समाचारं

इन्टेल् इत्यस्मात् शुभसमाचारः : स्टॉकस्य मूल्यं उच्छ्रितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः झोउ युआन/वाल स्ट्रीट न्यूज

इन्टेल्(intc.us) इत्यस्य शेयर् मूल्येषु द्वौ दिवसौ यावत् क्रमशः तीव्रः वृद्धिः अभवत् ।

१६ सितम्बर् दिनाङ्के अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं इन्टेल्-संस्थायाः शेयर-मूल्यं ७%+ इत्येव वर्धितम्, मार्केट्-बन्दीकरणानन्तरं च ६.३६% वर्धमानं १७ सितम्बर्-दिनाङ्के मार्केट्-उद्घाटनात् पूर्वं इन्टेल्-संस्थायाः शेयर-मूल्यं पुनः उच्छ्रितं जातम् ६.५% अधिकेन $२२.३० (१७ दिनाङ्के सेप्टेम्बर् १६:२० यावत्) यावत् ।

इन्टेल् इत्यस्य स्टॉकमूल्यं तलम् अभवत्, यत् द्वयोः वार्तायोः कृते वर्धितम्: प्रथमं, १६ सितम्बर् दिनाङ्के सूचना अभवत् यत् इन्टेल् इत्यस्य अनुबन्धनिर्माणव्यापारः aws (अमेजनक्लाउड् सेवाः) विभागः, पूर्वः aws कृते अनुकूलितं कृत्रिमबुद्धिचिप्स् निर्मास्यति, द्वयोः पक्षयोः एतत् सहकार्यं 16 सितम्बर दिनाङ्के घोषितम्;

एतेषु उपायासु मुख्यतया अन्तर्भवति यत् इन्टेल् जर्मनी-पोलैण्ड्-देशयोः कारखाना-परियोजनानि वर्षद्वयस्य अवधिं यावत् स्थगयिष्यति तस्य वैश्विककार्यालयस्थानानां संख्यां न्यूनीकरोति। एतेषां उपायानां अतिरिक्तं अधिकं महत्त्वपूर्णं कदमः अस्ति यत् इन्टेल् स्वस्य प्रोग्रामेबल चिप् व्यापारे अल्टेरा इत्यस्मिन् स्वस्य भागस्य भागं विक्रेतुं योजनां करोति ।

इन्टेल् इत्यस्य व्यय-कमीकरण-उपायानां मूल-घटकत्वेन इन्टेल्-संस्थायाः ifs (इण्टेल् फाउंड्री-सेवाः) विभागः स्वतन्त्र-सहायक-कम्पनीरूपेण विभक्तः अस्ति, यत्र फाउंड्री-व्यापार-सञ्चालनस्य निरीक्षणस्य दायित्वं परिचालन-मण्डलम् अस्ति तथापि, अस्याः सहायक-कम्पन्योः नूतनः स्वतन्त्रः दर्जा अस्ति इन्टेल् इत्यस्य अन्तः एव तिष्ठन्तु।

अगस्तमासस्य ३० दिनाङ्के वालस्ट्रीट् न्यूज् इत्यनेन आपूर्तिशृङ्खलातः ज्ञातं यत् इन्टेल् इत्यनेन आईएफएस-व्यापार-एककं स्पिन-ऑफ्-करणस्य विषये विचारः कृतः । १६ सेप्टेम्बर् दिनाङ्के अस्याः वार्तायाः अधिकविवरणं प्रकाशितम् ।

अस्मिन् वर्षे द्वितीयत्रिमासे वित्तीयप्रतिवेदने इन्टेल् इत्यनेन ifs-व्यापारस्य पृथक् सूचीकृता, डिजाइनव्यापारस्य पार्श्वे प्रासंगिकवित्तीयप्रदर्शनस्य च प्रकटीकरणं कृतम् ।

२०२१ तमस्य वर्षस्य फरवरीमासे इन्टेल्-सीईओ-रूपेण कार्यभारं स्वीकृत्य किसिन्जर-इत्यनेन प्रस्तावितायाः idm2.0-रणनीतेः महत्त्वपूर्णः भागः ifs-व्यापारः अस्ति । २०२४ तमस्य वर्षस्य फेब्रुवरीमासे ifs आधिकारिकतया if (intel foundry) इति उन्नयनं भविष्यति ।

फलतः इन्टेल् द्वयोः प्रमुखव्यापारयोः विभक्तः भविष्यति : इन्टेल् प्रोडक्ट्, यः उत्पादस्य डिजाइनस्य उत्तरदायी अस्ति, तथा च intel foundry, यः oem निर्माणस्य उत्तरदायी अस्ति

तेषु if प्रौद्योगिकीविकासं, निर्माणं, आपूर्तिशृङ्खलां च, तथैव मूलइण्टेल् फाउण्ड्रीसेवाः च एकीकृत्य, इन्टेल् इत्यस्य आन्तरिकबाह्यग्राहकेभ्यः समानरूपेण चिप्निर्माणसेवाः प्रदाति

२०३० तमे वर्षे द्वितीयं बृहत्तमं कम्पनीं भवितुं if इत्यस्य लक्ष्यम् अस्तिtsmcविश्वस्य द्वितीयः बृहत्तमः फाउण्ड्री ।

परन्तु २०२४ तमे वर्षे इन्टेल्-संस्थायाः योजनायां महती विघ्ना अभवत् । आईएफएस-व्यापारे विशाल-फाउण्ड्री-निवेशस्य कारणात् अस्मिन् वर्षे द्वितीयत्रिमासे वित्तीयप्रदर्शनं न्यूनीकृतम् (इण्टेल्-संस्थायाः स्थापनायाः अनन्तरं ५६ वर्षेषु सर्वाधिकं दुर्गतिः त्रैमासिकवित्तीयप्रतिवेदना) १७.५ अब्ज डॉलर।

अस्मिन् वर्षे जूनमासस्य अन्ते इन्टेल्-संस्थायाः नकद-भण्डारः केवलं ११.२९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यदा तु वर्तमान-देयता ३२-अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं अधिकम् आसीत् ।

किसिन्जरः अगस्तमासस्य २९ दिनाङ्केड्यूश बैंक"अनुबन्धनिर्माणे (अर्थात् इन्टेल फाउंड्री: आईएफ) प्रवेशः अपेक्षितापेक्षया अधिकं चुनौतीपूर्णः आसीत्," इति सभायां उक्तं यत् "मया गुणवत्तायुक्तानां (सिलिकॉन्) वेफरानाम् उत्पादनात् परं कार्यस्य परिमाणं न्यूनीकृतम्। फाउंड्रीव्यापारस्य निर्माणे डिजाइनसहायतायाः सेवानां च आवश्यकता भवति यत् अन्ये सम्भाव्यग्राहकाः अपेक्षन्ते” इति ।

अतः यदि if प्रमुखग्राहकं न प्राप्नोति, वित्तपोषणमूल्यं नास्ति, अथवा बाह्यवित्तीयसमर्थनं प्राप्तुं न शक्नोति, तर्हि idm2.0 मृत्योः जोखिमे अस्ति ।

अधुना इन्टेल्-संस्थायाः आत्म-उद्धार-उपायानां अतिरिक्तं, महत्त्वपूर्ण-if-कोर-ग्राहक-अमेजन-इत्यस्य अधिग्रहणस्य च अतिरिक्तं, इन्टेल्-इत्यनेन अमेरिकी-सर्वकारं अतिरिक्त-वित्तीय-समर्थनं प्राप्तुं अपि सफलतया अनुनयितम् अस्ति

१६ सितम्बर् दिनाङ्के इन्टेल् इत्यनेन घोषितं यत् chips and science act इत्यस्य "secure enclave" इति कार्यक्रमस्य अन्तर्गतं कम्पनी अमेरिकीसर्वकारात् ३ अरब डॉलरपर्यन्तं प्रत्यक्षवित्तीयसमर्थनं प्राप्स्यति, तथैव ११० अरब डॉलरपर्यन्तं ऋणसीमा अपि प्राप्स्यति

अमेरिकी-वाणिज्यसचिवः गिना रैमोण्डो इत्ययं इन्टेल्-संस्थायाः ifs-व्यापारस्य कृते "मालम् आनेतुं" प्रत्यक्षतया पदं अपि त्यक्तवती ।

बाजारवार्तानुसारं रैमोण्डो इत्यनेन अमेरिकीसूचीकृतानां अर्धचालककम्पनीनां निवेशकानां सह बन्दद्वारेण समागमः कृतः, यत्र...nvidiaतथासेवफलभागधारकाः एआइ चिप्-निर्माणार्थं इन्टेल्-फाउण्ड्री-सेवानां उपयोगं कर्तुं दृढतया अनुशंसन्ति ।

इदं ज्ञातव्यं यत् intel प्राप्तुं बहु परिश्रमं कुर्वन् अस्तिसोनीप्लेस्टेशन 6 चिप् कृते कस्टम् अनुबन्धः। इन्टेल् इत्यस्य आन्तरिकपूर्वसूचनानुसारं सोनी इत्यस्य गेम कन्सोल् व्यवसायः अनुबन्धकालस्य मध्ये इन्टेल् इत्यस्य प्रायः ३० अरब डॉलरस्य राजस्वं प्राप्तुं शक्नोति । अस्मिन् व्यापारे इन्टेल् इत्यस्य प्रतिद्वन्द्वी एएमडी अस्ति । सोनी इत्यस्य गेम कन्सोल् व्यवसायं जितुम् महत्त्वं वास्तविकं मूल्यं अतिक्रमयिष्यति यत् aws इत्यस्य ai चिप् फाउण्ड्री व्यवसायं जित्वा intel कृते आनयति।