समाचारं

यदि भवन्तः असत्यं उजागरयन्ति, वास्तविकं मालम् आनयन्ति च तर्हि नियमानाम् उल्लङ्घनं लोकप्रियतां च त्यक्तव्यम् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीजिंग-युवा-दैनिक-पत्रिकायाः ​​अनुसारं, मिथ्या-सूचनाः, उष्ण-विषयान् च प्रकाशयित्वा अनुचित-लाभं प्राप्तुं प्रयतमानानां अत्यल्पानां खातानां व्यवहारस्य प्रतिक्रियारूपेण, डौयिन्-महोदयस्य आधिकारिक-खातेन “उष्ण-तः अवैध-अनुचित-लाभस्य” शासनस्य नवीनतम-विनियमाः प्रकाशिताः विषयेषु” तथा च "मिथ्यापरिचयः", "मिथ्यासामग्री", "मिथ्याविपणनम्" तथा "मिथ्यायातायातस्य" इत्यादीनां व्यवहारानां प्रयोगे सम्बद्धानां विषये निबध्नाति ये अनुचितलाभं कुर्वन्ति, तेषां सख्यं निबन्धनं भविष्यति। विशेषतः "लेखाः नकलीरूपेण उष्णघटनानां उपयोगं न कुर्वन्तु, पक्षान् अनुचितरूपेण सम्बद्धैः ब्राण्ड्-सङ्गतिं कर्तुं, ध्यानं आकर्षयितुं अनुचितलाभं च प्राप्तुं एतस्य उपयोगं न कुर्वन्तु" इति

किं भवन्तः कदापि एतादृशाः लघु-वीडियो दृष्टवन्तः: "मिश्रितमांसपूरणं कोऽपि न खादितव्यम्", "प्रक्षालितानि फलानि शाकानि च न क्रीणीत", "श्वेतानि कोमलानि च कमलमूलानि फॉर्मेल्डीहाइड्-इत्यनेन सिक्तानि सन्ति", "रिसर्च स्टिक्स्" लॉलीपॉप-जनाः, are you immoral?"... यदा पटलस्य परे पार्श्वे स्थितानां दर्शकानां चिन्ता सहसा उत्पन्ना तदा प्रकाशकः तत्क्षणमेव स्वस्य उत्पादानाम् अलमार्यां स्थापयति स्म, "आत्मविश्वासेन क्रीत्वा चिन्ता विना उपभोक्तु" इति व्यङ्ग्यरूपेण तान् आह्वयत्तथाकथित "प्रकटीकरण" "गुप्तप्रकाशन" च युक्ताः एते लघु-वीडियो अधिकतया समाजस्य सर्वेषां क्षेत्राणां कृते महतीं चिन्ताजनकक्षेत्रेषु केन्द्रीभवन्ति, यथा खाद्यसुरक्षा, चिकित्सास्वास्थ्यं च तथापि प्रकाशितग्रन्थेषु न्यूनतम-कठोरता, सत्य-अन्वेषणस्य च अभावः अस्ति मुख्यं उद्देश्यं स्वस्य भौतिकवस्तूनि, ज्ञानस्य भुक्तिः इत्यादीनां उत्पादानाम् विक्रयणं करणीयम्, तस्मात् ग्रे उद्योगशृङ्खलायाः बन्दपाशः सम्पन्नः भवति।

खाद्यसुरक्षा, चिकित्सास्वास्थ्यं अन्ये च क्षेत्राणि समाजस्य कृते सर्वोच्चप्राथमिकतानि सन्ति तथापि केचन लघुवीडियोनिर्मातारः केवलं सार्वजनिकसूचनाः स्थानान्तरयन्ति, चोरीं कुर्वन्ति, एकत्रीकरणं च कुर्वन्ति, तथा च वास्तविकं अनुभवं विना काल्पनिकं, एकपक्षीयं वा अतिशयोक्तिपूर्णं मिथ्यावादं प्रकाशयन्ति न केवलं दर्शकानां चिन्ताम् उत्पद्यते, अपितु विपण्यक्रमे अराजकताम् अपि जनयति, अतः गम्भीरतापूर्वकं ग्रहीतव्यम् । सर्वस्य अनुसन्धानीयः सन्दर्भः अस्ति, लघु-वीडियो-मञ्चाः अपवादाः न सन्ति ।उल्लङ्घकानां आरम्भबिन्दुस्य अन्त्यबिन्दुस्य च क्रमणं विश्लेषणं च, हितसन्दर्भेण सूचकानाम् अनुसरणं, प्रकाशनान्ते "प्रदूषणस्य स्रोतांसि" स्वच्छता च "प्रथमानि चालनानि" सन्ति

"सामाजिकलाभान् प्रथमस्थाने स्थापयितुं आग्रहं कुर्वन्तु, सामाजिकलाभानां आर्थिकलाभानां च एकतां प्राप्तुं, स्वच्छं सीधां च जालवातावरणं निर्मायन्तु।" "सर्वस्य माइक्रोफोनः अस्ति" इत्यस्मात् आरभ्य "सर्वस्य कॅमेरा अस्ति" इति यावत् लघु-वीडियो-मञ्चैः जनसमुदायस्य सूचना-प्राप्त्यर्थं सुविधायां महती उन्नतिः अभवत्, तथा च कोटि-कोटि-जनानाम् जीवने अपि गहनतया प्रभावः अभवत् अयं आधारः अत्यन्तं विशालः अस्ति इति कारणतः एव अस्माकं लघु-वीडियो-कार्यस्य पर्यवेक्षणं सुदृढं कर्तुं आवश्यकं भवति तथा च हॉट-स्पॉट्-निर्माणं "सूचना-जालम्" निर्मातुं च, लाभाय तलरेखां विना अनुयायिनां आकर्षणं कर्तुं च केन्द्रीक्रियताम् | चीनदेशेन "स्पष्टं स्पष्टं च" नियोजितम् ·यातायातप्राप्त्यर्थं तलरेखां विना "स्व-माध्यमम्" सुधारयितुम् विशेषकार्याणि" स्पष्टं कार्यवाहीमार्गचित्रं दत्तवती।

यदि भवन्तः असत्यं उजागरयन्ति, वास्तविकं मालम् आनयन्ति च तर्हि नियमानाम् उल्लङ्घनं लोकप्रियतां च त्यजन्तु । सूचनायुगे लघु-वीडियो निःसंदेहं एकं शक्तिशाली बलं भवति यस्य अवहेलना कर्तुं न शक्यते। लघु-वीडियो-मञ्चेषु ई-वाणिज्य-शॉपिङ्ग्-करणं तस्य पर्याप्तस्य, मूर्तस्य, अभिगम्यस्य च अनुभवस्य कारणात् अन्तिमेषु वर्षेषु उद्योगस्य मुख्यधारायां प्रचारितः अस्ति, "मालम् आनयितुं" च उष्णः शब्दः अभवत्एतादृशस्य “नीलसमुद्रस्य” सम्मुखे यातायातः जनानां लाभाय ऊर्जा भवेत् ।उत्पादकानां समाजकल्याणस्य स्थितिं प्रभावीरूपेण सुधारयितुम् आवश्यकम् अस्ति तथा च हितैः नेतृत्वं न करणीयम्;

(मूलं शीर्षकम्: "मिथ्या आरोपानाम् उजागरं कुर्वन्तु तथा च वास्तविकं मालम् आनयन्तु, अवैधप्रथानां उपयोगं त्यजन्तु" xie weifeng द्वारा, चीन युवा संजालतः स्रोतः)

प्रतिवेदन/प्रतिक्रिया