समाचारं

ट्रम्पः - चत्वारि पञ्च वा बन्दुकस्य गोलिकाः श्रुत्वा सः अन्यं शॉट् ग्रहीतुं इच्छति स्म किन्तु सः अपहृतः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:26
१५ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः फ्लोरिडा-नगरस्य ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ्-क्लबे गोल्फ्-क्रीडां कुर्वन् आसीत् यदा समीपे बन्दुकस्य गोलिकाः श्रूयन्ते स्म क्रीडाङ्गणस्य समीपे एकः बन्दुकधारी पुरुषः आविर्भूतः यत् सः रक्षात्मकप्रयोजनार्थं तं गोलिकाभिः मारितवान्।
पश्चात् ट्रम्पः एकस्मिन् साक्षात्कारे स्मरणं कृतवान् यत् सः तस्मिन् समये चत्वारि पञ्च वा बन्दुकस्य गोलिकाकारं श्रुतवान् सः अन्तिमं गोलिकापातं कर्तुम् इच्छति स्म, परन्तु एजेण्ट्-भिः घटनास्थलात् अपहृतः । सौभाग्येन ट्रम्पः सुरक्षितः, स्वस्थः च आसीत् तस्मिन् दिने एफबीआई-संस्थायाः कथनमस्ति यत् सः एतस्य घटनायाः अन्वेषणं करोति, तत् च "ट्रम्पविरुद्धं शङ्कितः हत्यायाः प्रयासः" इति उक्तवान् ।
अस्मिन् वर्षे जुलैमासे "हत्यायाः प्रयासस्य" अनन्तरं ट्रम्पः अप्रत्याशितघटनातः संकीर्णतया पलायितः इति द्वितीयवारं। तस्य प्रतिद्वन्द्वी हैरिस् राजनैतिकहिंसायाः निन्दां कृत्वा एकं पोस्ट् जारीकृतवती यत् सा तया "गभीरतया विक्षिप्ता, निर्विवादरूपेण च निन्दिता" इति ।
१६ सेप्टेम्बर् दिनाङ्के वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् अपि अस्य विषये सार्वजनिकरूपेण उक्तवान् यत् "अमेरिकादेशे राजनैतिकहिंसायाः प्रति शून्यसहिष्णुता अस्ति" इति । व्हाइट हाउस् इत्यनेन उक्तं यत् बाइडेन्-ट्रम्पयोः "हृदयपूर्णः दूरभाषः" अभवत्, सः सुरक्षितः इति च राहतं प्रकटितवान् यत् ट्रम्पः अपि बाइडेन् प्रति तस्य आह्वानस्य कृते कृतज्ञतां प्रकटितवान्।
सम्पादकः लियू किङ्ग्यांग
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया