समाचारं

अमेरिकी-समूहाः बन्दाः अभवन् : त्रयः प्रमुखाः सूचकाङ्काः मिश्रिताः लाभहानिः च आसन्, विपण्यं फेडस्य व्याजदरनिर्णये केन्द्रितम् आसीत्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे पूर्वसमये अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः मिश्रितलाभैः समाप्ताः यतः निवेशकाः अस्मिन् सप्ताहे फेडरल् रिजर्व्-द्वारा तीव्रव्याजदरे कटौतीयाः सम्भावनायाः आकलनं कृतवन्तः।

अस्मिन् सप्ताहे फेडरल् रिजर्व् २०२० तः प्रथमवारं व्याजदरेषु कटौतीं कर्तुं सज्जः अस्ति, तथा च वर्तमानकाले मार्केट् इत्यनेन ५० आधारबिन्दुदरेषु कटौतीयाः ५९% सम्भावना भविष्यति इति भविष्यवाणी कृता अस्ति

निवेशकानां अनिश्चिततायाः प्रति सामान्यविरक्तिः अगस्तमासस्य आरम्भात् एव बहुवारं प्रदर्शिता अस्ति, यदा अमेरिकी-नौकरी-बाजारे दुर्बलतायाः लक्षणैः बहसः उत्पन्नः यत् फेड्-संस्थायाः व्याजदरेषु कटौतीयाः अवसरः त्यक्तः वा इति अधुना च व्याजदरकटनस्य विस्तारस्य अनिश्चिततायाः कारणात् पुनः विपण्यक्षोभः उत्पन्नः अस्ति।

न्यूयॉर्क-फेड-सङ्घस्य पूर्व-अध्यक्षः डड्ले-महोदयः सोमवासरे अवदत् यत् अस्मिन् सप्ताहे सभायां फेड्-सङ्घस्य प्रमुखनिर्णयस्य सम्मुखीभवति यत् व्याजदरेषु २५ आधारबिन्दुभिः मध्यमरूपेण कटौती कर्तव्या, अथवा आर्थिकमन्दतायाः निवारणाय प्रत्यक्षतया व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तव्या वा इति। सः स्वयमेव गतशुक्रवासरे सिङ्गापुरे ब्रेटनवुड्स् समितिसमागमे सूचितवान् यत् ५० आधारबिन्दुव्याजदरे कटौतीयाः तर्कः अधिकं प्रत्ययप्रदः अस्ति।

अनेके मीडिया इदमपि अवदन् यत् यद्यपि आर्थिकमन्दी आसन्नस्य प्रमाणं बहु नास्ति तथापि श्रमविपण्यं शीतलं जातम्, अपि च शीतं इति अपि वक्तुं शक्यते, फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तव्या

तस्मिन् एव काले वारेन सहितं त्रयः डेमोक्रेटिक-सीनेटरः पावेल् इत्यस्मै लिखितवन्तः यत् अमेरिकी-अर्थव्यवस्थायाः सम्भाव्यहानिभ्यः रक्षणार्थं अस्मिन् सप्ताहे ७५ आधारबिन्दु-कटाहं सहितं बेन्चमार्क-व्याज-दरं महत्त्वपूर्णतया न्यूनीकर्तुं प्रार्थितवन्तः

जे.पी.मोर्गन एसेट् मैनेजमेण्ट् इत्यस्य मुख्यवैश्विकरणनीतिज्ञः डेविड् केली इत्यनेन उक्तं यत् अस्मिन् सप्ताहे फेडस्य व्याजदरनिर्णयः मार्केट् इत्यस्य सम्मुखे स्थितस्य मूलप्रश्नस्य समाधानं न कर्तुं शक्नोति, यत् वर्षस्य शेषभागे कियत् दरकटनम् अपेक्षितम् अस्ति। यदा फेड्-अधिकारिणः अन्तिमे समये स्वस्य पूर्वानुमानं प्रकाशितवन्तः तदा ते २०२४ तमे वर्षे केवलं २५ आधारबिन्दुभिः दरकटनस्य अपेक्षां कृतवन्तः । परन्तु यदि फेडस्य नूतनं पूर्वानुमानं अस्मिन् वर्षे व्याजदरे कटौतीद्वये समायोजितं भवति चेदपि व्यापारिणां अपेक्षाभ्यः बहु न्यूनं भविष्यति।

ओपेनहाइमर एसेट् मैनेजमेण्ट् विश्लेषकः जॉन् स्टोल्ट्जफस् अवदत् यत् "वयं शेयर मार्केट् इत्यत्र तेजीः एव तिष्ठामः, तथा च रोटेशन इत्यनेन गतवर्षे एस एण्ड पी ५०० इत्यस्य तलतः बहिः गमनात् बहुवारं मार्केट् अस्थिरता न्यूनीकृता। अस्मिन् वर्षे अद्यावधि अधिकांशः पुलबैक् इव दृश्यते यत् it's trimming and pruning of एस एण्ड पी ५०० इति ।”

बाजार गतिशीलता

समापनसमये डाउ २२८.३० अंकाः अथवा ०.५५% वर्धमानः ४१६२२.०८ अंकाः यावत् अभवत्;

एस एण्ड पी ५०० सूचकाङ्कस्य ११ क्षेत्राणि सामान्यतया अधिकं बन्दाः अभवन् वित्तीयक्षेत्रं १.२२%, ऊर्जाक्षेत्रे १.२%, कच्चामालस्य दूरसञ्चारक्षेत्रे च प्रायः ०.९%, उपभोक्तृविवेकक्षेत्रं ०.३२%, सूचना च बन्दः अभवत् प्रौद्योगिकी/प्रौद्योगिकी क्षेत्रं 0.95% पतितम्।

अधिकांशः अमेरिकी स्टॉक उद्योगस्य ईटीएफः अधिकतया बन्दः अभवत्, यत्र वित्तीय उद्योगस्य ईटीएफ, क्षेत्रीयबैङ्क ईटीएफ, बैंकिंग उद्योगस्य ईटीएफ तथा ऊर्जा उद्योगस्य ईटीएफ प्रत्येकं १% अधिकं वर्धितवान्, यदा तु उपयोगिता ईटीएफ, चिकित्सा उद्योगस्य ईटीएफ तथा अन्तर्जाल स्टॉक सूचकाङ्क ईटीएफ प्रत्येकं न्यूनातिन्यूनं ०.५% वर्धितः . अर्धचालक-ईटीएफ-मध्ये १% अधिकं न्यूनता अभवत्, वैश्विक-प्रौद्योगिकी-स्टॉक-ईटीएफ-मध्ये च ०.५% अधिकं न्यूनता अभवत् ।

लोकप्रिय स्टॉक प्रदर्शन

बृहत् प्रौद्योगिक्याः स्टॉक्स् इत्येतयोः मिश्रितलाभहानिः आसीत् confirmed that it is eligible for 30 रक्षाविभागस्य 100 मिलियन अमेरिकीडॉलर् चिप् अधिनियमस्य विनियोगः पूर्वप्रतिवेदनानां पुष्टिं करोति।

एप्पल् इत्यस्य सुप्रसिद्धः विश्लेषकः मिंग-ची कुओ इत्यनेन उक्तं यत् एप्पल् इत्यस्य आधिकारिकजालस्थलात् नवीनतमस्य आपूर्तिशृङ्खलासर्वक्षणस्य आधारेण पूर्वादेशपरिणामानां आधारेण iphone 16 श्रृङ्खलायाः प्रथमसप्ताहे विक्रयः पूर्वादेशः भविष्यति इति अपेक्षा अस्ति ३७ मिलियन यूनिट्, गतवर्षस्य १५ श्रृङ्खलायाः अपेक्षया प्रायः १२.७% न्यूनता ।

ट्रम्प मीडिया टेक्नोलॉजी ग्रुप् इत्यस्य न्यूनता प्रायः ४% अभवत् । ट्रम्पः सुरक्षितः अस्ति, शङ्कितः च निग्रहे अस्ति।

अधिकांशः लोकप्रियः चीनीयः अवधारणा-समूहः न्यूनः अभवत्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः ०.५८% न्यूनः अभवत् । एनआईओ २% अधिकं, अलीबाबा, बिलिबिली च १% अधिकं, नेटईज्, वेइबो, एक्सपेङ्ग मोटर्स्, ली ऑटो, टेन्सेण्ट् म्यूजिक्, फ्यूटु होल्डिङ्ग्स् इत्येतयोः किञ्चित् न्यूनता अभवत् । पिण्डुओडुओ २% अधिकं, मानबङ्ग् १% अधिकं, बैडु, विप्शॉप्, जेडी डॉट् कॉम् च किञ्चित् वर्धिताः ।

कम्पनी वार्ता

[इण्टेल्-अमेजन-योः चिप्-निर्माणे सामरिक-सहकार्यस्य विस्तारः भविष्यति] ।

इन्टेल् तथा अमेजन वेब सर्विसेज (aws) इत्यनेन सोमवासरे उक्तं यत् ते बहुवर्षीयस्य, बहु-अर्ब-डॉलर-रूपरेखायाः अन्तर्गतं कस्टम् चिप्-डिजाइन-मध्ये सह-निवेशं समावेशयितुं स्वसहकार्यस्य विस्तारं करिष्यन्ति। सहकार्यस्य भागरूपेण इन्टेल् स्वस्य अत्यन्तं उन्नतप्रक्रियानोड् इन्टेल् १८ए इत्यत्र aws कृते आर्टिफिशियल इन्टेलिजेन्स फैब्रिक् चिप्स् उत्पादयिष्यति । इन्टेल् इत्यस्य स्वतन्त्रसहायककम्पनीरूपेण इन्टेल् वेफर फाउण्ड्री स्थापयितुं योजना अपि अस्ति इति कम्पनी अवदत्।

[एप्पल् : आगामिमासात् आरभ्य ios 18 एप्पल् स्मार्ट्-विशेषताः प्रवर्तयिष्यति इति अपेक्षा अस्ति] ।

एप्पल् इत्यनेन उक्तं यत् ios 18 इदानीं उपलब्धम् अस्ति तथा च आगामिमासात् आरभ्य apple स्मार्ट-विशेषताः प्रवर्तयितुं अपेक्षा अस्ति;

[माइक्रोसॉफ्ट्, वोडाफोन् च कृत्रिमगुप्तचरकार्यालयस्य सम्झौते हस्ताक्षरं कृतवन्तौ] ।

माइक्रोसॉफ्ट् इत्यनेन ऑफिस् इत्यस्मिन् कृत्रिमबुद्धिसहायकानां उपयोगाय वोडाफोनसमूहेन सह प्रमुखसौदान्तरस्य घोषणा कृता, तथा च कर्मचारिणां एक्सेल-चार्ट्-निर्माणं, ईमेल-प्राथमिकता, परस्परं सहकार्यं च कर्तुं सहायतार्थं विनिर्मितानां नूतनानां कृत्रिम-बुद्धि-उपकरणानाम् एकां श्रृङ्खलां अनावरणं कृतम् सोमवासरे जालप्रसारणस्य पूर्वं माइक्रोसॉफ्ट् इत्यनेन ब्लोग् पोस्ट् इत्यनेन उक्तं यत् वोडाफोन् इत्यनेन सहायकस्य उद्यमसंस्करणस्य ६८,००० अनुज्ञापत्राणि क्रियन्ते, यत् सः copilots इति कथयति। पूर्वप्रारम्भिकपरीक्षासु ज्ञातं यत् सहायकानां उपयोगं कुर्वन्तः कर्मचारिणः प्रतिसप्ताहं प्रतिव्यक्तिं प्रायः त्रीणि घण्टानि रक्षितुं शक्नुवन्ति ।

[बोइङ्ग्-इत्यनेन सर्वत्र व्ययस्य कटौतिं कर्तुं नियुक्तिः स्थगयति यतः प्रहाराः तत् पीडयन्ति] ।

बोइङ्ग् इत्यनेन व्यापकव्ययस्य कटौतीयाः घोषणा कृता, यत्र नियुक्तिनिरोधः, अनावश्यककर्मचारिणां यात्रायाः निलम्बनं च, तथैव ३०,००० तः अधिकानां कारखानाकर्मचारिणां हड़तालस्य प्रतिक्रियारूपेण कर्मचारिणां कृते नकदधनसंरक्षणार्थं अस्थायी अवैतनिकावकाशस्य विचारः अपि कृतः शुक्रवासरे बोइङ्ग्-कारखानस्य ३०,००० तः अधिकाः श्रमिकाः नूतनं अनुबन्धं अङ्गीकृत्य बहुमतेन मतदानं कृत्वा हड़तालं कृतवन्तः। मुख्यवित्तीयपदाधिकारी ब्रायन वेस्ट् सोमवासरे कर्मचारीटिप्पण्यां अवदत् यत् वयं सद्भावेन कार्यं कुर्मः यत् तेषां प्रतिक्रियां प्रतिबिम्बयति तथा च परिचालनं पुनः आरभ्यत इति नूतनं अनुबन्धसमझौतां प्राप्तुं शक्नुमः। तथापि अस्माकं व्यवसायः कठिनसमयं गच्छति। एषा हड़तालः अस्माकं पुनर्प्राप्तिम् बहुधा संकटग्रस्तं करोति तथा च अस्माभिः नगदस्य संरक्षणाय, अस्माकं साझीकृतभविष्यस्य रक्षणाय च आवश्यकानि कार्याणि कर्तव्यानि। " " .