समाचारं

तैलस्य मूल्येषु अत्यन्तं परिवर्तनं जातम् अस्ति तथा च तीव्रं न्यूनतां अनुभवितुं प्रवृत्ताः भवितुम् अर्हन्ति! समयः निर्धारितः अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलस्य मूल्यं पुनः न्यूनं भवति!

"१० कार्यदिनानि" मूल्यसमायोजननियमस्य उल्लेखं कृत्वा अस्मिन् शुक्रवासरे (२० दिनाङ्के) २४:०० वादने परिष्कृततैलस्य मूल्यानां समायोजनं भविष्यति। अन्तर्राष्ट्रीयतैलमूल्यानां हाले परिवर्तनस्य आधारेण प्रासंगिकाः एजेन्सीः भविष्यवाणीं कुर्वन्ति यत् परिष्कृततैलमूल्यानां एतत् समायोजनं तीव्रं पतनं जनयितुं शक्नोति, यत् प्रतिलीटरं प्रायः ०.३२ युआन् न्यूनीभवति इति अपेक्षा अस्ति।

गैसस्य टङ्कीं पूरयित्वा भवतः १६ युआन्-रूप्यकाणां रक्षणं भविष्यति

अन्तर्राष्ट्रीयतैलस्य मूल्येषु अद्यतनकाले महती उतार-चढावः अभवत् ।अन्तर्राष्ट्रीयतैलमूल्यानां तीव्रः न्यूनता अभवत् ।

दिनान्ते न्यूयॉर्क-मर्कान्टाइल-एक्सचेंज-मध्ये अक्टोबर्-मासस्य वितरणार्थं लघुकच्चे तैलस्य वायदा-मूल्यं २.९६ डॉलरं न्यूनीकृत्य प्रतिबैरल्-६५.७५ डॉलर-रूप्यकाणि यावत् अभवत्, यत् लण्डन्-ब्रेण्ट्-कच्चा-तैल-वायदा-मूल्ये ४.३१% न्यूनता अभवत् for november delivery fell by 2.65 अमेरिकी-डॉलरस्य मूल्यं $69.19 प्रति बैरल् इति मूल्ये समाप्तम्, यत् 2021 तमस्य वर्षस्य डिसेम्बर्-मासात् नूतनं न्यूनतमम् अस्ति ।

११ सितम्बर् दिनाङ्के मुख्यस्य शङ्घाई-कच्चे तैलस्य वायदा-अनुबन्धस्य समापन-कोटेशनं ५०३.१ युआन्/बैरलम् आसीत्, यत् एकदा सत्रस्य समये ४९२.२ युआन्/बैरेल् इत्येव न्यूनीकृतम्, यत् २०२३ तमस्य वर्षस्य मे-मासस्य अनन्तरं न्यूनतमं बिन्दुं प्रति पुनः पतितम् अस्मिन् वर्षे जुलैमासस्य आरम्भे उच्चबिन्दुतः दूरम् अस्ति ।

व्यावसायिकविश्लेषकाः मन्यन्ते यत्,अन्तर्राष्ट्रीयकच्चे तेलस्य मूल्येषु मुख्यतया वैश्विकवृद्धेः मन्दतायाः चिन्तायां न्यूनता अभवत्

यद्यपि गतदिनद्वये तैलस्य मूल्यं वर्धितम् अस्ति तथापिअस्मिन् मूल्यनिर्धारणचक्रे तैलमूल्यानां न्यूनता अद्यापि तुल्यकालिकरूपेण महती अस्ति ।13 सितम्बर दिनाङ्के घरेलुतैलमूल्यसमायोजनसांख्यिकीयचक्रस्य वर्तमानपरिक्रमः षष्ठे कार्यदिने प्रविष्टः वर्तमानसन्दर्भकच्चातैलपरिवर्तनदरः -7.58% अस्ति यत् पेट्रोलस्य डीजलस्य च 400 युआन/टन न्यूनता भविष्यति अस्याः श्रेणीयाः अनुसारं २.प्रासंगिकसंस्थाः भविष्यवाणीं कुर्वन्ति यत् तैलस्य मूल्यं प्रतिलीटरं प्रायः ०.३२ युआन् न्यूनीभवति।, साधारणस्य पारिवारिककारस्य ५० लीटरस्य ईंधनस्य टङ्कस्य आधारेण गणितं,गैसस्य टङ्कीं पूरयित्वा प्रायः १६ युआन्-रूप्यकाणां रक्षणं भविष्यति

अस्मिन् वर्षे आरभ्य .तैलस्य मूल्येषु कुलम् १८ समायोजनानि अभवन्, यत्र ७ वृद्धिः, ७ पतनं, ४ अटन् समयः च अस्ति ।. १९ तमे समायोजनसमयः २० सितम्बर् दिनाङ्के २४:०० वादने भविष्यति।तस्मिन् समये महत्त्वपूर्णं न्यूनीकरणं भविष्यति वा इति आगामिषु कतिपयेषु कार्यदिनेषु अन्तर्राष्ट्रीयतैलमूल्यानां प्रवृत्तेः विषये अधिकं अवलोकनीयम् अस्ति।

स्रोतः- न्यूज स्क्वायर व्यापक

प्रतिवेदन/प्रतिक्रिया