समाचारं

एतेन नृत्यस्य चालनेन अन्तिमेषु वर्षेषु अनेकेषु बालकेषु पक्षाघातः जातः इति शिक्षामन्त्रालयः स्मरणं करोति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना नृत्यशिक्षणं बालिकानां कृते "मानकशिक्षा" अभवत् इति भाति, परन्तु बहवः मातापितरः यत् न अवगच्छन्ति तत् अस्ति यत् "नीचकटिः" यत् मूलभूतं नृत्यकौशलं भवति, तत् खतरनाकं चालनं यस्य गम्भीरपरिणामः भवितुम् अर्हति

एकदा सीसीटीवी इत्यस्य "अद्यस्य वक्तव्ये" इति वृत्तपत्रे उक्तं यत् नृत्यप्रशिक्षणकाले पृष्ठं अधः कृत्वा ५ वर्षीयायाः बालिकायाः ​​दुर्घटना अभवत्, यस्य परिणामेण तस्याः अधः अङ्गानाम् स्थायिपक्षाघातः अभवत्

जिमु न्यूज इत्यस्य अनुसारं जिओयुन् नामिका ८ वर्षीयः बालिका नृत्यं कर्तुं प्रीयते तथापि साधारणेन अवनतिगत्या सहसा तस्याः लकवाग्रस्ता अभवत् । तस्याः रात्रौ क्षियाओयुन् सहसा कटिम् अवनयितुं प्रयत्नं कृतवती तदा सा वेदना शीघ्रमेव तस्याः पादौ प्रसृता, येन सा स्थातुं असमर्था अभवत् परन्तु यथा यथा समयः गच्छति स्म तथा तथा क्षियाओयुन् इत्यस्य मूत्रं कर्तुं अपि कष्टम् अभवत् । वैद्यस्य परीक्षायां तस्याः अधः अङ्गानाम् मांसपेशीबलं महतीं न्यूनीकृतम् इति ज्ञातम्, तंत्रिकापरीक्षायाः परिणामाः मेरुदण्डस्य चोटस्य अत्यन्तं सूचकाः आसन् तदनन्तरं एमआरआइ इत्यनेन निदानस्य पुष्टिः अभवत् : जिओयुनस्य वक्षःस्थलस्य मेरुदण्डः क्षतिग्रस्तः आसीत् । सौभाग्येन क्षियाओयुनस्य अधः अङ्गस्य मांसपेशीबलं पूर्णतया नष्टं न जातम्, येन पुनर्प्राप्तेः सम्भावना प्राप्ता ।

२० दिवसपर्यन्तं सावधानीपूर्वकं चिकित्सां कृत्वा तस्याः मूत्रमार्गः सफलतया निष्कासितः, तस्याः मांसपेशीबलं पुनः प्राप्तम्, पुनः गन्तुं च समर्था अभवत् निर्वहनात् पूर्वं अनुवर्तनपरीक्षायां तस्याः मेरुदण्डस्य क्षताः बहुधा अवशोषिताः इति ज्ञातम् । सेप्टेम्बरमासे क्षियाओयुन् सफलतया परिसरं प्रत्यागतवान् ।

एषा घटना बालकेषु तीव्र-अतिविस्तार-मेरुदण्डस्य चोटस्य जोखिमानां स्मरणरूपेण कार्यं करोति, विशेषतः पृष्ठस्य कनिष्ठिकायाः ​​गतिः गम्भीरपरिणामानां सांख्यिकीनुसारं एषः प्रकारः चोटः मुख्यतया ३ तः १० वर्षाणि यावत् आयुषः बालकेषु भवति, अधिकांशरोगिणः स्थायिपक्षाघातस्य सामनां कर्तुं शक्नुवन्ति । विशेषज्ञाः दर्शयन्ति यत् एतादृशानां चोटानां पूर्वानुमानं सुधारयितुम् शीघ्रं चिकित्सां, समुचितं प्रबन्धनं, निवारकचिकित्सा च महत्त्वपूर्णा अस्ति ।

झेजियांग विश्वविद्यालयस्य बालचिकित्सालये प्राप्तानि आँकडानि दर्शयन्ति यत् अन्तिमेषु वर्षेषु नृत्यस्य कारणेन मेरुदण्डस्य चोटस्य अनेकप्रकरणानाम् उपचारः कृतः, येषु केचन गम्भीररूपेण विकलाङ्गाः आसन् विशेषज्ञाः बोधयन्ति यत् पृष्ठस्य अधः गमनस्य सम्भाव्यं जोखिमं अस्ति यत् ये बालकाः पर्याप्तरूपेण सज्जाः न सन्ति अथवा जन्मजात मेरुदण्डस्य समस्याः सन्ति तेषां मेरुदण्डस्य भङ्गः, विक्षेपः च भवितुम् अर्हति, येन मेरुदण्डः संपीडितः भवति तेषां सुझावः अस्ति यत् मातापितरः नृत्यप्रशिक्षकाः च बालकानां मेरुदण्डस्य सुरक्षायाः विषये ध्यानं दद्युः, अभ्यासात् पूर्वं पर्याप्तं तापनं सुनिश्चितं कुर्वन्तु, उच्चतीव्रतायुक्तानि गतिं च परिहरन्तु, विशेषतः यदा बालकाः युवानः शारीरिकरूपेण अपरिपक्वाः च भवन्ति तस्मिन् एव काले बद्धमेरुदण्डादिजन्मसमस्यानां बालकानां नृत्यप्रशिक्षणस्य विषये अधिकं सावधानता आवश्यकी भवति, आवश्यकतानुसारं च जोखिमानां निवारणाय चिकित्सापरीक्षाः करणीयाः सन्ति

नृत्यादिषु क्रीडाकलासु प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते परिसरात् बहिः प्रशिक्षणस्य विषये शिक्षामन्त्रालयेन एकं स्मरणं जारीकृतम् यत् 1 प्रशिक्षणार्थं चञ्चल-टाइल-सीमेण्ट-तलयोः प्रशिक्षणं, पर्याप्तं वार्म-अप-अन्तर्गतं प्रशिक्षणं वा विना प्रशिक्षणम् थकावटेन बालकानां चोटस्य जोखिमः वर्धते 2 बालकानां उपरि सशक्तं लचीलताप्रशिक्षणं न कुर्वन्तु 3 10 वर्षाणाम् अधः बालकाः सावधानाः भवेयुः मेरुदण्डस्य कटिस्य च शरीरस्य प्रशिक्षणम्।

व्यापक सिटी एक्सप्रेस चेंगशी इंटरएक्टिव, आज रात समाचार पत्र

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया