समाचारं

ओलम्पिकविजेता वाङ्ग लियूयी, वाङ्ग किआन्यी च शेन्झेन्-नगरे रक्तदानस्य राजदूतरूपेण कार्यं कुर्वतः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन्-नगरस्य स्वैच्छिक-रक्तदान-कार्यक्रमेण द्वयोः दीप्तिमत्-तारकयोः स्वागतं कृतम् अस्ति - विश्व-ओलम्पिक-विजेतारः चीनीय-समन्वयित-तैरण-दलस्य चञ्चलतारकौ वाङ्ग-लिउयी-वाङ्ग-कियान्यी-योः।
१६ सितम्बर् दिनाङ्के शेन्झेन् रक्तकेन्द्रेण स्वैच्छिकं रक्तदानराजदूतनियुक्तिसमारोहः आयोजितः, यत्र आधिकारिकतया विश्व ओलम्पिकविजेतारः चीनीयसमन्वयिततैरणदलस्य उत्कृष्टप्रतिनिधिः च सुश्री वाङ्ग लियूयी तथा सुश्री वाङ्ग कियन्यी च "शेन्झेन् स्वैच्छिकरक्तदानराजदूताः" इति नियुक्तौ । संयुक्तरूपेण नगरस्य सेवां कर्तुं। आयोजने प्रेमस्य प्रवाहः अभवत्, येन अनेकेषां नेतारः, रक्तदातृप्रतिनिधिनां, मीडियामित्राणां च सहभागिता आकर्षिता ये स्वैच्छिकरक्तदानस्य कारणस्य विषये चिन्तिताः सन्ति।
ओलम्पिकशैली पुनः प्रादुर्भूतवती, दृश्ये गरजन्तः तालीवादनानि
एकेन अद्भुतेन लघुचलच्चित्रेण प्रेक्षकाः २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायाः कृते पुनः यात्रां कृतवन्तः इव भासन्ते स्म, यदा वाङ्ग-लिउयी-वाङ्ग-कियान्यी-इत्येतौ द्वौ महिलाः समन्वयित-तैरण-क्रीडायां उत्कृष्ट-प्रदर्शनेन विश्वं जितवन्तौ इति गौरवपूर्ण-क्षणस्य साक्षिणः अभवन् लघुचलच्चित्रस्य समाप्तेः अनन्तरं तालीवादनम् अभवत्, ओलम्पिकविजेतयोः प्रति आदरः, प्रशंसा च शब्दात् परा आसीत् ।
साक्षात्कारसत्रस्य समये शेन्झेन् रक्तकेन्द्रस्य पार्टीसमितेः उपसचिवः उपनिदेशकः च लु लिआङ्गः "रक्तदानेन स्वास्थ्यस्य, रक्तस्य च हानिः न भवति" इति जनकल्याणसंकल्पनायाः विषये वाङ्ग लियूयी तथा वाङ्ग किआन्यी इत्यनेन सह गहनं आदानप्रदानं कृतम् दानेन क्रीडायां बाधा न भवति"।
ओलम्पिकविजेताद्वयं स्वैच्छिकरक्तदानस्य विषये स्वस्य अवगमनं समर्थनं च साझां कृतवन्तौ ते अवदन् यत्, "रक्तदानं जनकल्याणकारी उपक्रमः अस्ति। पेरिस् ओलम्पिकक्रीडायां अस्माकं सामूहिकविजयकार्यं "जीवनस्य प्रकाशः" इति कथ्यते, अतः वयं अनुभवामः यत् रक्तदानं अपि कर्तुं शक्नोति जीवनस्य प्रकाशं प्रकाशयन्तु।
शेन्झेन् नगरस्वास्थ्यआयोगस्य प्रथमस्तरीयः शोधकः ली लिन् स्वभाषणे उल्लेखितवान् यत् स्वैच्छिकरक्तदानं जनकल्याणकारी उपक्रमः अस्ति यस्मिन् समग्रसमाजस्य सहभागिता आवश्यकी भवति, तथा च नगरीयसभ्यतायाः मापनस्य मापदण्डः अपि अस्ति रक्तसुरक्षा जनानां जीवनं स्वास्थ्यं च, राष्ट्रियसुरक्षा, सामाजिकस्थिरता च इत्यनेन सह सम्बद्धा अस्ति । द्वौ एथलीट्, ओलम्पिकविजेता वाङ्ग लियूयी, वाङ्ग किअन्यी च शेन्झेन्-नगरे स्वैच्छिकरक्तदानस्य राजदूतरूपेण कार्यं कुर्वतः, एतत् न केवलं शेन्झेन्-नगरस्य "स्वैच्छिक, निरर्थक, परोपकारी" रक्तदानस्य अवधारणायाः सजीवव्याख्या अस्ति, अपितु तस्य सशक्तः प्रसारः अपि अस्ति समाजे सकारात्मक ऊर्जा। वयम् आशास्महे यत् अधिकाधिकाः परिचर्याशीलाः नागरिकाः शेन्झेन्-नगरस्य निःशुल्करक्तदानस्य पङ्क्तौ सम्मिलितुं शक्नुवन्ति, रक्तदानं कर्तुं शक्नुवन्ति, अस्मिन् नगरे येषां रोगिणां रक्ताधानस्य तत्कालीनावश्यकता वर्तते, तेषां जीवनं रक्षितुं शक्नुवन्ति!
दलसमितेः सचिवः शेन्झेन् रक्तकेन्द्रस्य निदेशकः च निङ्ग ली इत्यनेन स्वभाषणे उक्तं यत् ओलम्पिकविजेतानां असाधारणः सामाजिकः प्रभावः भवति तेषां दृढता, स्वास्थ्यं, परिश्रमः, समर्पणं च रक्तदातृणां सकारात्मकतायाः, आशावादस्य, दानस्य, दानस्य च सह सङ्गच्छते। मानवीयसमर्पणस्य अवधारणा गहनतया सुसंगता अस्ति । पेरिस-ओलम्पिक-क्रीडायां वाङ्ग-लिउयी-वाङ्ग-कियान्यी-भगिन्यौ भावेन कठिनं युद्धं कृतवन्तौ, विश्वस्य सर्वोच्चमञ्चे स्थितौ, स्वदेशस्य कृते स्वर्णपदकैः च गौरवं प्राप्तवन्तौ, ते अस्माकं देशस्य समयस्य नायकाः सन्ति |. क्षेत्रात् बहिः रक्तदातारः प्रेमस्य नामधेयेन बाहून् प्रसारयन्ति, दिने दिने रक्तदानं कुर्वन्ति, "लालमार्गे" आजीवनं जयजयकारं कुर्वन्ति। ओलम्पिकक्रीडकाः रक्तदातारः च अस्माकं नगरनायकाः इति वक्तुं शक्यते, ते च स्वकर्मणा सभ्यनगरस्य शेन्झेन्-नगरस्य ऊर्ध्वतां अपि प्रदर्शयन्ति
नियुक्तिपत्राणि निर्गत्य एकत्र प्रेमसेतुनिर्माणं कुर्वन्तु
नियुक्तिसमारोहे शेन्झेन् नगरपालिकास्वास्थ्यआयोगस्य प्रथमस्तरीयः शोधकर्त्ता ली लिन्, दलसमितेः सचिवः शेन्झेन् रक्तकेन्द्रस्य निदेशकः च निङ्ग ली इत्यनेन वाङ्ग लियूयी तथा वाङ्ग कियान्यी इत्येतयोः कृते "शेन्झेन्" इति नियुक्तिपत्राणि जारीकृतानि निःशुल्क रक्तदान राजदूत"। अयं क्षणः न केवलं तेषां व्यक्तिगतगुणानां मान्यता, प्रशंसा च, अपितु जनकल्याणकारी उपक्रमेषु तेषां योगदानस्य पुष्टिः, प्रोत्साहनं च अस्ति। नियुक्तिपत्रं स्वीकृत्य राजदूतद्वयं व्यक्तं यत् ते अपेक्षानुसारं जीविष्यन्ति, राजदूतरूपेण स्वकर्तव्यं सक्रियरूपेण निर्वहन्ति, शेन्झेन्-नगरस्य निःशुल्करक्तदानकारणे योगदानं दातुं स्वप्रभावस्य उपयोगं करिष्यन्ति इति
समारोहानन्तरं राजदूतद्वयं रक्तदानभवनं गत्वा रक्तदातृणां शोकं प्रकटयितुं धन्यवादं च गतवन्तौ, तेषां सह अस्य अविस्मरणीयस्य क्षणस्य अभिलेखनार्थं च फोटोग्राफं गृहीतवन्तौ। सर्वे अवदन् यत् ते द्वयोः राजदूतयोः सकारात्मकशक्त्या प्रेरिताः संक्रमिताः च अभवन्, तेषां सदृशं स्वैच्छिकरक्तदानस्य दानकार्यस्य प्रचारं निरन्तरं करिष्यन्ति इति।
(लेखकः शेन्झेन विशेष क्षेत्र दैनिक संवाददाता लुओ liqiong, संवाददाता सन जिंग / पाठ संवाददाता ली झोंग / चित्र)
प्रतिवेदन/प्रतिक्रिया