समाचारं

के वेन्झे निरोधकेन्द्रे मध्यशरदमहोत्सवः आचर्यते, भव्यमेनू च उजागरितम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग न्यूज नेटवर्क् इत्यस्य १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवान पीपुल्स् पार्टी इत्यस्य अध्यक्षः के वेन्झे जिंग्हुआ सिटी काण्डस्य सन्दर्भे निरुद्धः आसीत् तस्य वकिलदलेन उक्तं यत् सः इदानीं विरोधं न दास्यति इति सूचितवान्। १७ दिनाङ्कः वार्षिकः मध्यशरदमहोत्सवः आसीत्, के वेन्झे अन्यैः कैदिनां सह निरोधकेन्द्रे एव तत् व्यतीतवान् । ज्ञातव्यं यत् ताइपे-निरोधकेन्द्रेण मध्यशरदमहोत्सवस्य कृते भव्यं मेनू सज्जीकृतम्, यत्र उष्णघटः अपि आसीत्, येन नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना

ताइपे-निरोधकेन्द्रेण प्रकाशितस्य सेप्टेम्बरमासस्य मेनू-अनुसारं अद्यतनस्य विशेषस्य व्यञ्जनस्य लेबलं “mid-autumn festival extras” इति । प्रातःभोजार्थं ते कैन्टोनीज-शैल्याः दुर्बलमांसस्य दलियां वेणु-अङ्कुरैः सह टूना-इत्यनेन च प्रयच्छन्ति, तेषां कृते कुरकुरी-कराजे, विविधाः ब्रेज्ड्-शाकाः, याङ्ग-शाकाः च श्वेत-कवकाः, कमल-बीजस्य सूपाः च सन्ति रात्रिभोजस्य मेनू अधिकं विविधं भवति, यत्र कृष्णमरिचस्य गोमांसस्य टेण्डरलोइन्, त्रयः कपाः पासे कुक्कुटस्य, ताजाः वेणुस्य अंकुराः, ब्रेज्ड् डबल मशरूमः च, तथा च विविधः उष्णघटः च अस्ति

मेनू उजागरितस्य अनन्तरं ताइवानदेशस्य नेटिजनाः मञ्चे उष्णतया चर्चां कृतवन्तः यत्, "अबेई मध्यशरदमहोत्सवे खादितुं उष्णघटः अस्ति!"

के वेन्झे इत्यस्य मध्यशरदमहोत्सवस्य कारागारे व्यतीतस्य विषये बहवः जनाः चिन्ताम् अव्यक्तवन्तः, "कारागारे उष्णघटः पाकशालायाः अपशिष्टस्य लोटा इव दृश्यते", "किमर्थं सः बहुभिः कार्यालयकर्मचारिणां अपेक्षया उत्तमं खादति इव अनुभूयते?" अहं वास्तवमेव वातानुकूलनं विना रात्रौ उष्णघटं खादितुम् न शक्नोमि।" ”, “किं भवतः चन्द्रकक्षः नास्ति?” तथा च “अधिकं मध्यशरदमहोत्सवस्य व्यञ्जनानि योजयित्वा बहु धनं प्राप्तवान्।”.