समाचारं

२०२४ तमे वर्षे बीजिंगनगरे चीनीयकृषकफसलमहोत्सवस्य मुख्यस्थलस्य उत्सवः हुआइरो-नगरे भविष्यति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूजस्य अनुसारं "हुआइरो फ्यूजन मीडिया" वीचैट् सार्वजनिकलेखस्य अनुसारं 22 सितम्बर् दिनाङ्के 2024 चीनीयकृषकफसलमहोत्सवः बीजिंग मुख्यस्थलस्य उत्सवः दाझौ गेझुआङ्ग ग्रामे, बेइफाङ्ग् नगरे, हुआइरो मण्डले भविष्यति। नूतनस्वप्नानां निर्माणार्थं संयुक्तरूपेण च फसलस्य पुनरुत्थानं, उत्सवं च कर्तुं "शतशः सहस्राणि परियोजनानि" इति विषयेण सह कृषिकार्निवलं कृषकाणां कृते सुखदं उत्सवं च निर्मातुं प्रयतते।
बीजिंगनगरे चीनकृषकफसलमहोत्सवस्य मुख्यस्थले चत्वारि प्रमुखाणि प्रदर्शनक्षेत्राणि सन्ति: ग्रामीणपुनर्जीवनपरिणामप्रदर्शनक्षेत्रं, हुआइरोप्रदर्शनक्षेत्रं, कृषिउत्पादप्रदर्शनक्षेत्रं, ई-वाणिज्यकृषिसहायताप्रदर्शनी च प्रदर्शनी" बीजिंगस्य "त्रीणि नवीनप्रौद्योगिकीनि" व्यापकरूपेण प्रस्तुतं करिष्यति "ग्रामीणपुनरुत्थाने नूतनप्रगतेः नूतनपरिणामानां च दृढतया प्रवर्धनं करिष्यति। ई-वाणिज्य-कृषि-सहायता-प्रदर्शन-क्षेत्रं प्रसिद्धानां ई-वाणिज्य-कम्पनीनां एकत्रीकरणं करोति, येन कृषि-उत्पादाः अन्तर्जालस्य पक्षैः सह सम्बद्धाः भवन्ति, व्यापक-विपण्यं प्रति उड्डीयन्ते च कृषिउत्पादप्रदर्शनक्षेत्रे १०० तः अधिकाः कृषिसंस्थाः उच्चगुणवत्तायुक्तविशेषकृषिपदार्थानाम् एकं चकाचौंधं जनयिष्यन्ति।
उद्घाटनसमारोहस्य दिने मुख्यस्थले १० तः अधिकाः रङ्गिणः विषयगताः क्रियाकलापाः क्रियन्ते, यत्र "ग्रामीणमञ्चः" विशेषप्रदर्शनं, प्रसिद्धानां उच्चगुणवत्तायुक्तानां च कृषिपदार्थानाम् विपण्यं, लोकपरेडः, कृषि-अनुभवाः च, allowing visitors to share the joy of farmers' harvest while experiencing नूतनयुगस्य ग्राम्यवातावरणं रङ्गिणी ग्रामीणसंस्कृतिः च। मुख्यस्थलस्य परितः ७ ग्रामेषु समुदायेषु च कुलम् १२ औद्योगिकनिकुञ्जानि सन्ति, यत्र जैक्सियाङ्गझुआङ्गग्रामे, बेइफाङ्ग-नगरे शेङ्गशी-फल-राजा-उद्यानं, वेइली-ग्रामे च दाइ-तिआन्क्सिया-उद्यानं च सन्ति अन्तरक्रिया, तथा ऋतुकाले शाकचयनं, स्थानीयग्रामानाम् पुनरुत्थानस्य प्रतिबिम्बं प्रति केन्द्रितं नवीनपरिणामम्।
फसलमहोत्सवस्य उत्सवस्य समये हुआइरो-मण्डलस्य तङ्गेकोउ-नगरे, चाङ्गशाओयिङ्ग्-मञ्चू-नगरे च शाखास्थलद्वयं स्थापितं अन्येषु नगरेषु ग्रामेषु च यथा बाओशान्-नगरं, लिउलिमियाओ-नगरं च, २० तः अधिकाः विशेष-उत्सव-क्रियाकलापाः क्रियन्ते, यत्र लिआन्कियाओ-राइसस्य अमूर्त-सांस्कृतिकविरासतां उत्तराधिकारः अपि अस्ति तदतिरिक्तं, बीजिंग ग्रामीण वाणिज्यिकबैङ्क huairou शाखा, चीन डाक huairou शाखा, डाक बचत बैंक huairou शाखा, कृषि बैंक huairou शाखा, तथा चीन निर्माण बैंक huairou शाखा विशेष कृषि उत्पादेषु उपभोगकमीकरणं छूटं च कृतवन्तः, उपभोक्तारं जारीकृतम् कूपनं, फलानां फलानां उत्सवे अन्येषु कार्येषु च फ़्लैश-विक्रयणं भवति ।
फसलमहोत्सवः कृषकाणां उत्सवः, फलानां कटनकार्यक्रमः च अस्ति । हुआइरोउ-नगरम् आगत्य फलानां उत्सवं कुर्वन्तु, फलानां विषये चर्चां कुर्वन्तु, फलानां आनन्दं च अनुभवन्तु । वयं भवन्तं dazhou gezhuang village, beifang town, huairou district इत्यत्र मिलितुं उत्सुकाः स्मः, यत् बीजिंगनगरे 2024 तमस्य वर्षस्य चीनीयकृषकफसलमहोत्सवस्य मुख्यस्थले अस्ति।
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया