समाचारं

ब्रेकिंग न्यूज ! दिग्गजाः कर्मचारिणः परिच्छेदं करिष्यन्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स् इति संस्था अस्मिन् वर्षे विश्वव्यापीरूपेण कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति, कम्पनीयाः केचन विभागाः विदेशेषु ३०% कर्मचारिणः कटौतीं करिष्यन्ति।
रायटर्स् इत्यनेन अद्यैव सूत्राणां उद्धृत्य उक्तं यत् सैमसंग इलेक्ट्रॉनिक्स इत्यनेन स्वस्य वैश्विकसहायककम्पनीभ्यः विक्रयविपणनकर्मचारिणां प्रायः १५% न्यूनीकरणं, प्रशासनिककर्मचारिणां ३०% पर्यन्तं न्यूनीकरणं च निर्देशः दत्तः। अस्मिन् वर्षे समाप्तेः पूर्वं एषा योजना कार्यान्विता भविष्यति, अमेरिका, यूरोप, एशिया, आफ्रिका च देशेषु कार्याणि प्रभावितं करिष्यति।
समाचारानुसारं परिच्छेदस्य "आदेशः" प्रायः सप्ताहत्रयपूर्वं निर्गतः, सैमसंग इण्डिया इत्यनेन केभ्यः मध्यमस्तरीयकर्मचारिभ्यः विच्छेदसङ्कुलं दत्तं ये अन्तिमेषु सप्ताहेषु राजीनामा दत्तवन्तः। अन्ततः सैमसंग इण्डिया प्रायः सहस्रं कर्मचारिणः परिच्छेदं कर्तुं शक्नोति इति कथ्यते। भारते सैमसंगस्य प्रायः २५,००० कर्मचारीः सन्ति ।
१३ तमे दिनाङ्के मीडिया-जिज्ञासाया: प्रतिक्रियारूपेण सैमसंग-इलेक्ट्रॉनिक्स-संस्थायाः कथनमस्ति यत् केषाञ्चन विदेश-कम्पनीभिः कार्यान्वितं कार्मिक-समायोजनं कार्यक्षमतां सुधारयितुम् उद्दिश्य नियमित-सञ्चालन-अनुकूलनम् अस्ति
सैमसंग इलेक्ट्रॉनिक्सस्य नवीनतमस्य स्थायित्वप्रतिवेदनस्य अनुसारं २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः कुलम् प्रायः २६७,८०० कर्मचारीः आसन्, येषु आर्धाधिकाः विदेशेषु आसन्
रायटर्-विश्लेषणस्य अनुसारं सैमसंग-इलेक्ट्रॉनिक्सस्य प्रमुखविभागाः वर्धमानस्य दबावस्य सामनां कुर्वन्ति । कम्पनीयाः मूलचिपव्यापारः उद्योगस्य तीव्रमन्दीतः पुनः प्राप्तुं मन्दः अभवत्, उच्चस्तरीयस्मार्टफोनविपण्ये च सैमसंगः एप्पल्-हुवावे-योः घोरप्रतिस्पर्धायाः सामनां करोति
प्रतिवेदने सूत्राणां उद्धृत्य उक्तं यत् वैश्विक-आर्थिक-मन्दतायाः कारणेन वैश्विक-प्रौद्योगिकी-उत्पादानाम् अल्पमागधायाः प्रतिक्रियारूपेण एतानि परिच्छेदानि सन्ति, तथा च सैमसंगः व्यय-बचनेन स्वस्य लाभं निर्वाहयितुं प्रयतते।
hebei news network wechat सार्वजनिक खाते दक्षिण महानगर दैनिक, सीसीटीवी वित्त, आदि एकीकृत करता है।
प्रतिवेदन/प्रतिक्रिया