समाचारं

तूफाननीलस्य चेतावनी ! "बेइबिजिया" अनहुइ-नगरं स्थानान्तरितम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयमौसमवेधशाला १७ सितम्बर् दिनाङ्के ०६:०० वादने आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नीलवर्णीयस्य चेतावनीम् अयच्छत् यत् -

अस्मिन् वर्षे १३ क्रमाङ्कस्य आन्ध्रप्रदेशस्य "बेबिगिया" (तीव्र उष्णकटिबंधीयतूफानस्तरः) केन्द्रं अद्य (१७ तमे) वादने प्रायः ०:४० वादने जियांगसुप्रान्तस्य नानजिंगनगरात् अनहुईप्रान्तस्य चुझोउनगरे प्रविष्टम्।"बेबिगिया" उष्णकटिबंधीयतूफानस्तरं यावत् दुर्बलः अभवत्, अनहुई प्रान्ते चुझोउनगरेप्रातः ५ वादने अस्य केन्द्रं अद्यापि चुझोउ, अनहुई इत्यत्र ३२.४ डिग्री उत्तराक्षांशं ११७.६ डिग्री पूर्वदेशान्तरे च स्थितम् आसीत् केन्द्रस्य समीपे अधिकतमं वायुबलं ८ स्तरं (१८ मीटर्/सेकेण्ड्) आसीत्, न्यूनतमं च केन्द्रे वायुदाबः ९९८ हेक्टोपास्कल् आसीत् ।

अपेक्षा अस्ति यत् "बेबिगा" पश्चिम-वायव्यदिशि प्रायः १५ किलोमीटर् प्रतिघण्टायाः वेगेन गमिष्यति, क्रमेण तीव्रता दुर्बलः भविष्यति, अद्य रात्रौ हेनान्-नगरं गमिष्यति (उष्णकटिबंधीयनिम्नदाबः, स्तरः ६, १२-१३ मीटर्/सेकेण्ड्)

प्रबलवायुः पूर्वानुमानम् : १७ सितम्बर् दिनाङ्के ०८:०० वादनतः १८ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं दक्षिणपश्चिमपीतसागरस्य, पूर्वचीनसागरस्य अधिकांशभागे, याङ्गत्से नदी मुहाने, हाङ्गझौ खाड़ी, वायव्य-जिआङ्गसु, उत्तर-अन्हुई, पूर्व-उत्तर-हेनान् इत्यादिषु स्थानेषु प्रथम-वर्गस्य वायुः, उपर्युक्तेषु अन्तर्देशीयक्षेत्रेषु नद्यः, सरोवरेषु, पर्वतीयक्षेत्रेषु च वायुः ७-८ स्तरः भवति स्तर 9 के।

वर्षणस्य पूर्वानुमानम् : १७ सितम्बर् दिनाङ्के ०८:०० वादनतः १८:०० वादनपर्यन्तं दक्षिणपश्चिमे शाण्डोङ्ग्, वायव्यजिआङ्गसु, ईशान हेनान्, तथा च मध्य-उत्तर-अन्हुई-नगरस्य केषुचित् भागेषु अधिकाधिकं वर्षा भविष्यति हेनान् उत्तराञ्चुई च भविष्यति तत्र प्रचण्डवृष्टिः (१००-१७० मि.मी.) भविष्यति।

रक्षामार्गदर्शिका : १.

1. सर्वकारः सम्बन्धितविभागश्च स्वकर्तव्यानुसारं तूफाननिवारणं आपत्कालीनप्रतिक्रियाकार्यं च करिष्यति।

2. प्रासंगिकजलक्षेत्रेषु जलसञ्चालनं, गच्छन्तीनां जहाजानां च आश्रयं ग्रहीतुं बन्दरगाहं प्रति प्रत्यागन्तुं, तथा च जहाजानां लंगरं, अटन्, टकरावं च न भवेत् इति बन्दरगाहसुविधाः सुदृढाः भवेयुः।

3. बृहत् आन्तरिक-बहिः-समागमाः, उच्च-उच्चतायाः कार्याणि इत्यादीनि खतरनाकानि बहिः कार्याणि च स्थगयन्तु।

4. वायुना सहजतया उड्डीयमानानि संरचनानि सुदृढं कुर्वन्तु अथवा विच्छेदयन्तु जनाः यथाशक्ति वायुरोधकं सुरक्षितं च स्थाने तिष्ठन्तु। तथा खतरनाकभवनेषु जनान् समये एव चालयन्तु। यदा आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य केन्द्रं गच्छति तदा वायुः न्यूनीभवति अथवा किञ्चित्कालं यावत् स्थिरः भविष्यति कालः।

5. प्रचण्डवृष्ट्या भवितुं शक्नुवन्ति आकस्मिकजलप्रलयस्य भूवैज्ञानिकविपदानां च निवारणे प्रासंगिकक्षेत्रेषु ध्यानं दातव्यम्।