समाचारं

टेन्सेण्ट्-सङ्घस्य मुख्यकार्यकारी मा हुआटेङ्ग् चीनदेशस्य सर्वाधिकधनवान् इति रूपेण पुनः आगतः, यत्र झाङ्ग यिमिंग्, झोङ्ग सुइसुइ च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य अपराह्णे ब्लूमबर्ग् अरबपतिसूचकाङ्केन ज्ञातं यत् टेनसेण्ट् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च मा हुआटेङ्ग् चीनस्य धनक्रमाङ्कनस्य शीर्षस्थाने पुनः आगतः, एतां उपलब्धिं प्राप्तुं नवीनतमः प्रौद्योगिकी “टायकूनः” अभवत् .

बीजिंगसमये १४:२३ वादनपर्यन्तं विशिष्टानि श्रेणीनि निम्नलिखितरूपेण सन्ति ।

मा हुआटेङ्ग् इत्यनेन नोङ्गफू स्प्रिंग् संस्थापकं झोङ्ग सुइसुई इत्ययं ४३.६ अरब अमेरिकी डॉलरस्य शुद्धसम्पत्त्या (it house note: वर्तमानकाले प्रायः ३०९.९६ अरब युआन्) अतिक्रान्तम् ।

bytedance संस्थापकः zhang yiming (us$43 अरब, वर्तमानं प्रायः 305.694 अरब युआन्) द्वितीयस्थानं प्राप्तवान् ।

झोङ्ग सुइसुई (४२.६ अब्ज अमेरिकीडॉलर्, सम्प्रति प्रायः ३०२.८५१ अरब युआन्) तृतीयस्थाने पतितः ।

समाचारानुसारं टेन्सेण्ट् इत्यस्य हाले एव प्रदर्शनं प्रतियोगिनां अपेक्षया उत्तमम् अस्ति, येन मा हुआटेङ्ग् इत्यस्य धनस्य पर्याप्तवृद्धिः प्रवर्धिता अस्ति "dungeon fighter" मोबाईल गेम इत्यादीनां लोकप्रियक्रीडाणां सफलतातः आरभ्य बहुचर्चितस्य "black myth: wukong" इत्यस्मै, नीतिसमर्थनपर्यन्तं च, tencent इत्यस्य प्रदर्शनं काले अन्तर्जाल-उद्योगस्य चरमसीमायां स्तरं प्रति प्रत्यागतम् अस्ति महामारी।

गतवर्षस्य अक्टोबर् मासे हुरुन् शोधसंस्थायाः प्रकाशितेन "२०२३ हुरुन् धनिकसूचौ" ज्ञातं यत् नोङ्गफुस्प्रिंग झोङ्ग सुइसुई इत्यस्य धनं मूलतः २०२२ तमे वर्षे समानम् आसीत्, सः तृतीयवारं ४५० अरब युआन् इत्यनेन चीनदेशस्य सर्वाधिकधनवान् अभवत् टेन्सेन्टस्य मा हुआटेङ्गस्य धनं २०२२ तमस्य वर्षस्य तुलने ६५ अरब (३०%) वर्धितम्, २८० अरब युआन् यावत् अभवत्, २०२० तमस्य वर्षस्य अनन्तरं द्वितीयस्थानं प्रति प्रत्यागतवान्, २०२२ तमे वर्षात् ३ स्थानानि वर्धितवान्

पूर्वं २०२० तमस्य वर्षस्य एप्रिलमासे फोर्ब्स्-पत्रिकायाः ​​आँकडासु ज्ञातं यत् मा हुआटेङ्गस्य सम्पत्तिः ४५.८ अरब अमेरिकी-डॉलर् आसीत्, यत् ३२४.२ अरब-युआन्-रूप्यकाणां बराबरम् आसीत्;