समाचारं

डिजिटलगुप्तचरयुगे सुरक्षाविकासं सशक्तं कर्तुं शान्क्सीप्रान्तस्य साइबरसुरक्षासप्ताहे वाङ्ग्यु नेबुला प्रकटिता

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के ताइयुआन्-नगरे २०२४ तमस्य वर्षस्य राष्ट्रिय-साइबर-सुरक्षा-प्रचार-सप्ताहस्य शान्क्सी-क्रियाकलापस्य प्रारम्भ-समारोहः आयोजितः । "जनानाम् कृते साइबरसुरक्षा, साइबरसुरक्षा जनानां उपरि निर्भरं" इति विषयेण सह अयं कार्यक्रमः सम्पूर्णे प्रान्ते ९ सेप्टेम्बर् तः १५ पर्यन्तं भविष्यति। आयोजनस्य कालखण्डे संजालसुरक्षाज्ञानव्याख्यानानि, संजालसुरक्षासूचनाविकाससाधनाप्रदर्शनानि इत्यादीनि विविधानि क्रियाकलापाः भविष्यन्ति, येषां उद्देश्यं संजालसुरक्षायाः अवधारणां प्रवर्धयितुं, संजालसुरक्षाज्ञानं लोकप्रियं कर्तुं, संजालसुरक्षाकौशलं प्रवर्धयितुं, संयुक्तरूपेण च एकं... संजालसुरक्षाप्रचारस्य, संचारस्य, सहकार्यस्य च मञ्चः।
राष्ट्रियजालसुरक्षायाः ठोसमहाप्राचीरस्य निर्माणम्
वाङ्ग्यु नेबुला इत्यस्य अध्यक्षः हू क्षियाओफेङ्गः स्वसन्देशे अवदत् यत् संजालसुरक्षा न केवलं राष्ट्रियसुरक्षायाः राष्ट्रियविकासस्य च सम्बन्धी अस्ति, अपितु प्रत्येकस्य नागरिकस्य महत्त्वपूर्णहितैः सह प्रत्यक्षतया सम्बद्धा अस्ति केवलं राष्ट्रियजालसुरक्षाजागरूकतायाः निरन्तरं सुधारं कृत्वा एव संजालसुरक्षायाः सम्बन्धः कर्तुं शक्यते सत्यं मूलं धारयन्तु। साइबरसुरक्षाक्रमस्य रक्षकत्वेन नेट रॉयल नेबुला साइबरस्पेस् विभागस्य मार्गदर्शनेन सर्वैः पक्षैः सह हस्तं मिलित्वा समग्रजनानाम् व्यापकभागित्वं संयोजयिष्यति, संयुक्तरूपेण निर्माणं करिष्यति, साझेदारी च करिष्यति, संयुक्तरूपेण च ठोस इष्टकानां टाइल्-पट्टिकानां च उपयोगं करिष्यति | राष्ट्रीयसाइबरसुरक्षायाः ठोसमहाप्राचीरं निर्मायताम् .
अङ्कीयगुप्तचरयुगे सुरक्षितविकासस्य सशक्तिकरणम्
प्रक्षेपणसमारोहे नेटमास्टर नेबुला इत्यस्य उपाध्यक्षः हान मिंगचाङ्गः "डिजिटलगुप्तचरयुगे सुरक्षाजोखिमाः नवीनविकासप्रवृत्तयः च" इति विषये भाषणं कृतवान्
सः अवदत् यत् अस्माकं देशस्य कानूनीव्यवस्थायाः निरन्तरसुधारेन जालसुरक्षा कानूनीविकासमार्गे समाविष्टा अस्ति। बृहत् आँकडा बुद्धिमान् इत्यस्य नूतनयुगे बुद्धिमान् एल्गोरिदम् एकः नूतनः प्रकारः नियमः अभवत् यः संस्थाः व्यक्तिगतविचाराः कार्याणि च गभीरं प्रभावितं करोति, येन राष्ट्रियसामाजिकशासनस्य, संस्थानां, व्यक्तिगतसूचनासंरक्षणस्य च अभूतपूर्वचुनौत्यं भवति "पुराणसुरक्षाविषयाणाम् अद्यापि समाधानं न कृतम् अस्ति तथा च नूतनाः सुरक्षाविषया: क्रमेण उद्भवन्ति" इति वर्तमानसुरक्षास्थितेः सम्मुखे अस्माभिः व्यावहारिकदृष्ट्या अग्रे गत्वा भाषाप्रतिरूपस्य सर्वेषां तत्त्वानां, लिङ्कानां च सुरक्षाक्षमतां व्यापकरूपेण सुदृढं कर्तव्यम् उच्चगुणवत्तायुक्तविकासं उच्चस्तरीयसुरक्षां च प्राप्तुं सकारात्मकं अन्तरक्रिया।
व्यावसायिकशक्तिः क्षेत्रीयजालसुरक्षानिर्माणे सहायकं भवति
वर्षेषु वाङ्ग्यु नेबुला शान्क्सी प्रान्ते संजालसुरक्षानिर्माणे सक्रियरूपेण भागं गृहीतवती अस्ति तथा च क्षेत्रीयजालसुरक्षाउद्योगस्य विकासे बुद्धिः, शक्तिः च निरन्तरं योगदानं दत्तवती अस्ति प्रक्षेपणसमारोहे वाङ्ग्यु नेबुला इत्यनेन ताइयुआन् नगरपालिकादलसमित्या साइबरस्पेस् अफेयर्सकार्यालयेन जारीकृतस्य "साइबरसुरक्षा आपत्कालीनतकनीकीसमर्थन-इकाई" इति उपाधिः प्राप्तः, यत् तस्य उत्तम-जाल-सुरक्षा-तकनीकी-क्षमता-सेवानां कृते!
सम्प्रति देशे सर्वत्र राष्ट्रियसाइबरसुरक्षाजागरूकतासप्ताहस्य क्रियाकलापाः पूर्णतया प्रचलन्ति। वाङ्ग्यु नेबुला डिजिटल-गुप्तचर-युगे स्वस्य उत्तरदायित्वं मिशनं च पूरयिष्यति, संजाल-सुरक्षा-प्रौद्योगिकीम् आरम्भबिन्दुरूपेण गृह्णीयात्, नवीनतां निरन्तरं करिष्यति, सफलतां च करिष्यति, सर्वैः पक्षैः सह हस्तं मिलित्वा साइबर-अन्तरिक्ष-वातावरणं शुद्धं करिष्यति, अन्तर्जालं च उत्तमं कर्तुं शक्नोति | जनानां समाजस्य च सेवां कुर्वन्ति। (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया