समाचारं

2024 चीन डिजिटल जुड़वा उद्योग शोध प्रतिवेदन

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिंघुआ विश्वविद्यालयस्य पीबीसी वित्तविद्यालयस्य विज्ञान-प्रौद्योगिकी-नवाचार-वित्त-अनुसन्धान-केन्द्रेण प्रकाशिता एषा प्रतिवेदना चीनस्य डिजिटल-युग्म-उद्योगस्य विकासस्य स्थितिः भविष्यस्य प्रवृत्तीनां च गहनचर्चाम् अयच्छति डिजिटल जुड़वाप्रौद्योगिकी अनुकरणपूर्वसूचनानां अनुकूलननिर्णयानां च समर्थनार्थं आभासीस्थाने भौतिकसत्तानां सटीकमानचित्रणं निर्माय वास्तविकसमये द्विपक्षीयदत्तांशस्य आदानप्रदानं सक्षमं करोति अमेरिकी-वायु-अन्तरिक्ष-सैन्यक्षेत्रेषु एषा प्रौद्योगिक्याः उत्पत्तिः अभवत्, अधुना नगरप्रबन्धने, स्मार्ट-उद्योगे, स्वायत्तवाहनचालनपरीक्षणे, चिकित्सासेवायां इत्यादिषु क्षेत्रेषु व्यापकरूपेण उपयुज्यते

प्रतिवेदने दर्शितं यत् डिजिटल-युग्म-प्रौद्योगिक्याः विकासः डिजिटल-अर्थव्यवस्था, औद्योगिक-अन्तर्जालम्, नीति-समर्थनम्, प्रौद्योगिकी-प्रगतिः, विपण्य-माङ्गं च इत्यादिभिः कारकैः चालितः अस्ति प्रमुखप्रौद्योगिकीषु प्रतिरूपणं, प्रतिपादनं, अनुकरणं च सन्ति, येषु सङ्गणकचित्रकला, सीएडी, सीएई, भौतिकसिमुलेशन इत्यादिषु क्षेत्रेषु सहकार्यस्य आवश्यकता भवति । सम्प्रति, तकनीकीसेवाप्रदातारः एकीकरणसमाधानप्रदातारः च डिजिटल-युग्म-उद्योगे मुख्य-प्रतिभागिनः सन्ति

नगरप्रबन्धने डिजिटल-युग्म-प्रौद्योगिकी इन्टरनेट् आफ् थिङ्ग्स् तथा भौगोलिकसूचनाप्रणालीद्वारा वास्तविकसमयनिरीक्षणं अनुकूलनं च सक्षमं करोति । स्मार्ट उद्योगस्य क्षेत्रे डिजिटल ट्विन प्रौद्योगिक्याः उत्पादनदक्षतायां उपकरणविश्वसनीयतायां च सुधारः भवति । स्वायत्तवाहनचालनपरीक्षणस्य दृष्ट्या कम्पनयः प्रणाल्याः कार्यक्षमतां सुरक्षां च सुधारयितुम् आभासी अनुकरणपरीक्षां कर्तुं डिजिटलयुग्मानां उपयोगं कुर्वन्ति । स्मार्ट मेडिकल केयर इत्यस्य क्षेत्रे उपकरणप्रबन्धनं, शल्यचिकित्सा अनुकरणं, व्यक्तिगतचिकित्सा च ibm इत्यस्य watson health तथा ge healthcare इत्यस्य edison इत्यादीनां मञ्चानां माध्यमेन साकारं भवति, येन चिकित्सासेवानां गुणवत्तायां दक्षतायां च सुधारः भवति

प्रतिवेदने देशे विदेशे च विश्वविद्यालयेषु डिजिटल-युग्म-प्रौद्योगिक्याः शोध-स्थितेः विषये अपि चर्चा कृता, यत्र चीनीय-विदेशीय-संशोधनस्य प्रगतिः सामान्यतया समानान्तरेण प्रगतिः भवति, परन्तु शोध-दिशासु केन्द्रीकरणानि, भेदाः च सन्ति इति बोधितम् |. भविष्ये उद्योगस्य प्रतिभागिभ्यः प्रौद्योगिक्याः स्वस्थविकासं प्रवर्धयितुं मुक्तं विजय-विजयं च डिजिटल-युग्म-पारिस्थितिकीतन्त्रं निर्मातुं मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।