समाचारं

जर्मन-युद्धपोतद्वयं ताइवान-जलसन्धितः गतवन्तौ, पीएलए-युद्धपोताः उभयतः आक्रमणं कृतवन्तः ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य पुनः पुनः चेतावनीम् अवहेलयन् जर्मन-युद्धपोतद्वयं ताइवान-जलसन्धिं परितः न केवलं किमपि बलं न दर्शितवान्, अपितु ताइवान-जलसन्धिं लङ्घनकाले जर्मन-युद्धपोतयः अपि आसन् इति वक्तुं शक्यते पिनः सुई च ।

[जर्मन युद्धपोत "baden-württemberg"]।

जर्मन-नौसेनायाः "बाडेन्-वुर्टेम्बर्ग्" इति फ्रीगेट्, "फ्रैङ्क्फुर्ट्" च आपूर्ति-जहाजः, एतौ जहाजौ २८,००० टनपर्यन्तं योजयित्वा धमकीकृतौ दृश्यन्ते चीनदेशेन बीजिंगनगरे क्षियाङ्गशान् मञ्चस्य आयोजनस्य परदिने ते ताइवानजलसन्धिं पारं कृतवन्तः । २० वर्षाणाम् अधिककालात् प्रथमवारं जर्मनीदेशस्य युद्धपोतः ताइवानजलसन्धिमार्गेण गतः, यत् बहिः जगतः महत् ध्यानं आकर्षितवान्

जर्मनीदेशस्य युद्धपोतं ज्ञात्वा चीनदेशः शीघ्रमेव प्रतिक्रियाम् अददात् । जनमुक्तिसेनायाः युद्धपोताः तत्क्षणमेव सम्पूर्णप्रक्रियायां जर्मनयुद्धपोतानां अनुसरणं निरीक्षणं च कर्तुं प्रेषिताः, अपि च जर्मनयुद्धपोतानां ताइवानजलसन्धिं लङ्घयन्तः पार्श्वतः गत्वा पश्यन्ति स्म केवलं वर्णनं श्रुत्वा अहं घबरामि, यतः यदि दुर्गणना भवति तर्हि जर्मन-युद्धपोतं चीनस्य जीवितं लक्ष्यं भवितुम् अर्हति

तस्य प्रतिक्रियारूपेण पूर्वीयनाट्यकमाण्डस्य प्रवक्ता नौसेना कर्णेलः ली शी सार्वजनिकरूपेण अवदत् यत् जर्मनीदेशेन एतादृशः व्यवहारः न केवलं सुरक्षाजोखिमान् वर्धयति, अपितु गलतसंकेतं अपि प्रेषयति। चीनदेशः सर्वदा एव बोधयति यत् ताइवानदेशः चीनस्य अविच्छिन्नः भागः अस्ति, ताइवानजलसन्धिविषये च तथाकथितः "नौकायानस्य स्वतन्त्रता" इति विषयः सर्वथा नास्ति जर्मनीदेशस्य एतत् कदमः केवलं नग्नप्रोत्साहनम् एव। किं च, अस्मात् पूर्वं चीनदेशः जर्मनीदेशं बहुवारं चेतवति यत् एतादृशं कदमः न कर्तव्यः यत् दुर्विचारप्रवणं भवति।