समाचारं

nezha s car v1.10.4 संस्करणं ota उन्नयनं इदानीं आरभ्य बैचषु धक्कायिष्यते: डेस्कटॉपशैली अनुकूलनं अन्यकार्यं च समर्थयति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के आईटी हाउस् इत्यस्य समाचारानुसारं नेझा ऑटोमोबाइल इत्यनेन अद्य आधिकारिकतया घोषितं यत् एस मॉडल् (संस्करणसङ्ख्या v1.10.4) इत्यस्य नवमं ओटीए उन्नयनं अद्य आरभ्य बैचरूपेण धक्कायिष्यते। नूतनसंस्करणे १० नवीनविशेषताः, अनुकूलिताः ६९ अनुभवाः, डेस्कटॉपशैल्याः अनुकूलनं, मीडियास्रोतस्विचिंग् इत्यादीनि कार्याणि च समर्थयति ।

आईटी हाउस् इत्यनेन नेझा एस कारानाम् अस्य ओटीए उन्नयनस्य मुख्यविषयाणि निम्नलिखितरूपेण संकलितानि सन्ति।

नूतनः वॉलपेपर-डेस्कटॉप् विकल्पः योजितः अस्ति, तथा च वॉलपेपर्-समूहानां बहुविधाः समुच्चयः प्रदत्ताः सन्ति

शुद्ध वॉलपेपर अवस्थां प्रविष्टुं वॉलपेपर डेस्कटॉप् इत्यस्य रिक्तस्थाने क्लिक् करणं समर्थयति, यत् द्वयपट्टिकाभिः सह सम्बद्धं कर्तुं शक्यते

bilibili app आधिकारिक तौर पर प्रारम्भ

कस्टम् समयकालस्य कृते नूतनं प्रदर्शनविधानं स्वचालितं स्विचिंग् कार्यं योजितम् अस्ति ततः परं उपयोक्तारः प्रदर्शनविधानस्य स्वचालितं स्विचिंग् समयं व्यक्तिगतं कर्तुं शक्नुवन्ति ।

वाहनस्य स्थितिपट्टिकायां स्मार्टद्वीपः माध्यमसमुच्चयप्लेबैकपट्टिकां प्रदर्शयितुं शक्नोति तथा च माध्यमस्रोतस्विचिंग् इत्यादीनि कार्याणि समर्थयितुं शक्नोति ।

वाहनप्रणाली-अक्षर-अनुकूलनस्य समर्थनं करोति उपयोक्तारः त्रीणि फ़ॉन्ट्-समायोजनं कर्तुं शक्नुवन्ति: "लघु, मध्यमं, बृहत् च" समायोजितः फॉन्ट् आकारः सर्वेषु सिस्टम्-अन्तरफलकेषु प्रयुक्तः भविष्यति ।

सुगतिचक्रस्य मात्रा समायोजनं समर्थयति, चयनार्थं 2 मोड्स् प्रदाति: "मीडिया एण्ड् कॉल्" तथा "फोकस साउण्ड् सोर्स" इति ।

केन्द्रीयनियन्त्रणपर्दे कार्डक्रमसमायोजनस्य समर्थनं करोति

उन्नयनं ar-hud कार्यं, उपयोक्तृभ्यः चयनार्थं "मानकं" "बृहत्" च फ़ॉन्ट् आकारं प्रदाति

बलात् चार्जिंग् तथा शक्तिचयनं समर्थयति यदा वाहनस्य पर्याप्तं इन्धनं भवति तदा भवान् "ऊर्जा मोड्" मध्ये "रेन्ज एक्सटेंशन प्राथमिकता" मोड् चयनं कर्तुं शक्नोति तथा च बलात् चार्जिंग् कार्यं चालू कर्तुं शक्नोति, तथा च पावर बैटरी पुनः चार्ज कर्तुं रेन्ज एक्सटेन्डर चालयितुं शक्नोति

nezha s hunting pure electric ciic 800v संस्करणं अस्मिन् वर्षे अगस्तमासस्य २९ दिनाङ्के पूर्वविक्रयणं कृतम् अस्ति चार्जिंग्, तथा च 10%-80% चार्जं कर्तुं शक्यते एतत् केवलं 12 निमेषान् यावत् भवति, तथा च गैर-800v dc ढेराः अपि द्रुतचार्जिंगं प्राप्तुं शक्नुवन्ति; तदतिरिक्तं प्रति १०० किलोमीटर् यावत् कारस्य cltc विद्युत् उपभोगः ११.७kwh अस्ति ।