समाचारं

"सुखदः जनाः" "बृहत् दृश्यं" निर्मितवन्तः: "गर्जने पदानि" जीवनस्य रूपकम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मया वास्तविकखानस्य उपरि पदानि स्थापितानि, किं कर्तव्यम्? अन्तर्जालद्वारा प्रतीक्ष्यताम्, अतीव तात्कालिकम्।" किं जनान् उद्धारयितुं दोषं पातयितुं वा ? पुलिसं आह्वयन्तु वा दोषं ददतु वा ? किं निपातनं करोति वा दोषं ददाति वा ? यदि दोषं न गृह्णाति तर्हि दोषं न गृह्णाति चेत् सर्वे पतन्ति।
शङ्घाई रोडशो दृश्य
इदं व्यर्थं चिन्ताजनकं च कथानकं मध्यशरदमहोत्सवस्य समये प्रदर्शितस्य "द बिग् सीन्" इति चलच्चित्रात् आगतं अस्ति । "बिग् सीन्" इत्यस्य निर्देशनं लेखनं च ली जी इत्यनेन कृतम् अस्ति, यत्र जू लुयाङ्गः पटकथापरामर्शदातृरूपेण अस्ति तथा झाङ्ग चेङ्ग "आपदा हास्य चलचित्र" अभिनीत वांग यिवेई। इदं चलच्चित्रं "चीनचलच्चित्रयुवचलच्चित्रनिर्मातृकार्यक्रमस्य" प्रमुखसमर्थनपरियोजना अस्ति ।
१५ सितम्बर् दिनाङ्के "बृहत् दृश्यम्" "बिफोर यू कम, इट्स ऑल स्मॉल सीन्स्" इति चलच्चित्रस्य राष्ट्रियरोडशो शङ्घाईनगरे अवतरत्, निर्देशकः पटकथालेखकः च ली जी, निर्माता लियू रणः, यस्मिन् वाङ्ग तियानफाङ्ग, मा ज़ुडोङ्ग, गुआन् युए, कु कु च अभिनयम् अकरोत् डी टेङ्गः एकस्य रोड् शो इत्यस्य कृते शाङ्घाई-नगरम् आगतः ।
वाङ्ग तियानफाङ्ग अभिनीतः अस्मिन् चलच्चित्रे स्टन्ट्मैन् किआङ्गजी इत्यस्य भूमिकां निर्वहति
"बृहत् दृश्यम्" इति चलच्चित्रस्य कथापृष्ठभूमिः दक्षिणप्रशान्तसागरस्य एकस्मिन् लघुद्वीपे स्थापिता अस्ति, यत्र इतिहासस्य सर्वाधिकशक्तिशालिनः युद्धचलच्चित्रस्य चलच्चित्रीकरणं पूर्णरूपेण प्रचलति परन्तु अकस्मात् एकः दुर्घटना अभवत् । एकदा पादः मुक्तः जातः चेत् खानिः विस्फोटयिष्यति, बृहत्तारकस्य जीवनं च क्षणमात्रेण सूत्रेण लम्बते । एषा आकस्मिकघटना शान्तसरोवरे क्षिप्तशिला इव तत्क्षणमेव चालकदलस्य शान्तिं भग्नवती ।
मा ज़ुडोङ्ग् अभिमानी दबंगं च शीर्षतारकं लिन् डोङ्ग् इत्यस्य भूमिकां निर्वहति
अस्य संकटस्य सम्मुखे चालकदलस्य सर्वेषां व्यवहारः भिन्नः आसीत् । कार्यस्थले दिग्गजः निर्माता लाओ मा (झाङ्ग यूवेई इत्यनेन अभिनीतः) सर्वेषां हल्केन शब्दैः प्रसन्नं कर्तुं प्रयत्नं कृतवान्, परन्तु तस्य "कदाचित् केवलं रिक्तः डब्बा आसीत्" इति वचनं स्पष्टतया अप्रत्ययप्रदम् आसीत् याङ्गमहोदयः (शीतल टेङ्ग इत्यनेन अभिनीतः), "द्वितीयपीढीयाः धनी पुरुषः", अयोग्यः क्रुद्धः च अस्ति, जनान् परितः कम्पयति, भ्रष्टः निर्देशकः सन मण्टङ्गः (लु यान् इत्यनेन अभिनीतः) तस्य सह किमपि सम्बन्धः नास्ति, सः चुपचापं दूरभाषं लम्बयति ध्वनि-इञ्जिनीयरः ले ले (गुआन युए इत्यनेन अभिनीतः), सहायकनिर्देशकः शिलिउ (ये लियू इत्यनेन अभिनीतः), प्रोपः जिओ लियू (ली फी इत्यनेन अभिनीतः) इत्यादयः सर्वे विषादपूर्णं प्रदर्शनं कृतवन्तः, वज्रपातस्य घटनायाः विषये असहायाः च आसन्, प्रतीयमानस्य सम्यक् व्याख्यां कृतवन्तः सर्वेषां चिन्ताजनकाः विचाराः ते तां तारयितुं यथाशक्ति प्रयतन्ते स्म, परन्तु वस्तुतः ते सर्वे संलग्नतायाः भयात् परतः अग्निम् अवलोकयन्ति स्म । अस्मिन् महत्त्वपूर्णे क्षणे आत्मा स्टैण्ड-इन किआङ्गजी (वाङ्ग तियानफाङ्ग इत्यनेन अभिनीतः) दृश्ये प्रकटितः, पुलिसं अन्वेष्टुं अपहरणं कृत्वा, स्वस्य कार्येषु अन्येषां साहाय्यं कृतवान्, तत्सह आध्यात्मिकं आरामं च दत्तवान् तथापि "सः मेघगर्जनः कस्यचित् व्यर्थः, विस्फोटयिष्यति" इति वाक्येन एतत् गर्जनपदप्रसंगं अतलं अगाधं प्रति धक्कायितम् इव दृश्यते।
पवनयन्त्रं रिकार्डिङ्ग् अभियंता लेले इत्यस्य भूमिकां निर्वहति
शी जनानां प्रदर्शनं अधिकं विलक्षणं भवति तेषां नाटकस्य अन्तः बहिश्च सम्यक् मौनबोधः अस्ति, ते कदापि अप्रत्याशितविस्मयानि सृजितुं शक्नुवन्ति। तत्सह, चालकदलस्य सर्वेषां चित्रणद्वारा कार्यक्षेत्रे सर्वेषां जीवानां मुखं दर्शयति, यत् प्रेक्षकैः सह प्रतिध्वनितम् अस्ति
अभिनेता कूल टेङ्गः भावेन अवदत् यत्, "वर्षद्वयाधिकं पूर्वं वयं न जानीमः यत् स्केच् किम् अस्ति। वयं केवलं अधिकान् जनान्, ततः च विविधताप्रदर्शनात् अधुना यावत्, पर्दायां आनन्दं आनेतुं इच्छामः। निर्देशकः अस्मान् एकत्र आनयत् एकत्र अस्माकं मूल अभिप्रायः सर्वेषां सुखं अनुभवितुं, वयं किमपि व्यक्तं कर्तुम् इच्छामः इति अनुभवितुं च अस्ति” इति ।
अभिनीतः वाङ्ग तियानफाङ्गः प्रदर्शनानन्तरं स्वभाषणे उत्साहेन अवदत् यत् यदा सः पटकथां दृष्टवान् तदा सः अनुभूतवान् यत् एषा भूमिका तस्य कृते प्रायः "सिलवाया" अस्ति "मञ्चस्य पुरतः अभिनेतारूपेण कार्यं कर्तुं पूर्वं अहं पृष्ठतः कार्यं कृतवान् दृश्यानि बहुवर्षेभ्यः अहं सहायकः, सहायकनिर्देशकः, कार्यकारीनिर्देशकः च इति कार्यं कृतवान्, सेट् विषये निम्नस्तरीयदृष्टिकोणान् अपि दृष्टवान्, अतः मम विश्वासः अस्ति यत् अहम् एतस्याः भूमिकायाः ​​सम्यक् व्याख्यां कर्तुं शक्नोमि” इति।
शाङ्घाई-नगरस्य रोड् शो इत्यस्मिन् वाङ्ग् तियानफाङ्ग्, कूल् टेङ्ग् च प्रशंसकैः सह छायाचित्रं गृहीतवन्तौ
खलनायकस्य भूमिकां निर्वहन् मा ज़ुडोङ्गः वाङ्ग तियानफाङ्गस्य भाषणं श्रुत्वा "शिकायतां" अकरोत् यत् "सः स्वस्य वस्त्राणि स्वस्य आवश्यकतानुसारं सज्जीकरोति, परन्तु मम जूताः मम पादौ न उपयुज्यन्ते तदा वार्तालापः परिवर्तितः यत् "यद्यपि अहं कदापि न गतः एकः बृहत् तारकः मम जूताः च मम पादयोः न उपयुज्यन्ते, तस्य महत्त्वं नास्ति , अहं बहु नाटकानि दृष्टवान्, बहु जूताः च दृष्टवान्।”
यद्यपि "गर्जनं पदानि" इति कथानकं अत्यन्तं भवति तथापि समस्यायाः समाधानप्रक्रियायां विविधाः परिस्थितयः अपरिचिताः न सन्ति । निर्देशकः ली जी इत्यनेन उक्तं यत् एतस्य चलच्चित्रस्य चलच्चित्रीकरणकाले यद्यपि सः हास्यकलातः आरब्धवान् तथापि सः अधिकं अन्वेषणं कर्तुं अपि आशां कृतवान् यत् "अस्माकं दैनन्दिनजीवने वयं अवलोकितवन्तः यत् सर्वेषां शरीरे 'खानः' भवितुं शक्नोति। एषा भूमिबाणः केवलं वास्तविकः एव अस्ति -जीवनस्य घटना , तथा च चलचित्रम् अतिशयोक्तिपूर्णानि सामग्रीनि सन्ति, परन्तु सर्वेषां चर्चायै बहवः विषयाः सन्ति।”
प्रसन्नाः मित्राणि याङ्ग युगुआङ्गः गुओ झान्हाओ च समर्थनाय आगन्तुं वायुवृष्टिं साहसं कृतवन्तौ: "मया मूलतः चिन्तितम् यत् एतत् अतीव सुखदं नाटकम् अस्ति, परन्तु मया अस्मिन् वर्षे दृष्टं सर्वोत्तमं चलच्चित्रम् इति ज्ञातम्। अतीव उत्तमम् अस्ति, तथा च प्रत्येकं चरित्रम् अतीव सजीवम् अस्ति” इति ।
"बृहत् दृश्य" पोस्टर
एकः प्रेक्षकः अवलोकितवान् यत् चलचित्रस्य अन्ते कृष्णपेटिकायां नाम अस्ति इति शीतलः टेङ्गः अवदत्, "सः मम पिता। सः जानाति स्म यत् अहं गतवर्षे चलचित्रे अभिनयम् अकरोम्, परन्तु सः तत् स्वस्य सह न दृष्टवान्।" own eyes.
द पेपर रिपोर्टर चेन् चेन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया