआन् तः ४५ मिलियन युआन् यावत् उपयुज्यते, तथा च पुनः क्रीतशेयरस्य उपयोगं कर्मचारिणां स्टॉकस्वामित्वार्थं करोति समुचितसमये योजना वा इक्विटी प्रोत्साहनम्।
[बृहत् आदेशं हस्ताक्षरयन्तु]।
सिरनाओमिक्सः - पूर्णस्वामित्वयुक्ता सहायककम्पनी ३५ कोटियुआनतः अधिकं न उत्पादक्रयणसन्धिं हस्ताक्षरयति
सिरनाओमिक्स् इत्यनेन सायंकाले घोषितं यत् कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी सिरनाओमिक्स् फार्मास्यूटिकल्स इत्यनेन अद्यैव एकेन ग्राहकेन सह "उत्पादक्रयणसन्धिः" कृतः यत् अनुबन्धप्रतिपक्षाय जीएलपी-१ पेप्टाइड् कच्चामालस्य आपूर्तिः करणीयः इति अनुबन्धस्य राशिः ३५० मिलियन युआन् (कर) इत्यस्मात् अधिका नास्ति समाविष्टम्) . यदि अनुबन्धः सफलतया कार्यान्वितः भवति तर्हि कम्पनीयाः स्थायिलाभप्रदतां सुधारयितुम् सहायकं भविष्यति तथा च कम्पनीयाः व्यावसायिकविकासे परिचालनप्रदर्शने च सकारात्मकः प्रभावः भविष्यति।
जियानी समूहः : तस्य होल्डिङ्ग् सहायककम्पनी २८३ मिलियन युआन् परियोजनायाः बोलीं जित्वा
जियानी समूहेन सायंकाले घोषितं यत् हालमेव, कम्पनीयाः होल्डिंग् सहायककम्पनी गुआंगडोङ्ग जियानक्सिङ्ग निर्माणसमूह कं, लिमिटेड् ज़ुहाई ज़ियाङ्गशान् मध्यविद्यालयस्य मुख्यपरियोजनायाः (प्रथमखण्डस्य) बोलीं जित्वा, कुलबोलराशिः २८३ मिलियन युआन् अस्ति।
【पुनर्वित्तपोषण】
एसडीआईसी पावरः : सामाजिकसुरक्षाप्रतिष्ठानात् ७ अरब युआनतः अधिकं स्थिरपुञ्जवृद्धिं न संग्रहीतुं योजना अस्ति
एसडीआईसी पावर इत्यनेन सायंकाले घोषितं यत् कम्पनी सामाजिकसुरक्षाप्रतिष्ठानस्य मूल्येन 12.72 युआन् प्रतिशेयरं निर्गन्तुं योजनां करोति यत् प्रासंगिकनिर्गमनव्ययस्य कटौतीं कृत्वा तेषां सर्वेषां उपयोगः मेङ्गडिगौ कृते भविष्यति जलविद्युत्स्थानकपरियोजना तथा काराजलविद्युत्स्थानपरियोजना।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया