समाचारं

अमेरिकादेशेन घोषितम् : सैनिकानाम् निवृत्तिः सम्पन्नः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तःरायटर्-पत्रिकायाः ​​१६ सेप्टेम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं अमेरिकीसैन्येन १६ दिनाङ्के उक्तं यत्, नायजर-देशात् निवृत्तिः सम्पन्नवती इति ।
एप्रिलमासे पश्चिमाफ्रिकादेशस्य सत्ताधारी सैन्यजुण्टा अमेरिकादेशं देशात् प्रायः सहस्रं सैन्यकर्मचारिणः निष्कासयितुं पृष्टवती इति कथ्यते, पश्चिमाफ्रिकादेशे गतवर्षे अङ्करोपस्य अनन्तरं वाशिङ्गटनस्य कृते लज्जाजनकः विघ्नः अभवत्
तख्तापलटात् पूर्वं नाइजर्-देशः आफ्रिकादेशस्य साहेल्-प्रदेशे विद्रोहिणां विरुद्धं युद्धे अमेरिका-देशस्य महत्त्वपूर्णः भागीदारः आसीत् ।
समाचारानुसारं नाइजरदेशात् अमेरिकीसैनिकानाम् निष्कासनं चरणबद्धरूपेण कृतम्, ७ जुलै दिनाङ्के नियामे १०१ वायुसेनास्थानकात्, अगस्तमासस्य ५ दिनाङ्के च अगाडेज् २०१ वायुसेनास्थानकात् सम्पत्तिः निष्कासिता
अमेरिकीसैन्येन १६ दिनाङ्के उक्तं यत् द्वितारकसेनापतिभिः, स्टाफ-अधिकारिभिः च निर्मितः अमेरिकी-आफ्रिका-कमाण्ड्-समन्वय-समूहः अपि नाइजर्-देशात् निर्गतवान्, १५ सेप्टेम्बर्-दिनाङ्कात् पूर्वं निष्कासनं सम्पन्नम् इति
रूसी स्पूतनिक-रिपोर्ट्-अनुसारं १७ सितम्बर्-दिनाङ्के पञ्चदश-विश्लेषकः अमेरिकी-वायुसेनायाः सेवानिवृत्तः लेफ्टिनेंटः क्विट्कोव्स्की-इत्यनेन नाइजर-देशात् अमेरिकी-सैनिकानाम् निवृत्तेः विषये टिप्पणीं कुर्वन् स्पूतनिक-सञ्चारमाध्यमेन उक्तं यत्, एतादृशाः उपायाः आफ्रिकादेशे अमेरिका-देशस्य नव-उपनिवेशवादस्य चिह्नं कुर्वन्ति नीतिस्य । (संकलित/लि शा) २.
प्रतिवेदन/प्रतिक्रिया