समाचारं

सुवर्णस्य मूल्यानि निरन्तरं वर्धन्ते! मध्यशरदमहोत्सवः विवाहस्य ऋतुना सह सङ्गच्छते, बीजिंग-नगरस्य सुवर्ण-उपभोक्तृ-विपण्यं च प्रफुल्लितं वर्तते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:18
(सीसीटीवी वित्त "आर्थिक सूचना प्रसारण")अधुना अन्तर्राष्ट्रीयसुवर्णमूल्यानां वृद्धिः निरन्तरं भवति । सम्प्रति न्यूयॉर्क-मर्कान्टाइल-विनिमय-संस्थायां (comex) मुख्यः डिसेम्बर-मासस्य सुवर्ण-वायदा-अनुबन्धः प्रति औंसं २५०० डॉलर-अधिकः अभवत् । अन्तर्राष्ट्रीयसुवर्णमूल्यानि वर्धन्ते, आन्तरिकसुवर्णस्य खुदरामूल्यानि अपि तीव्रगत्या वर्धन्ते । मध्यशरदमहोत्सवे सुवर्णस्य उपभोक्तृविपण्यस्य लोकप्रियता कथं भवति ?
प्रातः दशवादने बीजिंग-नगरस्य क्षिचेङ्ग-मण्डले एकस्मिन् सुवर्णभण्डारे संवाददाता दृष्टवान् यत् भण्डारे शुद्धसुवर्णस्य आभूषणस्य मूल्यं प्रतिग्रामं ७३७ युआन् यावत् वर्धितम्, परन्तु अद्यापि बहवः उपभोक्तारः सुवर्णस्य आभूषणं चयनं कर्तुं आगतवन्तः उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् विवाहस्य ऋतुना सह मिलित्वा मध्यशरदमहोत्सवस्य अवकाशः भण्डारग्राहकप्रवाहस्य वृद्धिं कृतवान्।
सुवर्णग्राहकाः : १.वयं विवाहं कुर्मः, अतः आगच्छन्तु पश्यतु। यदि उपरि गच्छति तर्हि उपरि गमिष्यति, परन्तु भवता अद्यापि क्रेतव्यम् अस्ति।
निवेशसुवर्णपट्टिकाकाउण्टरस्य सम्मुखे संवाददाता दृष्टवान् यत् उपभोक्तारः सुवर्णपट्टिकां क्रेतुं वा पुनर्क्रयणविषयेषु पृच्छितुं वा निरन्तरं आगच्छन्ति।
ली यांग, कैबाई कं, लिमिटेड के वरिष्ठ सोना निवेश विश्लेषक:अनेकाः निवेशकाः स्वस्य मनोवैज्ञानिकमूल्येन आधारितं मध्यमतः दीर्घकालीनपर्यन्तं निवेशसुवर्णपट्टिकाः क्रियन्ते यतः सम्पूर्णपरिवारस्य सम्पत्तिविनियोगः निवेशकानां कृते अधिकतर्कसंगतरूपेण उपभोगं कर्तुं सल्लाहः दीयते।
पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु
सम्पादकः पान जू
प्रतिवेदन/प्रतिक्रिया