समाचारं

हुनान् यांत्रिक-विद्युत्-व्यावसायिकमहाविद्यालयात् जियांग् लुजिया : पदं दायित्वम् अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक संवाददाता किन सी झोउ शियाओ
हुनान् यांत्रिक-विद्युत्-व्यावसायिक-तकनीकी-महाविद्यालयस्य अर्थशास्त्र-व्यापार-विद्यालये पूर्णकालिक-शिक्षिका जियांग् लुजिया ८ वर्षाणि यावत् शिक्षायाः अग्रपङ्क्तौ मौनेन कार्यं कुर्वती अस्ति सा सदैव "शिक्षणात्" इति शैक्षिकदर्शनस्य पालनम् करोति उच्चविद्यालयः शिक्षकः भवितुम्, आदर्शः भवितुम् उदात्तः भवितुं", तथा च "पदं कार्यं" इति क्रियाभिः व्याख्यायते "दायित्वस्य" गहनः अभिप्रायः
कर्म सर्वाधिकं शक्तिशाली चालकशक्तिः, प्रदर्शनं च सर्वाधिकं सजीवम् उदाहरणम् अस्ति ।
"शिक्षकरूपेण उच्चैः अध्ययनं कुर्वन्तु, आदर्शरूपेण च सीधाः भवन्तु" इति जियाङ्ग लुजिया इत्यस्य अविचलः पंथः । सा स्वयमेव कठोरः अस्ति, छात्राणां कृते सर्वेषु पक्षेषु उत्तमं उदाहरणं स्थापयितुं प्रयतते। शिक्षायाः नियमान् छात्राणां शिक्षणलक्षणं च गहनतया अवगन्तुं सा सततं शिक्षणपद्धतीनां रणनीतीनां च अनुकूलनं करोति, अवकाशसमये उच्चगुणवत्तायुक्तानि पुस्तकानि व्यापकरूपेण पठति, व्यावसायिककौशलप्रशिक्षणं विषयगतशिक्षाशिक्षणक्रियाकलापयोः च अन्तः बहिश्च सक्रियरूपेण भागं गृह्णाति नवीनतमविषयज्ञानं शिक्षणकौशलं च निपुणतां प्राप्तुं विद्यालयः। तस्मिन् एव काले सा दलस्य विविधसिद्धान्तानां नीतीनां च सावधानीपूर्वकं अध्ययनं कृतवती, दलस्य जनरेखायाः अभ्यासं कृतवती, परिश्रमस्य सुन्दरशैलीं निर्वाहयति स्म, अन्येषां प्रति दयालुः आसीत्, विनयशीलः विवेकी च आसीत्
जियाङ्ग लुजिया न केवलं व्यक्तिगतक्षमतासुधारं प्रति ध्यानं ददाति, अपितु यत् शिक्षितं तत् अध्यापनार्थं प्रतिदातुं अपि समर्पयति। सा "करगणना तथा घोषणा" तथा "प्रतिभूतिनिवेशविश्लेषणम्" इत्यादीनां पाठ्यक्रमदलानां निर्माणे सक्रियरूपेण भागं गृहीतवती, प्रान्तीय-अनलाईन-गुणवत्ता-पाठ्यक्रमस्य निर्माणे अनुप्रयोगे च योगदानं कृतवती वैज्ञानिकसंशोधनशिक्षणयोः समानं ध्यानं दातुं मार्गे सा निरन्तरं अन्वेषणं कुर्वती अस्ति, अभ्यासस्य साहसं च अस्ति, नूतनयुगे शिक्षकाणां कृते नूतनानां आवश्यकतानां नूतनानां च आव्हानानां अनुकूलतायै स्वस्य व्यापकगुणवत्तां सुधारयितुम् प्रयतते च।
दलस्य सदस्यः ध्वजः, पदं च दायित्वम् ।
एकः अंशकालिकः दलकार्यकर्ता इति नाम्ना जियाङ्ग लुजिया पार्टीशाखायाः विविधक्रियाकलापयोः सक्रियरूपेण भागं गृह्णाति, आयोजनं च करोति, परिश्रमं करोति, दलस्य कार्ये मौनेन योगदानं च ददाति पूर्णकालिकशिक्षिकारूपेण सा जनान् अध्यापनं शिक्षितुं च स्वस्य मिशनं सर्वदा मनसि धारयति, सा विद्यालयं यथा स्वपरिवारम्, अध्यापनं स्वजीवनं, स्वस्य कार्यं निधिरूपेण, छात्रान् च बालकान् इव प्रेम्णा पश्यति। विगतवर्षे सा बहुविधपाठ्यक्रमानाम् अध्यापनकार्यं स्वीकृत्य बहूनां शिक्षणघण्टाः सम्पन्नवती अस्ति । अध्यापनस्य अतिरिक्तं सा छात्रान् विविधकौशलप्रतियोगितासु, महाविद्यालयात् स्नातकपर्यन्तं परीक्षासु च भागं ग्रहीतुं मार्गदर्शनं करोति, तेषां विकासाय सफलतायै च बहु परिश्रमं समर्पयति
जियाङ्ग लुजिया इत्यस्य परिश्रमः फलं दत्तवान् । सा छात्रान् "चुयी कप" हुनान प्रान्तीयव्यावसायिकमहाविद्यालयकौशलप्रतियोगितायां स्मार्टवित्तप्रतियोगितायां भागं ग्रहीतुं मार्गदर्शनं कृतवती तथा च तृतीयपुरस्कारं प्राप्तवती यस्मिन् परियोजनायां सा भागं गृहीतवती तत् प्रान्तस्य एजेन्सीषु दलनिर्माणविषये उत्कृष्टसैद्धान्तिकसंशोधनपरिणामानां कृते तृतीयपुरस्काररूपेण रेटिङ्ग् अभवत् in the chuyi reading action सा निबन्धप्रतियोगितायां तृतीयं पुरस्कारं अपि प्राप्तवती तदतिरिक्तं सा प्रान्तीयगुणवत्तापाठ्यक्रमस्य "futures investment analysis" इत्यस्य निर्माणे अपि सफलतया भागं गृहीतवती तथा च विद्यालयस्तरीयशिक्षकशिक्षणक्षमताप्रतियोगितायां तृतीयपुरस्कारं प्राप्तवती .
तृणमूलशिक्षिकारूपेण जियाङ्ग लुजिया सर्वदा स्वस्य मूल अभिप्रायस्य पालनम् करोति, स्वस्य उत्तरदायित्वस्य आदरं करोति, सावधानः च भवति । सा स्ववचनेषु कर्मसु च सावधानं भवति, उदाहरणेन नेतृत्वं करोति, साम्यवादीदलस्य सदस्यस्य अग्रणीत्वं प्रदर्शयति, सकारात्मकशक्तिप्रसारार्थं व्यावहारिकक्रियाणां उपयोगं करोति तस्याः कथा अधिकान् शिक्षाविदां शिक्षायां समर्पणं कर्तुं प्रेरयति तथा च अधिकाधिक उत्कृष्टसमाजवादीनिर्मातृणां उत्तराधिकारिणां च संवर्धनार्थं योगदानं ददाति।
(यु रोङ्ग, लियू वेन्टाओ, यांग यूहुआ)
प>
प्रतिवेदन/प्रतिक्रिया