समाचारं

मध्यशरदमहोत्सवस्य पूर्णिमायां सप्तमसुवर्णकन्यायाः जियाङ्ग युयान् गृहं प्रत्यागत्य "सिद्धिः" इति उक्तवती ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ समाचार साझा गठबंधन shaoxing झू danping झांग के
पेरिस पैरालिम्पिकक्रीडा "सप्त स्वर्णराजाः" जियाङ्ग युयान् सम्मानेन गृहं प्रत्यागच्छति
स्वाभाविकतया जागरणं यावत् सुप्तवती, "मातुः भोजनं" खादति, भगिनीभिः सह क्रीडति... अस्मिन् मध्यशरदमहोत्सवस्य अवकाशकाले पेरिस् पैरालिम्पिकक्रीडायां सप्त स्वर्णपदकानि प्राप्तवान् जियाङ्ग युयान् मासे गृहे आरामेन सुखेन च निवसति स्म शाओक्सिङ्ग ।
जियांग् युयान् प्रायः प्रशिक्षणेषु प्रतियोगितासु च व्यस्तः भवति, २०१८ तमे वर्षात् मध्यशरदमहोत्सवस्य उत्सवस्य गृहं न गतः । "अस्मिन् समये मम पेरिस्-यात्रायाः अनन्तरं गृहं गत्वा किञ्चित्कालं विश्रामं कर्तुं शक्नुवन्, मध्य-शरद-महोत्सवं च व्यतीतुं, मम परिवारेण सह पुनर्मिलन-रात्रौ भोजनं कर्तुं च शक्नुवन् अतीव प्रसन्नः अस्मि, सा करिष्यति इति अवकाशस्य लाभं गृहीत्वा स्वपरिवारेण सह यात्रां कृत्वा मातापितृभिः सह समयं यापयति।
जियाङ्ग युयान् विशेषतया पेरिस्-नगरे समग्रपरिवारस्य कृते उपहारं क्रीतवन्, "एकं सूटकेसं पूरयन्" । द्वयोः लघुभगिन्योः ओलम्पिकतत्त्वैः सह लघु रक्तवर्णीयं विद्यालयपुटं प्राप्तम्, यत् ते गतदिनद्वये यत्र यत्र गच्छन्ति स्म तत्र तत्र वहन्ति स्म । "गृहं प्रविश्य एव तौ लघुबालकौ स्नेहेन मम बाहुयुग्मे क्षिपतः भविष्यतः।"
सा प्रायः एकवर्षं यावत् स्वपुत्रीं न दृष्टवती, तस्याः मातुः वाङ्ग झीफाङ्ग इत्यस्याः वचनं तस्याः पुत्रीयाः कृते हृदयपीडापूर्णम् अस्ति । "टीवीद्वारा चॅम्पियनशिपं जितुम् असुविधां सहन्तीं दृष्ट्वा अहं विशेषतया दुःखितः अभवम्। गृहम् आगत्य तां अतीव श्रान्ततां दृष्ट्वा अहं अधिकं दुःखितः अभवम्। वाङ्ग झीफाङ्गः पत्रकारैः अवदत् यत् यदा अस्मिन् समये तस्याः पुत्री पुनः आगता। सा केवलं इच्छति स्म यत् सा सुविश्रामं निद्रां च करोतु, मम प्रियव्यञ्जनानि अधिकानि खादितुम् अर्हति।
"गृहं प्राप्तस्य अनन्तरं मम माता मां पृच्छति यत् अहं प्रतिदिनं किं खादितुम् इच्छामि, अहं च सर्वदा निद्रां कर्तुम् इच्छामि, विश्रामं कर्तुम् इच्छामि च यदा सा प्रतिदिनं जागर्ति तदा सा सर्वदा स्वमातुः मधुरं खादितुम् अर्हति तथा च अम्लशूकरपृष्ठपार्श्विकाः तरणकेकडाः च तण्डुलकेकाः , तप्ताः हरितबीजाः शुष्कशाकानि च अन्ये गृहे पक्वानि व्यञ्जनानि, “प्रशिक्षणस्य स्पर्धायाः च समये एषः एव स्वादः अहं सर्वाधिकं त्यजामि।”.
गतदिनद्वये बहवः बन्धुजनाः मित्राणि च जियाङ्ग युयान्-नगरं द्रष्टुं आगतवन्तः, अवश्यमेव तेषां हस्ते चन्द्रकेक्साः आसन् । "अवश्यं मध्यशरदमहोत्सवस्य समये अस्माभिः चन्द्रमाकं खादितव्यं भवति!"
पूर्णिमायां पेरिस्-नगरस्य यात्रां पश्चात् पश्यन् जियाङ्ग युयान् इत्यनेन तस्य वर्णनं "पूर्णम्" इति कृतम् । १० दिवसीयतैरणकार्यक्रमे ९ स्पर्धासु भागं गृहीतवती जियांग् युयान् कार्यक्रमस्य उत्तरार्धे सा अतीव श्रान्ता आसीत्, परन्तु सा अनुभूतवती यत् "वयम् अत्र आगताः, अतः अन्त्यपर्यन्तं धैर्यं धारयितव्यम्" इति अन्ते सा ७ स्वर्णपदकानि प्राप्तवती, २ विश्वविक्रमाः, ३ पैरालिम्पिकविक्रमाः च भङ्गं कृत्वा चीनीयप्रतिनिधिमण्डले सर्वाधिकं स्वर्णपदकप्राप्तवती खिलाडी अभवत् "एतत् त्रयः वर्षाणां परिश्रमस्य, प्रतियोगितायां असाधारणप्रदर्शनस्य च कारणम् अस्ति, प्रेक्षकाणां विशेषतः चीनीयदर्शकानां उत्साहपूर्णसमर्थनस्य कारणेन अपि" इति जियाङ्ग युयान् अवदत्
"यदि अहं पेरिस-पैरालिम्पिक-क्रीडायां जियाङ्ग-युयान्-इत्यस्य प्रदर्शनस्य मूल्याङ्कनं करोमि तर्हि जियांग्-युयान्-इत्यस्य उत्कृष्ट-प्रदर्शनेन तस्य प्रथम-प्रशिक्षकस्य, शाओक्सिङ्ग्-तैरण-दलस्य नेता च शान-योङ्गाङ्ग-इत्यस्य प्रशंसाः पूर्णाः अभवन् शान योङ्गगङ्ग् इत्यनेन उक्तं यत् जियांग् युयान् इत्यनेन द्वयोः पैरालिम्पिकक्रीडायोः कुलम् ९ स्वर्णपदकानि प्राप्तानि सन्ति, तस्याः आयुः, प्रतियोगितास्तरः च अस्ति, येन सा देशस्य कृते अधिकानि सम्मानानि प्राप्तुं द्वौ वा त्रीणि वा पैरालिम्पिकक्रीडासु भागं गृह्णीयात्।
"मम गृहनगरस्य जनानां परिचर्या समर्थनं च मम परिवारस्य मित्राणां च परिचर्या चिन्ता च मम दृढं समर्थनं अनुभवति। मम केवलं साहसं, आत्मविश्वासः च आवश्यकः यत् अहं अग्रे गन्तुं शक्नोमि बीजिंग क्रीडाविश्वविद्यालयः, अग्रिमस्य ओलम्पिकचक्रस्य योजनां कृतवान् एव मम हृदये एकः सूचकः अस्ति। सा अवदत् यत् गृहे अल्पविरामं कृत्वा पूर्वपरिणामान् विस्मृत्य गम्भीरतापूर्वकं जीवति, अध्ययनं, प्रशिक्षणं च निरन्तरं करिष्यति, दीर्घ-अल्प-दूरेषु च सर्वतोमुखी क्रीडकः भवितुम् प्रयतते इति।
"चतुर्वर्षेभ्यः परं लॉस एन्जल्सनगरे अहम् अद्यापि तरणकुण्डे भविष्यामि।"
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया