समाचारं

कारयाने सवारः भवतः दूरभाषं द्रष्टुं मा भीतः! एप्पल् ios 18 आधिकारिकसंस्करणं विमोचितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १७ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य एप्पल् इत्यनेन ios 18 इत्यस्य आधिकारिकं संस्करणं iphone उपयोक्तृभ्यः धक्काय नूतनं ui डिजाइनं आनयत् तथा च कस्टम् डेस्कटॉप् इत्यादीनां बहवः नवीनविशेषतानां समर्थनं कृतम्।

इति गम्यतेios 18 इत्यस्य आधिकारिकसंस्करणे "वाहनगतिप्रोम्प्ट्" इति कार्यं अपि योजितम् अस्ति, यत् उपयोक्तृभ्यः कारयानस्य सवारीं कुर्वन् गतिरोगं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति तथा च गतिरोगस्य निवारणे सहायकं भवितुम् अर्हति

सरलतया वक्तुं शक्यते यत् एतत् गतिरोगविरोधी कार्यम् अस्ति, यत् मोबाईलफोनं दृष्ट्वा उत्पद्यमानं असुविधां किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति ।

समाचारानुसारं .वाहनगतिसंकेताः पटलस्य धारायाम् एनिमेटेड् बिन्दून् प्रदर्शयन्ति ये मुख्यप्रदर्शनसामग्रीयां बाधां विना इन्द्रियविग्रहं न्यूनीकर्तुं सहायतार्थं वाहनगतिपरिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति

iphone इत्यस्मिन् निर्मितानाम् संवेदकानां उपयोगेन vehicle motion alerts इत्यनेन उपयोक्ता चलवाहने अस्ति वा इति चिन्तयित्वा समुचितं प्रतिक्रियां दातुं शक्यते ।

एतत् विशेषता भवतः iphone इत्यत्र स्वयमेव दृश्यते इति सेट् कर्तुं शक्यते, अथवा हस्तचलितरूपेण चालू, निष्क्रियं च कर्तुं शक्यते ।

वाहनस्य गतिस्मरणकार्यं कथं चालू कर्तव्यम् : १.स्वस्य दूरभाषे "सेटिंग्स्" इति प्रविष्टं कुर्वन्तु - "accessibility" इति चिनोतु - "dynamic effects" इत्यत्र क्लिक् कुर्वन्तु - "show vehicle motion prompts" चालू कुर्वन्तु ।