समाचारं

उच्चस्तरीयविलासिता स्मार्टविद्युत्वाहनानां कृते नूतनं मानदण्डं निर्मातुं jac automobile huawei इत्यनेन सह मिलित्वा अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यू चेङ्गडोङ्ग इत्यनेन जेएसी तथा हुवावे इत्यनेन संयुक्तरूपेण विकसितं "जुन्जी" इति प्रथमं मॉडलं सार्वजनिकरूपेण प्रकटितस्य एकमासस्य अनन्तरं जेएसी मोटर्स् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम्

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जेएसी इत्यनेन २१.२९८ अरब युआन् परिचालन-आयः प्राप्तः, तथा च सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः ३०१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ९३.८४% वृद्धिः अभवत् सूचीकृतकम्पन्योः भागधारकाणां कृते अपुनरावर्तनीयलाभहानिः (अतः "अशुद्धलाभकटौतिः" इति उच्यते) तस्य कारणं शुद्धलाभः लाभं कृतवान् तथा च द्वितीयत्रिमासे ९१.८७३५ मिलियन युआन् आसीत् मूलकम्पनी 200 मिलियन युआनस्य समीपे आसीत्, वर्षे वर्षे महत्त्वपूर्णा वृद्धिः .

नोटः जेएसी राष्ट्रीय तकनीकी केन्द्र

सुधारः - सकललाभः ३ वर्षाणि यावत् क्रमशः वर्धितः

उद्योगस्य व्यापकविपण्यस्य तुलने jac इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं स्पष्टतया "सुधारितम्" अस्ति । वित्तीयव्ययसूचकानाम् न्यूनतायाः आधारेण द्रष्टुं शक्यते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जेएसी मोटर्स् इत्यनेन स्वस्य उत्पादसंरचनायाः अनुकूलनं निरन्तरं कृतम् अस्ति तथ्याङ्कानि दर्शयन्ति यत् वाणिज्यिकवाहनक्षेत्रे वर्षस्य प्रथमार्धे तस्य विक्रयः प्रायः १०% वर्धितः, येन उद्योगः प्रायः ५ प्रतिशताङ्केन अग्रणी अभवत् लघु-मध्यम-आकारस्य ट्रकाः, पिकअप-ट्रकाः, बहु-कार्यात्मक-व्यापारिक-वाहनानि च इत्यादीनि मुख्य-उत्पादाः निरन्तरं वर्धन्ते स्म, शुद्ध-विद्युत्-यात्रीवाहन-व्यापारेण च द्वि-अङ्क-अधिक-सकारात्मक-वृद्धिः प्राप्ता

अन्येन दत्तांशैः ज्ञायते यत् जेएसी मोटर्स् इत्यस्य उन्नतिः निरन्तरं भवति । वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जेएसी इत्यस्य सकललाभमार्जिनं ११.३०% आसीत्, यत् २०२१ तमे वर्षात् अस्य स्थिरवृद्धिः अभवत् तथा च कम्पनीयाः लाभप्रदता अधिका अभवत्

नोटः- refine rf8 hongmeng edition इत्यस्य प्रारम्भः २०२४ तमे वर्षे बीजिंग-अन्तर्राष्ट्रीय-वाहनप्रदर्शने भवति

गतिं संग्रहयति : अनुसंधानविकासनिवेशः वर्षे वर्षे ६०% अधिकं वर्धितः

आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे वाहन-उद्योगे २८७ सूचीकृतकम्पनयः अनुसन्धान-विकास-व्ययेषु कुलम् ७२.९९७ अरब-युआन्-निवेशं कृतवन्तः, यत् गतवर्षस्य समानकालस्य ६२.१४३ अरब-युआन्-रूप्यकाणां तुलने १७.४६% वृद्धिः अभवत्, औसतेन सह प्रतिकम्पनीं २५४ मिलियन युआन् निवेशः ।

वित्तीयप्रतिवेदने दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जेएसी इत्यस्य कुल अनुसंधानविकासनिवेशः १.६४८ अरब युआन् आसीत्, यत् वर्षे वर्षे ५९.७५% वृद्धिः अभवत्, तथा च उद्योगस्य औसतात् महत्त्वपूर्णतया उत्तमः आँकडा आसीत् जेएसी मोटर्स् इत्यस्य अनुसन्धानविकासे उच्चतीव्रतायुक्तनिवेशस्य अपि प्रभावशालिनः परिणामाः प्राप्ताः । इदं ज्ञातं यत् jac इत्यनेन अधुना l2+ बुद्धिमान् चालनकार्यस्य उत्पादानाम् सामूहिकं उत्पादनं प्राप्तम्, l3 बुद्धिमान् चालनकार्यस्य विकासः सम्पन्नः, आधिकारिकतया च l4 स्वायत्तवाहनचालनस्य विशिष्टपरिदृश्येषु सामान्यीकृतप्रदर्शनसञ्चालनं प्राप्तम्।

नोटः- define technology vision concept car इत्यनेन जर्मन red dot concept design award इति पुरस्कारः प्राप्तः

उत्पादस्य अनुसन्धानस्य विकासस्य च दृष्ट्या जेएसी मोटर्स् बुद्धिमान् नवीन ऊर्जायाः कृते एकं अनन्यं मञ्चं निर्मातुं केन्द्रीक्रियते into new energy commercial light trucks, new energy hevy trucks, and passenger vehicles इत्यनेन कार-बस-इत्यादीनां विविधानां उत्पादानाम् आरम्भः कृतः, तथा च नूतन-हन्टु-टी-८ यात्री-संस्करणम् इत्यादीनां लाभप्रद-उत्पादानाम् आरम्भः कृतः, तस्य उत्पाद-विन्यासः च अस्ति निरन्तरं सुधारितः अभवत्। अस्मिन् वर्षे प्रक्षेपितं define प्रौद्योगिकी दृष्टि अवधारणा कारं स्वस्य उत्कृष्टस्य डिजाइनस्य कृते २०२४ तमे वर्षे जर्मन रेड डॉट् अवधारणा डिजाइन पुरस्कारं सफलतया प्राप्तवान्, अन्तर्राष्ट्रीयप्राधिकारिभ्यः च उच्चमान्यतां प्राप्तवान्

अपेक्षा : आगामिवर्षे स्मार्टकारचयनं "zunjie" इति हुवावे इत्यनेन सह सहकार्यं कृत्वा

पार्टीसमितेः सचिवः, अनहुई जियाङ्गहुआई ऑटोमोबाइल ग्रुप् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः महाप्रबन्धकः च क्षियाङ्ग ज़िंग्चु इत्यनेन प्रकटितं यत् हुवावे इत्यनेन सह सहकार्यं कृत्वा एकं नूतनं मञ्चं अग्रणीं स्मार्ट इलेक्ट्रॉनिक आर्किटेक्चरं च निर्मास्यति, बहुविधं उत्पादं योजनां करिष्यति, लक्षस्तरीयं च निर्मास्यति उच्चस्तरीय चीनी ब्राण्ड विलासिता स्मार्ट इलेक्ट्रिक कार। प्रथमं उत्पादं अधुना वाहनपरीक्षणस्य सत्यापनस्य च चरणे प्रविष्टम् अस्ति, अस्य वर्षस्य अन्ते उत्पादनपङ्क्तौ लोलं कृत्वा आगामिवर्षस्य प्रथमार्धे प्रक्षेपणं करणीयम् इति योजना अस्ति .

नोटः jac huawei smart factory

तदतिरिक्तं जेएसी तथा फोक्सवैगन इत्येतयोः मध्ये सामरिकसहकार्यं सुचारुतया प्रचलति;जेएसी इत्यस्य वाणिज्यिकवाहनव्यापारः स्थिररूपेण प्रचलति तथा च तस्य निर्यातव्यापारः उत्तमं प्रदर्शनं कुर्वन् अस्ति। सूचोव सिक्योरिटीज इत्यस्य भविष्यवाणी अस्ति यत् २०२४/२०२५/२०२६ तमे वर्षे मूलकम्पनीयाः कारणं jac इत्यस्य शुद्धलाभः क्रमशः ५९० मिलियन युआन्/८७० मिलियन युआन्/१.४९ अरब युआन् भविष्यति, यत् ७३ गुणा/४९ गुणा/२९ मूल्य-उपार्जन-अनुपातस्य अनुरूपम् अस्ति कालः