समाचारं

अमेरिकीमाध्यमाः भग्नाः : बाइडेनः ट्रम्पेन सह "हत्याप्रयासः" कृत्वा "मैत्रीपूर्णः" दूरभाषः कृतवान् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] अमेरिकी "न्यूजवीक" इत्यनेन व्हाइट हाउस् इत्यस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् अमेरिकीराष्ट्रपतिः ट्रम्पः "हत्यायाः प्रयासः" अभवत् ततः परं अमेरिकीराष्ट्रपतिः बाइडेन् ट्रम्पः च १६ तमे स्थानीयसमये एकां समागमं कृतवन्तौ।

प्रतिवेदनानुसारं व्हाइट हाउसस्य एकस्य अधिकारीणः उद्धृत्य ईमेलपत्रे उक्तं यत्, "राष्ट्रपतिः बाइडेन् इदानीं एव पूर्वराष्ट्रपति ट्रम्पेन सह दूरभाषं कृतवान्, ट्रम्पः सुरक्षितः स्वस्थः च इति स्वस्य राहतं प्रसारितवान्। द्वयोः मैत्रीपूर्णं वार्तालापः अभवत्, तदर्थं च ट्रम्पः बहु धन्यवादः एतत् आह्वानम्” इति ।

अमेरिकी "कैपिटल हिल्" इति वृत्तपत्रे अपि अस्य विषयस्य समाचारः कृतः इति उल्लेखः अस्ति यत् ट्रम्पः एकस्मिन् वक्तव्ये प्रतिक्रियाम् अददात् यत्, "अस्माभिः अतीव सुखदः दूरभाषः कृतः, गुप्तसेवासंरक्षणसम्बद्धविषयेषु च चर्चा कृता" इति

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं ट्रम्पः १५ दिनाङ्के फ्लोरिडा-नगरे गोल्फ्-क्रीडां कुर्वन् हत्यायाः प्रयासस्य सामनां कृतवान् । अमेरिकीगुप्तसेवा तस्मिन् अपराह्णे पत्रकारसम्मेलने अवदत् यत् स्थानीयसमये १३:३० वादने ट्रम्पराष्ट्रीयगोल्फक्लबस्य समीपे एषा घटना अभवत्, यदा ट्रम्पः गोल्फक्रीडां कुर्वन् आसीत्। गुप्तसेवाएजेण्ट्-जनाः क्रीडाङ्गणस्य वेष्टनात् ट्रम्पं प्रति बन्दुकं दर्शयन्तं शङ्कितं दृष्टवन्तः, तत्क्षणमेव तं निवारयितुं गोलीकाण्डं कृतवन्तः । ततः शङ्कितः वाहनद्वारा गतः, अनन्तरं समीपस्थे मार्टिन्-मण्डले गृहीतः । घटनायां कोऽपि क्षतिग्रस्तः न अभवत् । ट्रम्पः स्वयमेव अपि अवदत् यत्, "अहं सुरक्षितः, कुशलः च अस्मि!"