समाचारं

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः वाङ्ग जिन्नान् : बीजिंग-नगरस्य कार्बनडाय-आक्साइड्-उत्सर्जनं स्थिरकालं प्रविष्टम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर १६ (झाओ फाङ्गयुआन) अद्यैव बीजिंगनगरे पारिस्थितिकीपर्यावरणसंरक्षणउद्योगसेवानां "डबलकार्बन"रणनीतिविषये तृतीयः शैक्षणिकमञ्चः आयोजितः। चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य बीजिंगनगरसमितेः उपाध्यक्षः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः च वाङ्ग-जिनानन् मञ्चे अवदत् यत् एकस्मिन् अर्थे बीजिंग-नगरस्य कार्बन-डाय-आक्साइड्-उत्सर्जनं स्थिरकालं प्रविष्टम् अस्ति।
एतत् बीजिंग-नगरस्य नीति-प्रधानतायाः अविभाज्यम् अस्ति । सः अवदत् यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासे बीजिंग-नगरेण आधिकारिकतया "कार्बन-शिखर-कार्यन्वयन-योजना" प्रकाशिता, यस्मिन् दक्षता-मार्गदर्शनस्य, प्रौद्योगिकी-समर्थनस्य, तन्त्र-नवीनीकरणस्य च परितः ७ पक्षेषु २८ प्रमुख-उपायानां व्यवस्था कृता २०२३ तमस्य वर्षस्य अक्टोबर्-मासे बीजिंग-नगरेण "कार्बन-शिखर-कार्बन-तटस्थ-विज्ञान-प्रौद्योगिकी-नवाचार-कार्ययोजना" जारीकृता, यत्र प्रस्तावितं यत् २०२५ तमे वर्षे बीजिंग-नगरे कार्बन-उत्सर्जनस्य न्यूनीकरणस्य, कार्बन-शिखरस्य विज्ञान-प्रौद्योगिकी-समर्थन-क्षमतानां स्थापना भविष्यति, ये सुपर-बृहत्-लक्षणैः सह सङ्गताः सन्ति नगरेषु कार्बन उत्सर्जनस्य न्यूनीकरणाय कार्बनशिखरीकरणाय च वैज्ञानिकं प्रौद्योगिकी च नवीनताप्रणालीं स्थापयन्तु।
अस्मिन् वर्षे जुलैमासे बीजिंगनगरसमित्या नगरसर्वकारेण च "एकस्य सुन्दरस्य बीजिंगस्य व्यापकरूपेण निर्माणस्य कार्यान्वयनस्य रायाः, मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णस्य सहअस्तित्वस्य आधुनिकीकरणस्य त्वरणं च कृतम् पारिस्थितिकी-पर्यावरण-संरक्षण-उद्योगानाम् विकासाय प्राथमिकताम् अददात् तथा च हरित-कम-कार्बन-विकास-रणनीतयः कार्यान्वयनम् पारिस्थितिक-पर्यावरण-संरक्षण-उद्योगानाम् अनेकपक्षेभ्यः स्थायि-स्वस्थ-विकासस्य समर्थनार्थं उत्तमः आरम्भबिन्दुः अस्ति
वाङ्ग जिनानः अवदत् यत् - "नवीनानि हरित-उत्पादक-शक्तयः विकसितव्याः तथा च पारिस्थितिकपर्यावरणस्य उच्चस्तरीयं रक्षणं उच्चगुणवत्तायुक्तं आर्थिकविकासं च प्रवर्धयन्तु। बीजिंगनगरे वायुप्रदूषणविरुद्धे युद्धे विजयं प्राप्तुं वायुप्रदूषणं सुनिश्चित्य च विशेषज्ञानां विद्वांसस्य च समूहानां प्रमुखा भूमिका अस्ति quality of the beijing olympics and other major events , एकस्य नूतनस्य बलस्य भूमिका पारिस्थितिकपर्यावरणस्य गुणवत्तां सुधारयितुम् तथा च 'डबलकार्बन' सामरिकलक्ष्यस्य प्रवर्धनार्थं, पारिस्थितिकसभ्यतायाः निर्माणार्थं, आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं, व्यापकतया च सशक्तं समर्थनं प्रदाति हरितरूपान्तरणम्।"
मम देशः नूतनप्रदूषकाणां उपचाराय महत् महत्त्वं ददाति। मे २०२२ तमे वर्षे राज्यपरिषद् "नवप्रदूषकनियन्त्रणार्थं कार्ययोजना" जारीकृतवती; in the ecological environment field during the 14th five-year plan" "नव प्रदूषकाः" समाविष्टुं। "शासनम्" शीर्षदश प्रमुखकार्येषु अन्यतमरूपेण सूचीबद्धम् अस्ति।
पर्यावरणसंरक्षणउद्योगस्य सशक्तविकासः पारिस्थितिकपर्यावरणस्य उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य उच्चस्तरीयसंरक्षणस्य च समन्वयार्थं महत्त्वपूर्णः उपायः अस्ति सेवाव्यापारमेला हरितविकासस्य विषये केन्द्रितः अस्ति । चीनपर्यावरणसंरक्षणउद्योगसङ्घस्य अध्यक्षः गुओ चेङ्गझानः अवदत् यत् शैक्षणिकमञ्चस्य स्थायी विषयः अस्ति "द्वैध-कार्बन-रणनीत्याः सेवा, पारिस्थितिकी-सभ्यतायाः सेवा, सुन्दरस्य चीनस्य सेवा, शिक्षाविदां एकत्र आनयनेन च सुन्दरस्य विश्वस्य सेवा" इति , देशे विदेशे च पर्यावरणक्षेत्रे वैज्ञानिकाः, विशेषज्ञाः विद्वांसः च, तथा च पर्यावरणसंरक्षण उद्यमानाम् बुद्धिः, सामर्थ्यं च "डबलकार्बन" कार्यं कर्तुं, सुन्दरस्य चीनस्य निर्माणे त्वरिततां कर्तुं, विश्वस्य हरितस्य च सहायतां कर्तुं च उपायान् अन्वेष्टुं न्यूनकार्बनरूपान्तरणम् ।
मञ्चे बहवः शिक्षाविदः "डबलकार्बन" इत्यनेन सह सम्बद्धानि नवीनतमं शोधं मतं च साझां कृतवन्तः यथा नूतनप्रदूषकचिकित्सा, स्वशुद्धिकरणनगरनिर्माणं, पेट्रोकेमिकलहरिद्रा तथा न्यूनकार्बनरूपान्तरणं, पर्यावरणीयनकारात्मकं उत्सर्जनं च
चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः हे हाङ्गः अवदत् यत् नगराणां कृते उत्सर्जनस्य न्यूनीकरणं कुर्वन्, तेषां नूतन-उत्पादकतायुक्तानां स्व-शुद्ध-नगरानां निर्माणस्य समर्थने अपि ध्यानं दातव्यम्, ते प्रकृतेः स्व-शुद्धिकरण-कार्यस्य आधारेण भवितुम् अर्हन्ति | तथा कार्बनस्य, शून्य-कार्बन-वातावरणस्य च स्वशुद्धीकरणेन सह वायु-जल-मृदा-प्रदूषकाणां बहुमाध्यम-कमीकरणं प्राप्तुं कृत्रिम-वर्धन-प्रौद्योगिक्या सह सहकार्यं कुर्वन्ति।
ग्राम्यक्षेत्रेषु कृषिजन्यजीवद्रव्यसम्पदां यथा तृणं, वल्कलं च प्रचुरं भवति । चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः वू यिकियाङ्गः अवदत् यत् कृषि-वानिकी-जैवद्रव्यस्य व्यापकविकाससंभावनाः सन्ति तथा च भौतिक-अनुप्रयोगेषु अनुप्रयोगक्षेत्राणि सन्ति, यथा हरितं पर्यावरण-अनुकूलं च फर्निचरं, गृहसज्जा इत्यादिषु। "प्रौद्योगिकी-नवीनीकरणस्य त्वरितीकरणं, हरित-उच्च-स्तरीय-बुद्धिमान्-दिशि उत्पादानाम् विकासः, निर्माण-गृह-सज्जा-विपण्येषु कृषि-वानिकी-बायोमास-हरित-सामग्रीणां अनुप्रयोगस्य विस्तारः, कृषि-वानिकी-विकासयोः त्वरिततां च आवश्यकम् अस्ति जैवद्रव्यमान उच्चमूल्यवर्धित उत्पादाः।" (अन्तम्)
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया