समाचारं

चन्द्रपृष्ठसंशोधनस्य इतिहासे अन्तरं पूरयन्! चाङ्ग'ए-६ इत्यनेन पुनः खनितस्य चन्द्रस्य दूरभागे मृत्तिकायाः ​​रचना प्रकाशिता अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी विज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालातः संवाददाता ज्ञातवान् यत् १७ सितम्बर-दिनाङ्के चीनीय-विज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालायाः ली चुन्लै, चीन-चन्द्र-अन्वेषण-अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रस्य हू हाओ-इत्यस्य नेतृत्वे संयुक्तः शोधदलः अभवत् , तथा बीजिंग नियन्त्रण अभियांत्रिकी संस्थानस्य याङ्ग मेङ्गफेई इत्यनेन राष्ट्रियविज्ञानसमीक्षायां (राष्ट्रीयविज्ञानसमीक्षा) विज्ञानसमीक्षायां, एनएसआर) प्रतिवेदनं कृतम् ।चाङ्ग'ए-६ द्वारा प्रत्यागतानां नमूनानां विषये प्रथमं शोधपत्रं प्रकाशितवान्, यस्मिन् प्रत्यागतानां नमूनानां भौतिक-खनिजविज्ञानीय-भूरासायनिक-लक्षणानाम् वर्णनं कृतम्

चन्द्रमृत्तिकायाः, अवशेषाणां च लक्षणम्

पत्रं दर्शयति यत् चाङ्ग'ए-६ द्वारा प्रत्यागतानां नमूनानां...न्यूनघनत्वम्, तस्य संरचना तुल्यकालिकरूपेण शिथिला अस्ति, तस्य छिद्रता च अधिका इति सूचयति । कणविश्लेषणेन ज्ञायते यत् चन्द्रमृत्तिका अस्तिकणस्य आकारः द्विधावितरणं दर्शयति ।, नमूना भिन्नस्रोतानां मिश्रणं अनुभवितवान् स्यात् इति सूचयति । चाङ्ग'ए-५ नमूनानां तुलने अस्मिन् समये नमूनानिप्लाजिओक्लेस् सामग्रीयां महती वृद्धिः अभवत्, यदा तु ओलिविन् सामग्रीयां महती न्यूनता अभवत्, अस्मिन् क्षेत्रे चन्द्रमृत्तिका स्पष्टतया अ-बेसाल्टिक-सामग्रीभिः प्रभाविता इति सूचयति ।

तदतिरिक्तं चाङ्ग'ए-६ इत्यनेन संगृहीताः शिलाखण्डाः मुख्यतया बेसाल्ट्, ब्रेचिया, सीमेन्टाइट्, हल्के वर्णयुक्ताः शिलाखण्डाः, काचयुक्ताः पदार्थाः च सन्ति तेषु बेसाल्ट्-खण्डाः कुलस्य ३०% तः ४०% पर्यन्तं भवन्ति । ब्रेचियाः, सीमेण्टयुक्ताः शिलाः च बेसाल्ट्-क्लास्ट्, काच-मणिः, काच-खण्डाः, एनोर्थोसाइट्, नोराइट् इत्यादीनां लघुवर्णीय-शिला-क्लास्टिक-सामग्रीणां अल्पमात्रायां च निर्मिताः सन्ति, येन नमूना-उत्पत्तेः जटिलता अधिकं प्रकाश्यते

△chang’e-6 द्वारा प्रत्यागतानां नमूनानां विशिष्टानि चित्राणि। (क) चाङ्ग'ए-६ द्वारा स्कूपितनमूनानां चयनित १ मि.मी.तः बृहत्तराः केचन शिलामलिनकणाः। भिन्नसंरचनात्मकलक्षणयुक्तानां (be) बेसाल्ट-कटनानाम्, (fg) ब्रेचिया-(h) बन्धपत्थरस्य च पृष्ठविकीर्णप्रतिमाः (bse) । विशिष्टबेसाल्ट् (i तथा j), सीमेन्टयुक्तशिलानां (k), हल्के वर्णस्य शिलाखण्डानां (l) तथा काचमयसामग्रीणां (m तथा n) सूक्ष्मचित्रम् ।

खनिजं भूरासायनिकं च लक्षणम्

खनिजविश्लेषणेन ज्ञायते यत् चाङ्ग'ए-६ चन्द्रमृदा नमूनानां मुख्यचरणसंरचना निम्नलिखितरूपेण अस्तिप्लाजिओक्लेस् (३२.६%), पाइरोक्सीन् (३३.३%), काच (२९.४%) च ।, यत्र काचस्य सामग्री अपोलो नमूनानां निम्नसीमायाः समीपे भवति । तदतिरिक्तं नमूने अल्पमात्रायां आर्थोपाइरोक्सीन् ज्ञातम्, येन अबेसाल्टिकपदार्थस्य उपस्थितिः सूचिता ।

भूरासायनिकविश्लेषणेन अग्रे ज्ञातं यत् चाङ्ग'ए-६ नमूनानि सन्तिएल्युमिनियम-आक्साइड् (al2o3) तथा कैल्शियम-आक्साइड् (cao) इत्येतयोः सामग्री अधिका भवति, यदा तु आयरन-आक्साइड् (feo) इत्यस्य सामग्री तुल्यकालिकरूपेण न्यूना भवति, यत् घोड़ीबेसाल्ट्-अनोर्थोसाइट्-मिश्रणस्य लक्षणेन सह सङ्गतम् अस्ति । तदतिरिक्तं नमूनाथोरियम (th), यूरेनियम (u) तथा पोटेशियम (k) इत्यादीनां ट्रेस-तत्त्वानां सामग्री kreep-बेसाल्ट्-इत्यस्य अपेक्षया महत्त्वपूर्णतया न्यूना भवति, चन्द्रस्य समीपस्थे प्रोसेलारम-प्रदेशे क्रिप्-भूभागे स्थितानां अपोलो-चाङ्ग-५-मिशन-योः नमूनानां विशाल-अन्तराणि दर्शयति

चन्द्रविज्ञानस्य एकः नूतनः अध्यायः

△चाङ्ग-६, चांग-५, अमेरिकी अपोलो कार्यक्रमस्य तथा सोवियतसङ्घस्य लूना कार्यक्रमस्य अवरोहणबिन्दुषु योजनाबद्धचित्रम्

चन्द्रस्य मानवीय-अन्वेषणस्य विशालयात्रायां ६ अपोलो-मिशनैः, ३ चन्द्र-मिशनैः, १ चाङ्ग'-५-मिशनैः च चन्द्रपृष्ठात् ३८० किलोग्रामाधिकानि नमूनानि पुनः आनीतानि इति अवगम्यते परन्तु एते सर्वे नमूनाः चन्द्रस्य समीपतः भवन्ति । चीनस्य चाङ्ग'ए-६ मिशनम्प्रथमवारं मनुष्याः चन्द्रस्य दूरतः नमूनानां पराक्रमं सम्पन्नवन्तः ।, १९३५.३ ग्रामं बहुमूल्यं नमूनानि पुनः आनयत् । अस्य नमूनाकरणमिशनस्य अवरोहणस्थलं चन्द्रस्य दूरभागे दक्षिणध्रुव-ऐट्केन् (spa) बेसिन् इत्यत्र स्थितम् अस्ति । नमूनाङ्कनबिन्दुः एसपीए-बेसिनस्य अन्तः अपोलो-आघात-गर्तस्य धारायाम् अस्ति

चाङ्ग'ए-६ नमूनासु न केवलं बेसाल्ट्-शिलाः सन्ति ये ज्वालामुखी-क्रियाकलापस्य इतिहासं अभिलेखयन्ति, अपितु अन्यप्रदेशेभ्यः अ-बेसाल्टिक-सामग्रीभिः सह मिश्रिताः अपि सन्ति एते नमूनाः चन्द्रस्य प्राचीनकालस्य "दूताः" इव अस्माकं कृते चन्द्रस्य प्रारम्भिकप्रभाव-इतिहासस्य, चन्द्रस्य दूरभागे ज्वालामुखीनां क्रियाकलापस्य, चन्द्रस्य आन्तरिकसामग्रीणां रचनायाः च अध्ययनार्थं महत्त्वपूर्णानि प्रथमहस्तसूचनाः प्रददति

चाङ्ग'ए-६ इत्यनेन पुनः आनीताः चन्द्रस्य दूरभागात् नमूनानि न केवलं चन्द्रस्य दूरभागस्य अध्ययने ऐतिहासिकं अन्तरं पूरयन्ति, अपितु चन्द्रस्य प्रारम्भिकविकासस्य अस्माकं अध्ययनस्य प्रत्यक्षं प्रमाणमपि प्रददति, ज्वालामुखीक्रियाकलापः दूरपक्षे प्रभाव-इतिहासः च, तथा च चन्द्रस्य दूरपक्षस्य अग्रभागस्य च भूवैज्ञानिकभेदानाम् अवगमनाय नूतनानि क्षेत्राणि अपि उद्घाटयन्ति एतेषां बहुमूल्यनमूनानां गहनतया अध्ययनेन चन्द्रस्य आन्तरिकसंरचनायाः, भौतिकसंरचनायाः, निर्माणस्य विकासस्य च प्रक्रियायाः अवगमनं निरन्तरं गभीरं भविष्यति, चन्द्रस्य ग्रहविज्ञानस्य च प्रबलविकासः प्रवर्धितः भविष्यति इति अपेक्षा अस्ति

(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा चू एर्जिया)