समाचारं

वू जिन्यान् विवाहं करोति परन्तु सः ततोऽपि व्यस्तः अस्ति? यु झेङ्गस्य विषये वदामः : अभिनेतातः करियरं परिवर्तयन्, साहित्यचोरीयाः उपरि अवलम्ब्य परिवर्तनं, तारा भवितुं प्रचारस्य उपरि अवलम्बनं?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यू झेङ्ग् इत्यनेन वु जिन्यान् इत्यनेन वर्षत्रयपूर्वं अनुज्ञापत्रं प्राप्तम् इति अङ्गीकृत्य त्रयाणां मञ्चानां प्रत्येकस्मिन् प्रमुखा नाटकनायिका भविष्यति इति प्रकटितम्।

यु झेङ्ग् इत्यनेन वु जिन्यान् इत्यस्य समर्थनार्थं सन्देशः स्थापितः यत् सा विवाहं कर्तुम् इच्छति इति उक्तवती, तथा च कठोररूपेण अवदत् यत् डिङ्ग्, हू च द्वयोः अपि सुगोलं करियरं वर्तते इति

यदा वु जिन्यान्, हाङ्ग याओ च विवाहं कृतवन्तौ तदा कः व्यस्ततमः क्लान्ततमः च व्यक्तिः आसीत् ? यु झेंग।

सः द्वयोः दिवसयोः अधिकेषु दशवारं अधिकं ट्वीट् कृतवान्, ४० वारात् अधिकं च ट्रेण्ड् कृतवान् आसीत् ।

पूर्वं यत् अतीतं अङ्गीकृतवान् तत् प्रकाशितं चेदपि सः क्रुद्धः आसीत्, स्वस्य "उन्मत्तं सुन्दरं च" मानसिकं स्थितिं दर्शयन् प्रेक्षकाः उद्घोषयितुं न शक्तवन्तः यत् भवन्तः एव भवितुम् अर्हन्ति!

यु झेङ्गः एतस्य "प्रतिक्रिया" दातुं अवसरं न त्यक्तवान्, अपि च १६ सेप्टेम्बर् दिनाङ्के अन्यं दीर्घं सन्देशं प्रेषितवान् यत् "यदा भवन्तः क्रुद्धाः भवन्ति तदा केवलं क्रुद्धाः भवन्ति, क्रुद्धाः भवन्ति ततः परं तत् विस्मरन्तु," इति स्वस्य मुक्तं च... सहज मनोवृत्ति।

मूलतः सः उद्योगे प्रसिद्धः "बृहत्भाषणकर्ता" आसीत्, तस्य "प्रसिद्धस्य पटकथालेखकस्य" अपेक्षया अपि एतत् लेबलं लोकप्रियम् आसीत् ।

वर्षेषु यू झेङ्गगुआङ्गः केवलं एकेन मुखेन "आख्यायिका" अभवत् तस्मिन् एव काले यतः सः अनेकानि स्त्रीकृतीनां चलच्चित्रं कृतवान्, तस्मात् सः बहिः जगति स्नेहेन "यु मा" इति उच्यते

वस्तुतः तस्य २० वर्षाणाम् अधिकस्य "कला"-वृत्तिम् अवलोक्य "प्रति-आक्रमण-जीवनम्" इति वक्तुं वास्तवमेव योग्यम् अस्ति ।

अन्ततः, आरम्भे अप्रियः "बिट्-अभिनेता" इति यावत्, पश्चात् पटकथालेखकत्वेन प्रसिद्धः भवितुं, ततः च साहित्यचोरी-आरोपस्य गर्तस्य सम्मुखीभवनं यावत्, अधुना असंख्य-लोकप्रिय-अङ्कुराणां, आलाप-छात्राणां च कृते प्रसिद्धः भवितुं यावत् केवलं एकेन मुखेन लाइमलाइट् इत्यस्य अग्रणीः...

यु झेङ्गः प्रकृतेः विरुद्धं स्वस्य भाग्यं कथं परिवर्तयति स्म ?

1. “अल्पस्य” परिवर्तनम् ।

यु झेङ्ग् इत्यस्य जन्म १९७८ तमे वर्षे झेजियाङ्ग-प्रान्तस्य जियाक्सिङ्ग्-नगरे एकस्मिन् साधारणे परिवारे अभवत् ।तस्य वास्तविकं नाम यु झेङ्ग् इति ।

तस्य मातापितरौ साधारणौ जनाः सन्ति, परन्तु सः अल्पवयसि एव अतिरिक्तं परिश्रमं कर्तुं जानाति स्म ।

यु झेङ्गः बालकत्वेन अत्यन्तं आत्मविश्वासयुक्तः आसीत् सः मन्यते स्म यत् तस्य सुन्दरं रूपं, सुप्रमाणयुक्तं आकृतिः च अस्ति, येन सः अभिनयस्य योग्यः अभवत्, अतः सः अभिनेता भवितुं स्वस्य भविष्यस्य लक्ष्यं निर्धारितवान्

यदा सः १९ वर्षीयः आसीत् तदा सः नाट्यप्रदर्शनविभागे प्रथमप्रयासस्य प्रयासं कृतवान् परन्तु पश्चात् पुनः परीक्षां दत्तवान् तथापि प्रवेशं प्राप्तुं असफलः अभवत् ।

निराशायां चतुरः यु झेङ्गः "वक्रद्वारा देशं रक्षितुं" चयनं कृतवान्, अतः सः तृतीयवर्षे एव पत्रकारिताविभागं प्रति स्वपरिचयं परिवर्तयति स्म ।

परन्तु अध्ययनकाले सः अद्यापि नटत्वस्य स्वप्नं न त्यक्तवान् सः मन्यते स्म यत् तस्य एकमात्रं दोषं तस्य दुर्बलमानसिकगुणः एव सः प्रत्येकं मञ्चे गच्छन् वेपमानः भवति स्म ।

एकदा यू झेङ्गः लघु भूमिकां निर्वहणस्य अवसरं प्राप्तवान्, परन्तु तस्य रेखायाः सम्मुखीकरणे कष्टं जातम् सः तत् कण्ठस्थं कर्तुं न शक्तवान् यद्यपि सः पूर्वं पश्चात् च १०० पङ्क्तयः अधिकानि चलच्चित्रं कृतवान् निराशः त्यजन्तु।

अस्मिन् समये सः अन्ततः अवगच्छत् यत् सः अभिनेता भवितुम् न शक्नोति, अतः सः स्वस्य लेखनप्रतिभायाः उपयोगं कृत्वा पर्दापृष्ठे कार्यं कर्तुं आरब्धवान् ।

१९९९ तमे वर्षे २१ वर्षीयः यु झेङ्गः अकस्मात् हाङ्गकाङ्ग-देशस्य निर्देशकः ली हुइमिन् इत्यनेन सह मिलितवान् यः "न्यू ड्रैगन इन्" इति चलच्चित्रं कृतवान् आसीत्, सः उद्योगे बृहत् शॉट् इति मन्यते स्म ।

पटकथालेखकः भवितुम् अर्हति इति ज्ञातुं सः हाङ्गकाङ्ग-नगरं अपि गतः ।

परन्तु प्रथमं सः लेखने अतीव मन्दः आसीत्, सप्ताहे केवलं एकं प्रकरणं समाप्तुं शक्नोति स्म फलतः सः ली हुइमिन् इत्यनेन "अति आलस्यम्" इति ताडितः ।

अत्यन्तं कठिनकाले यू झेङ्गः प्रतिमासं स्वपितुः ४०० युआन्-मूल्येन "समर्थनस्य" जीवनं यापयति स्म एकदा, मध्यरात्रौ सुप्तस्य मुखस्य उपरि एकः शिक्षकः क्रौल् कृतवान् आसीत् ।

परन्तु सः न त्यक्तवान्, अन्ततः एकवर्षेण अनन्तरं स्वस्य शिक्षकस्य साहाय्येन "द लेजेण्ड् आफ् जिंग के" इत्यस्य ४० प्रकरणाः लिखितवान् तथापि सफलतायाः अनन्तरं सः केवलं रक्तवर्णीयं लिफाफं प्राप्तवान् अन्यपक्षतः ५,००० हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि ।

परन्तु सौभाग्येन यू झेङ्गः अस्य नाटकस्य कृते उद्योगे शीघ्रमेव मान्यतां प्राप्तवान्, तस्य पारिश्रमिकं ३० प्रकरणानाम् कृते ४०,००० युआन् यावत् वर्धितम् ।

तदनन्तरं तस्य पटकथालेखनक्षमता क्रमेण सुधरति स्म, परन्तु तस्मिन् एव काले तस्य परिवारे दुर्वार्ता आगता - तस्य पिता रोगकारणात् म्रियमाणः आसीत् ।

सः तत्क्षणमेव अवकाशं याचयितुम् इच्छति स्म, गृहं गन्तुं च इच्छति स्म, परन्तु तस्य कारणं यत् प्रबन्धनस्य पाण्डुलिपिं त्वरितरूपेण कर्तुं त्वरितम् आसीत्, अतः निर्देशकः केवलं पृच्छितुं शक्नोति स्म यत् सः गृहं गन्तुं पूर्वं १७ प्रकरणानाम् लेखनं समाप्तं कर्तव्यम् इति

अन्यः पक्षः सार्वजनिकरूपेण मां दुष्टतया अपि उपहासयति स्म यत् "मम पितुः मृत्योः किं महती समस्या? मम द्विसहस्राधिकाः जनाः अद्यापि जीवन्ति, परन्तु यदि भवान् गच्छति तर्हि ते सर्वे म्रियन्ते।

तदनन्तरं यु झेङ्ग् गृहनिरोधेन स्थापितः ।

तस्य अर्धरात्रे यावत् जागृत्य खिडक्याः बहिः जलनलिकेण "पलायनं" कर्तव्यम् आसीत्, परन्तु तदपि सः अन्तिमवारं स्वपितरं न दृष्टवान् ।

एषा घटना तस्य उपरि एतावत् प्रहारं कृतवती यत् सः एकवर्षं यावत् लेखनं अपि त्यक्तवान् ।

२००२ पर्यन्तं ३० वर्षाणाम् अधिकवयस्कः यु झेङ्गः विकासाय शाङ्घाईनगरं प्रत्यागतवान्, स्वतन्त्रपटकथालेखकरूपेण च स्टूडियो स्थापितवान्, स्वस्य "उन्मत्त"युगस्य आरम्भं कृतवान्

2. यशः वर्धते परन्तु अशान्तिः निरन्तरं भवति

यु झेङ्गस्य प्रथमं कार्यं "टेक मी फ्लाई, टेक मी अवे" इति नाम्ना अस्ति, तदनन्तरवर्षे आधिकारिकतया चलच्चित्रनिर्माणं आरब्धम् ।

यद्यपि नाटकं बहु लोकप्रियं नासीत् तथापि यु झेङ्गः मूललेखकः नासीत् इति कारणेन तस्मै "क्लेशः" आनयत् ।

एतत् ज्ञायते यत् अस्य ग्रन्थस्य प्रथमः मसौदा फू क्सिङ्ग् इति लेखकेन लिखितः, यः तस्मिन् समये "ग्रुड्ज्" पत्रिकायाः ​​उपमुख्यसम्पादकरूपेण कार्यं कुर्वन् आसीत्

प्रारम्भे उपन्यासस्य लेखनं समाप्तं कृत्वा शाङ्घाई-चलच्चित्र-स्टूडियो-संस्थायाः वरिष्ठेन पटकथालेखकेन हे ज़िझुआङ्ग् इत्यनेन दृष्टं, संशोधनार्थं च यू झेङ्ग् इत्यस्मै दत्तम् ।

सः यत् न अपेक्षितवान् तत् आसीत् यत् पुनरीक्षणं सम्पन्नं कृत्वा सः प्रत्यक्षतया स्वनाम हस्ताक्षरं कृत्वा प्रकाशितवान् ।

फू क्षिङ्गः यदा एतत् ज्ञातवान् तदा सः अतीव क्रुद्धः अभवत्, यु झेङ्ग् इत्यस्य विषयस्य निराकरणार्थं ३०,००० युआन् इत्येव धनं दातुं अन्यः विकल्पः नासीत् इति कथ्यते "पुनः कदापि न कुर्वन्तु।"

२००४ तमे वर्षे "द लेजेण्ड् आफ् जिंग् के" इति ग्रन्थस्य प्रसारणं जातम्, यस्य कृते सः मूललेखकः आसीत्, सः स्वस्य अधिकारस्य रक्षणं कृत्वा लेखकत्वस्य अधिकारस्य कृते ली हुइमिन् इत्यस्य विरुद्धं मुकदमान् अकरोत् ।

यद्यपि अस्मिन् विषये यु झेङ्ग् इत्यस्य किमपि लाभः न प्राप्तः तथापि अप्रत्याशितरूपेण हाङ्गकाङ्ग-निर्देशकस्य लाई शुइकिङ्ग् इत्यस्य ध्यानं आकर्षितवान् ।

अन्यः पक्षः ली हुइमिन् इत्यनेन सह "न्यू ड्रैगन इन्" इत्यस्य निर्देशनं कृतवान् अस्ति तथा च उद्योगे अपि प्रसिद्धः अस्ति ।

सः झेङ्ग् विषये अतीव आशावादी आसीत्, अतः सः तस्य समर्थनं कर्तुं, बीजिंग-नगरे तस्य विकासे साहाय्यं कर्तुं च उपक्रमं कृतवान् ।

साम्राज्यनगरस्य आधारे यू झेङ्गस्य कार्यक्षेत्रं प्रफुल्लितुं आरब्धम्, ततः सः शीघ्रमेव स्वस्य नूतनं ग्रन्थं "किङ्ग्-वंशस्य हरेम्" इति प्रकाशितवान् ।

यदा भविष्ये प्रथमवारं एषः शो प्रसारितः तदा तत्क्षणमेव "द गोल्डन् ब्रान्च्" इत्यस्य मुख्यभूमिचीनस्य संस्करणम्" "डे जङ्ग गेउम्" इत्यस्य मुख्यभूमिस्य संस्करणं" इति नामाङ्कनं जातम्, तस्मिन् वर्षे रेटिंग्स् चॅम्पियनशिपं च प्राप्तवान्

परन्तु मया यत् अपेक्षितं तत् नासीत् यत् "सुवर्णशाखायाः इच्छा" इति साहित्यस्य चोरीकृत्य अपि अस्य कार्यस्य प्रश्नः कृतः ।

यु झेङ्गः तत्क्षणमेव खण्डितवान् यत् -

"यदि साहित्यचोरी अस्ति तर्हि अहं टीवी-श्रृङ्खलां कथं निर्मातव्यम् इति न जानामि! यदि भवन्तः प्रत्येकं दृष्ट्वा सीडी-पुस्तकानि न सन्दर्भयन्ति, यदि च प्रत्येकं दृश्यं विश्लेषन्ति तर्हि भवन्तः मृताः भविष्यन्ति।

स्वस्य तर्कस्य सिद्ध्यर्थं सः चतुर्णां प्रसिद्धानां कृतीनां मध्ये एकस्य "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य तुलनां लिन् युताङ्गस्य "स्मोल् क्लाउड्स् आफ् बीजिंग" इत्यनेन सह अपि अकरोत्, उत्तरं अपि पूर्वस्य ढाञ्चस्य प्रतिलिपिं करोति इति विश्वासः

यु झेङ्गः च अतीव आत्मविश्वासेन अवदत् यत् "अहं प्रसिद्धः अस्मि इति कारणात् एव केचन जनाः मां आलोचयन्ति!"

ननु तदनन्तरं तस्य प्रत्येकं नाटकं अन्तिमापेक्षया अधिकं लोकप्रियं जातम्, असंख्य-आलाप-अभिनेतारः अभिनेत्री च प्रसिद्धाः अभवन्

तस्मिन् समये "आई लव हेडोङ्ग लायन्", "द लेजेण्ड् आफ् चू लिउक्सियाङ्ग्" इत्यादीनि लोकप्रियाः कृतयः मूलतः यू झेङ्ग् इत्यनेन लिखितानि आसन् ।

समयः शीघ्रमेव २००८ तमे वर्षे आगतः ।मात्रं पटकथालेखकत्वेन सन्तुष्टः न अभवत्, सः "सीमापारं" प्रयासं कर्तुं आरब्धवान् - सः "द लास्ट प्रिन्सेस्", "रोज जियाङ्गु", "लॉक्ड्" इत्यादीनां टीवी-श्रृङ्खलानां मुख्यनियोजकः पटकथालेखकः च अभवत् किंग्किउ"।

एतेन उपन्यासप्रयासेन यु झेङ्गस्य करियरं प्रफुल्लितम् ।

विशेषतः २०१० तमे वर्षे सः "सौन्दर्यस्य योजना" इति हिट् वेषभूषानाटकस्य निर्माणं कृतवान्, यत् खलु एकं महत् निर्माणम् आसीत् यत् लोकप्रियं सामयिकं च आसीत् ।

न केवलं बहुविधस्थानीयस्थानकानां रेटिंग्स्-चैम्पियनशिपं सफलतया प्राप्तवान्, रूबी लिन् अपि सफलतया प्रसिद्धा अभवत् ।

परन्तु अत्र बहवः लोकप्रियाः जनाः सन्ति ।

अचिरेण एव "सौन्दर्यस्य योजना" इत्यस्य कारणेन यू झेङ्गः तृतीयवारं "चोरीविवादे" सम्मिलितः अभवत् ।

कथ्यते यत् नाटकस्य चलच्चित्रनिर्माणप्रक्रियायाः समये प्रायः गर्भपातः अभवत् यतोहि नाटकस्य केचन कथानकाः "वे यंग: अप्स् एण्ड् डाउन्स्" इति ऑनलाइन उपन्यासस्य खण्डान् "उधारं" गृहीतवन्तः

सौभाग्येन स्वर्णपदकस्य एजेण्टः मु क्षियाओयोङ्गः यू झेङ्गं "वेई यंग: अप्स् एण्ड् डाउन्स्" इत्यस्य मूललेखकस्य तत्कालं सम्पर्कं कर्तुं प्रेरितवान्, प्रतिलिपिधर्मं च क्रीतवन्, येन शो सुचारुतया प्रारब्धः भवितुम् अर्हति

परन्तु एतत् अद्यापि न समाप्तम्, यतः प्रसारणानन्तरं रुबी लिन् स्वस्य स्टूडियो स्थापितवती, अपि च लोहस्य उष्णतायाः समये एव "द प्रिन्सेस्" इत्यस्य आरम्भं कृतवती, प्रतिक्रिया अपि उत्तमः आसीत्

एतेन कदमेन यू झेङ्गः प्रत्यक्षतया क्रुद्धः अभवत्, यः सार्वजनिकरूपेण व्यङ्ग्यरूपेण अवदत् यत् "मम सौन्दर्यं मा चर्वतु, भवता पूर्वमेव चर्विता" इति ।

ततः परं सः "मातुः सह वार्तालापस्य" प्रक्रियाम् आरब्धवान् ।

3. "मम मातुः सह वार्तालापः" यथा यथा कृष्णतरः रक्ततरः च भवति?

२०११ तमे वर्षे पटकथालेखकरूपेण यु झेङ्गस्य "गोङ्ग लॉक् हार्ट जेड्" इति चलच्चित्रं प्रारब्धं, याङ्ग मी, फेङ्ग शाओफेङ्ग्, टोङ्ग लिया इत्यादिषु तारकेषु लोकप्रियं जातम्

सः तत्क्षणमेव नाटकस्य सहचरप्रकरणानाम् "पैलेस लॉक बीड् पर्दा" "पैलेस लॉक् अगरवुड्" च निर्मितवान् यद्यपि प्रथमस्य इव लोकप्रियता अधिका नासीत् तथापि तस्य प्रतिष्ठा पुनः उच्छ्रितवती

विशेषतः "लु जेन् इत्यस्य आख्यायिका" वर्षद्वयानन्तरं अज्ञातं झाओ लियिंग्, चेन् जिओ च "शीर्षवर्गे" आनयत् ।

वक्तुं शक्यते यत् अस्मिन् समये यु झेङ्गः स्वस्य करियरस्य शिखरं प्राप्तवान् - तस्मिन् एव वर्षे सः २४ मिलियनं आयेन "पटकथालेखकानां समृद्धसूचौ" चयनितः, सः च त्रिपक्षीयः आसीत् गाओ मण्टङ्ग्, लिन् हेपिङ्ग् च सह पदम्।

परन्तु तस्मिन् एव काले सः पुनः संशयानाम् अपि सामनाम् अकरोत्, तियान्या मञ्चे "सुवर्णकाकपुरस्कारस्य" चयनं कृत्वा "जीवनेन सह चोरी" इति यु झेङ्गस्य पुरस्कारभाषणं जातम् ।

तस्य सहितः विवादः च तस्मात् दूरं गच्छति-

२०१३ तमस्य वर्षस्य मार्चमासे यु झेङ्गः १८-स्तरीय-अभिनेत्रेण शेन् ताई इत्यनेन कॉफी-दुकाने थप्पड़ मारितः इति वार्ता वन्यजलाग्निना इव प्रसृता, परन्तु तस्य प्रतिफलरूपेण यत् प्राप्तम् तत् आसीत् नेटिजनाः "पुनः थप्पड़ं मारयितुं" "क्रोधेन याचन्ते" इति

पश्चात् कश्चन सम्पूर्णं कथां प्रकाशितवान् यत् तदानीन्तनस्य शेन् ताई इत्यस्य सखी डेङ्ग शा इत्यस्याः यु झेङ्गस्य "ब्यूटी विदाउट् टीयर्स्" इत्यस्मिन् भूमिकायाः ​​कारणात् अभिनेत्री हान डोङ्ग इत्यनेन प्रायड् अभवत् ।

यु झेङ्गः सर्वं स्वीकृत्य समस्यायाः समाधानं कर्तुं प्रतिज्ञां कृतवान्, अतः तस्य सहभागी "सॉन्ग् इन द मेघ्स्" इत्यस्मिन् शेन् ताई इत्यस्य भूमिकायाः ​​व्यवस्थां कृतवान्, परन्तु अन्ते सः अप्रत्याशितरूपेण स्वप्रतिज्ञायाः विरुद्धं गत्वा चेन् जिओ इत्यस्मै भूमिकां दत्तवान्

शेन् ताई इत्ययं एतावत् क्रुद्धः आसीत् यत् सः कस्मैचित् प्रहारं कृतवान्, ततः सामाजिकमञ्चेषु तत् प्रबलतया स्वीकृत्य "पुरुषः" इति प्रशंसितः ।

परन्तु पश्चात् हान डोङ्गस्य एजेण्टः घटनां नकारयितुं अग्रे आगतः, तथा च डेङ्ग शा "आत्महत्याम्" न कृतवान् यथा यु झेङ्गः स्वप्रतिक्रियायां अवदत्, अतः द्वयोः मध्ये किमर्थं विग्रहः अभवत्, युद्धं च अभवत् इति निष्कर्षः नास्ति

यू झेङ्गस्य अशान्तिः अद्यापि समाप्तः नासीत् ।

एतत् वचनं बहिः आगतं एव यु झेङ्गः अग्रे धकेलितः ।

सः दन्तं संकुच्य गुओ जिंग्मिङ्ग् इत्यपि दुर्गते स्थितं गुओ जिंग्मिंग् इत्येतम् आकृष्य बन्दुकं अवरुद्ध्य बन्दुकं अवरुद्धवान्, यतः तस्य उपरि आरोपः न कृतः, तस्मात् एतत् साहित्यचोरी न मन्यते इति

चाची किओङ्ग याओ अवश्यमेव दुष्टः व्यक्तिः नासीत्, सा तत्क्षणमेव दीर्घपत्रेण रेडियो-चलच्चित्र-दूरदर्शन-राज्यप्रशासनस्य द्वारं ठोकति स्म, येन उष्णविमर्शाः उत्पन्नाः

तस्मिन् एव स्तरे पटकथालेखकः ली यालिङ्ग् अपि यु झेङ्ग इत्यनेन सह सहकार्यं कृतवान् आसीत्, सः अपि अग्रे आगतः यत् यदा सा यू झेङ्ग इत्यनेन सह "द बिग् मेड्" इत्यस्मिन् कार्यं कुर्वती आसीत् तदा सा "रूज स्नो" इत्यस्य उपकथां "रूज स्नो" इत्यस्य उपकथां द... "प्लम ब्लॉसम ब्राण्ड्" इत्यस्य मुख्य कथानकं ततः "तत् परिवर्तयतु" इति ।

तत्क्षणमेव सः कियोङ्ग याओ इत्यनेन न्यायालयं नीतः, अन्ये १०९ पटकथालेखकाः अपि तस्मिन् समये संयुक्तवक्तव्ये हस्ताक्षरं कृतवन्तः, यस्य उद्देश्यं "मौलिकतायाः रक्षणम्" इति आह्वानं कृतम्

परपक्षस्य कठोरतायाः सम्मुखे यू झेङ्गः अद्यापि साहित्यचोरीं नकारयन् एकं वक्तव्यं प्रकाशितवान्, अपि च किओङ्ग याओ इत्यस्मै उद्घोषितवान् यत् -

"कलायाः उत्तराधिकारः, विकासः च आवश्यकः। चीनीयरोमान्टिकनाटकानाम् उत्पत्तिकर्ता भवान् सर्वदा एव अस्ति।"

२०२० तमस्य वर्षस्य अन्ते यावत् ६ वर्षाणाम् अनन्तरं कियोङ्ग याओ इत्यनेन पुनः संयुक्तरूपेण अस्य विषयस्य बहिष्कारः कृतः, यू झेङ्गकै इत्यनेन "प्लम ब्लॉसम ब्राण्ड्" इत्यस्य चोरीकृत्य औपचारिकरूपेण क्षमायाचना कृता

अस्मिन् काले तस्य कार्यक्षेत्रम् अद्यापि तेजस्वी अवस्थायां आसीत्, ततः सः क्रमशः "अर्धराक्षसः" "सौन्दर्यम्" इत्यादीनां कृतीनां निर्माणं कृतवान्, यस्य उत्तरं बहिः जगति तस्य "परिवर्तनकार्यम्" इति गण्यते स्म

विशेषतः २०१८ तमे वर्षे हिट् "story of yanxi palace" इति गीतेन यु झेङ्गः वु जिन्यान्, जू काइ इत्यादीनां नूतनपीढीयाः पुरुषदेवदेवतानां मध्ये लोकप्रियः अभवत्

परन्तु तस्य करियरं सुदृढं भवति स्म, सः तत्क्षणमेव "i am an actor" इति मञ्चे सम्मिलितः भूत्वा परीक्षकरूपेण तस्य विषये चर्चां कृतवान्, यत् अतीव गौरवपूर्णम् आसीत् ।

अप्रत्याशितरूपेण किओङ्ग याओ इत्यनेन पुनः कार्यवाही कृत्वा ११० चलच्चित्रदूरदर्शननिर्मातृणां एकीकृत्य सार्वजनिकरूपेण बहिष्कारः कृतः ।

घटनायाः व्याप्तेः अनन्तरं यू झेङ्ग् इत्यस्य "अहं अभिनेता अस्मि" इत्यस्मात् निवृत्तेः घोषणां कृत्वा एकं पदं निर्गन्तुं विना अन्यः विकल्पः नासीत् तथा च तस्मिन् एव काले अन्ततः किओङ्ग याओ इत्यस्मै क्षमायाचनां कृतवान्

परन्तु विवादस्य अभावेऽपि तस्य नूतनानि नाटकानि "जेड् हाउस् स्प्रिंग्" "द हाउसवाइफ्" च क्रमेण हिट् अभवन् ।

विशेषतः अस्मिन् वर्षे निर्मातारूपेण "इन् द क्लाउड्स्" पुनः एकवारं हिट् अभवत्, येन वु जिन्यान् प्रसिद्धः अभवत्, "किड् ब्रदर"-तारकः अधिकाधिकं लोकप्रियः अभवत्

एवं दृष्ट्वा २०१० तमे वर्षे "सुन्दरहृदय" इत्यस्मात् आरभ्य यु झेङ्ग इत्यस्य नाटकलेखनस्य, ताराणां निर्माणस्य, प्रेक्षकाणां आकर्षणस्य च उत्तमः मार्गः खलु अस्ति, अत एव सः "अविफलरूपेण लोकप्रियः" अभवत्

इदानीं वु जिन्यान् विवाहं करोति तदा सः एतत् अपूर्वं धनं प्राप्तवान्, तस्य लोकप्रियता च पतनस्य स्थाने वर्धमाना अस्ति ।

परन्तु यथा यथा सार्वजनिकसौन्दर्यशास्त्रे सुधारः भवति तथा तथा यु झेङ्गः स्वस्य पूर्वस्य "अनुभवस्य" अवलम्ब्य कियत्कालं यावत् लोकप्रियः भवितुम् अर्हति?