समाचारं

अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी : वर्तमानक्षमतायाः तुलने २०५० तमे वर्षे विश्वस्य परमाणुशक्तिक्षमता २.५ गुणा वर्धते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं १६ तमे स्थानीयसमये अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः ६८तमं सामान्यसम्मेलनं कृतम्, यत् २० दिनाङ्कपर्यन्तं स्थास्यति। सम्मेलनस्य प्रथमदिने अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः "ऊर्जा, विद्युत्, परमाणुऊर्जा च २०५० पर्यन्तं पूर्वानुमानं" प्रकाशितम्, येन चतुर्थवर्षं यावत् परमाणुशक्तेः दृष्टिकोणः वर्धितः अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी भविष्यवाणीं करोति यत् उच्चापेक्षाप्रतिरूपस्य अन्तर्गतं २०५० तमवर्षपर्यन्तं वर्तमानक्षमतायाः तुलने विश्वस्य परमाणुशक्तिक्षमता २.५ गुणा वर्धते, यत् परमाणु ऊर्जायाः परिनियोजनं त्वरयितुं वैश्विकसहमतेः अनुरूपम् अस्ति

अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी इत्यनेन उक्तं यत् वैश्विकपरमाणुऊर्जाविकासस्य गतिः अद्यापि प्रबलः अस्ति। अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य नवीनतमाः पूर्वानुमानाः परमाणु ऊर्जायाः स्वच्छा सुरक्षिता ऊर्जा आपूर्तिरूपेण वर्धमानं मान्यतां प्रतिबिम्बयन्ति तथा च जलवायुलक्ष्याणां पूर्तये स्थायित्वविकासाय च विद्युत्-अविद्युत्-अनुप्रयोगेषु उपयोगाय लघुपरमाणु-अभियात्रिकेषु वर्धमानं रुचिं प्रतिबिम्बयन्ति

आईएईए-पूर्वसूचनेषु सर्वेषां परिचालन-अभियात्रिकाणां सम्भाव्य-आयु-विस्तारः, विद्युत्-वृद्धिः च, तथैव आगामिषु दशकेषु योजनाबद्ध-समापनस्य, निर्माण-परियोजनानां च गणना भवति प्रायः ३० देशाः स्वस्य ऊर्जामिश्रणे परमाणुशक्तिं प्रविष्टुं योजनां विचारयन्ति वा उन्नतयन्ति वा, अन्ये तु विद्यमानपरमाणुविद्युत्संस्थानानां विस्तारं कुर्वन्ति, स्वस्य उपयोगीजीवनं च विस्तारयन्ति (मुख्यालयस्य संवाददाता झू हे)

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया