समाचारं

दिग्गजः वैश्विकपरिच्छेदस्य घोषणां करोति! अमेरिका, यूरोप, एशिया, आफ्रिका च देशेषु कार्याणि प्रभावितं कुर्वन्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [गुआङ्गझौ दैनिक] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

विदेशीयमाध्यमेन अद्यैव तत् ज्ञापितम्

दक्षिण कोरिया सैमसंग इलेक्ट्रॉनिक्स कं, लि.

अस्मिन् वर्षे विश्वव्यापीरूपेण कर्मचारिणां परिच्छेदनस्य योजना अस्ति,

कम्पनीयाः केचन विभागाः विदेशेषु ३०% कर्मचारिणः परिच्छेदं करिष्यन्ति।

रायटर्स् इत्यनेन अद्यैव सूत्राणां उद्धृत्य उक्तं यत् सैमसंग इलेक्ट्रॉनिक्स इत्यनेन स्वस्य वैश्विकसहायककम्पनीभ्यः विक्रयविपणनकर्मचारिणां प्रायः १५% न्यूनीकरणं, प्रशासनिककर्मचारिणां ३०% पर्यन्तं न्यूनीकरणं च निर्देशः दत्तः। अस्य वर्षस्य समाप्तेः पूर्वं योजना कार्यान्विता भविष्यति,अमेरिका, यूरोप, एशिया, आफ्रिका च देशेषु कार्याणि प्रभावितानि भवन्ति ।

चीनीयकम्पनयः अद्यैव कर्मचारिणः परिच्छेदस्य विषये सूचितवन्तः

सैमसंग इलेक्ट्रॉनिक्स चीन इत्यनेन प्रतिक्रिया दत्ता

समाचारानुसारं सैमसंगस्य परिच्छेदस्य "आदेशः" प्रायः सप्ताहत्रयपूर्वं निर्गतः, तथा च सैमसंग इण्डिया इत्यनेन केभ्यः मध्यमस्तरीयकर्मचारिभ्यः विच्छेदसङ्कुलं दत्तं ये अन्तिमसप्ताहेषु गतवन्तः। अन्ततः सैमसंग इण्डिया प्रायः सहस्रं कर्मचारिणः परिच्छेदं कर्तुं शक्नोति इति कथ्यते। भारते सैमसंगस्य प्रायः २५,००० कर्मचारीः सन्ति ।

चीनदेशे सैमसंग-संस्थायाः शाखाः अपि प्रभाविताः भविष्यन्ति इति मीडिया-माध्यमेषु अपि समाचाराः सन्ति । ४ सेप्टेम्बर् दिनाङ्के विपण्यां वार्ता आसीत् यत्,samsung electronics china इत्यनेन अद्यैव कर्मचारिभ्यः परिच्छेदस्य सूचना दत्ता, "स्वैच्छिक त्यागपत्रस्य" नियुक्तिः च आरब्धा ।यदि स्वेच्छया कम्पनीं त्यक्त्वा गच्छन्तीनां कर्मचारिणां संख्या लक्ष्यं न प्राप्नोति तर्हि सैमसंगः चयनात्मकं परिच्छेदं गृह्णीयात् इति अपेक्षा अस्ति। अपेक्षानुसारं .परिच्छेदस्य परिमाणे १६०० क्षेत्रीयविक्रयकर्मचारिणां ८%, प्रायः १३० जनाः, सम्मिलिताः भवितुम् अर्हन्ति ।