समाचारं

बिलिबिली कृते अनन्य! "ब्लैक मिथ: वूकोङ्ग" अध्याय एनिमेशन मूल संग्रह "षड् प्रकारस्य प्रेम" 17 सितम्बर दिनाङ्के प्रसारितः भविष्यति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १७ सितम्बर् दिनाङ्के ज्ञापितं यत् "ब्लैक मिथ्: वूकोङ्ग" इत्यस्य प्रत्येकस्य अध्यायस्य अनन्तरं अस्य अध्यायस्य कथानकस्य सारांशं वा पूर्णं वा कर्तुं गहनं एनिमेटेड् कथा भविष्यति।

इति गम्यते१७ सितम्बर् दिनाङ्के मध्याह्न १२:०० वादने "ब्लैक् मिथ्: वुकोङ्ग" "षड् प्रकारस्य प्रेम" इत्यस्य सर्वेषां अध्यायानां मूल एनिमेटेड् संग्रहः बिलिबिली (बिलिबिली) इत्यत्र अनन्यतया ऑनलाइन प्रारम्भः भविष्यति।

अधिकारिणां मते "six kinds of love" इति गेम साइंसस्य चीनस्य शीर्षस्थानां एनिमेशनदलानां च सहकार्यम् अस्ति ।"ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य कृते सावधानीपूर्वकं निर्मिताः षट् एनिमेटेड् लघुचलच्चित्राः, ये क्रीडायाः षट् अध्यायानां अनुरूपाः सन्ति ।

"कृष्णमिथ्या: वुकोङ्ग" "दर्शनम्" इत्यस्य प्रथमे अध्याये एल्डर् जिन्ची इत्यस्य कृष्णभालू आत्मायाः च कथा कथ्यते इति कथ्यते ।

द्वितीयः अध्यायः "बधिरता" इति स्टॉप-मोशन एनिमेशनशैल्याः प्रयोगं कृत्वा एकस्य विद्वान् इत्यस्य कथां कथयति यः एकं आहतं शृगालं उद्धृत्य पश्चात् शृगालं जागरणानन्तरं शृगालस्य वधं कर्तुं चितवान् यतः सः शृगालस्य हत्यां कर्तुं स्वप्नं दृष्टवान्

तृतीयः अध्यायः "गोदः" हुआङ्ग मेइ इत्यस्य जिन् चान्जी इत्यनेन सह दावस्य कथां कथयति ।

अध्यायः चतुर्थः "मा शृणुत" इति क्रीडायाः अध्यायस्य चतुर्थस्य द्वयोः प्रमुखपात्रयोः प्रेम-द्वेषसम्बन्धस्य कथां कथयति - झू बाजीए, ज़ी झुएर् च झू बाजी पश्चिमदिशि यात्रां कर्तुं प्रस्थानस्य अनन्तरं एतत् विवाहं तस्य किमपि भवति सह सामञ्जस्यं कर्तुं न शक्नोति।

अध्यायः ५ "सहायतां कर्तुं असमर्थः" वृषभराक्षसराजस्य परिवारस्य कथां कथयति तथा च "कृष्णमिथ्या: वुकोङ्ग" इत्यस्मिन् सन वुकोङ्गस्य मृत्युकारणं व्याख्यायते

अध्यायः ६ "असमाप्तः" इति गुप्तसमाप्ति-एनिमेशनम् अस्ति ।अस्मिन् कथायाः समीक्षा विपरीतक्रमेण कृता यत् कथं सन वुकोङ्गः बौद्धशास्त्राणां अध्ययनं कृत्वा पुनः स्वर्गविरुद्धं युद्धं कृतवान्, बौद्धशास्त्राणां प्राप्त्यर्थं पश्चिमयात्रायां ताङ्गमङ्कस्य अनुसरणं कृतवान्, पश्चिमदिशि गमनात् पूर्वं स्वर्गविरुद्धं प्रतिरोधं कृतवान् इति