समाचारं

मध्यशरदस्य चन्द्रदर्शनस्य मानचित्रम् अत्र अस्ति! बीजिंग-नगरस्य अवकाश-उत्तरवृष्टिः शीतलं भवति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं मध्यशरदमहोत्सवे, चन्द्रस्य प्रशंसा एव मुख्यविषयः भवति । अस्मिन् वर्षे मध्यशरदमहोत्सवः "चन्द्रपरिधिः" (अर्थात् यस्मिन् बिन्दौ चन्द्रः स्वस्य अण्डाकारकक्षायां पृथिव्याः समीपस्थः अस्ति तस्मिन् बिन्दौ चन्द्रस्य व्यासः पूर्वापेक्षया बृहत्तरः भविष्यति अस्मिन् वर्षे मध्यशरदमहोत्सवस्य रात्रौ आकाशे दृश्यते।

चीनमौसमसंजालेन प्रारब्धस्य २०२४ तमस्य वर्षस्य राष्ट्रियमध्यशरदचन्द्रदर्शनमानचित्रस्य अनुसारं १७ सितम्बरदिनाङ्के सिन्जियाङ्ग, पश्चिमगान्सु, पश्चिमकिङ्गहाई, उत्तरदक्षिणतिब्बत, शान्क्सी, पूर्वी आन्तरिकमङ्गोलिया, हेलोङ्गजियाङ्ग, फुजियान् इत्यत्र मौसमस्य स्थितिः , ताइवान, पूर्वी गुआङ्गडोङ्ग इत्यादयः स्थानानि स्थितिः उत्तमः अस्ति, अधिकांशेषु क्षेत्रेषु आकाशे उज्ज्वलचन्द्रः अस्ति, चन्द्रस्य सुन्दरं दृश्यं च उज्ज्वलतया प्रकाशमानं द्रष्टुं शक्यते

जिलिन्, हुनान्, जियांग्क्सी, शङ्घाई, उत्तर गुआंगक्सी, पश्चिम सिचुआन पठार इत्यादिषु स्थानेषु मेघयुक्तं मौसमं भवति आकाशं चन्द्रं अनुसृत्य रङ्गिणः मेघानां सुन्दरं दृश्यं मञ्चयिष्यति पूर्णिमा कदाचित् दृश्यते, कदाचित् निगूहति च, यत् पूर्णम् अस्ति रहस्यस्य ।

मध्य आन्तरिकमङ्गोलिया, हेनान्, शाण्डोङ्ग, अनहुई, दक्षिणकिन्घाई, मध्यतिब्बतदेशेषु च मेघाः अधिकघटाः सन्ति, वर्षाणा च बाधिताः भवितुम् अर्हन्ति, अतः ते अस्मिन् वर्षे मध्यशरदमहोत्सवस्य पूर्णिमाम् न द्रष्टुं शक्नुवन्ति

बीजिंग, शाङ्घाई, शेन्याङ्ग, गुइयाङ्ग, वुहान, चोङ्गकिङ्ग्, ल्हासा इत्यादिषु स्थानेषु मेघानां आच्छादनं भवति, चन्द्रं अनुसृत्य रङ्गिणः मेघाः अपि भवितुम् अर्हन्तिउज्ज्वलपूर्णचन्द्रस्य दर्शनं कठिनं भवेत्, अतः चन्द्रः यदा कदा मेघात् शिरः बहिः निष्कास्य स्वस्य यथार्थरूपस्य दर्शनं करिष्यति इति एव आशां कर्तुं शक्नुमः

मध्यशरदमहोत्सवे चन्द्रः विशेषतया उज्ज्वलः भवति । अधुना मम देशे उत्तरे अनेकेषु स्थानेषु शरदः क्रमेण प्रविशति, प्रातः सायं च सर्वेषां चन्द्रस्य आनन्दं प्राप्तुं बहिः गच्छन् वस्त्रं धारयितुं आवश्यकम् अस्ति ।

मध्यशरदमहोत्सवे यात्रायाः उत्तमः समयः अस्ति

अवकाशस्य अनन्तरं शीतलं कर्तुं वर्षा भविष्यति

बीजिंग-मौसम-वेधशाला १६ सितम्बर्-दिनाङ्के २०:०० वादने घोषितवान् यत् अद्य रात्रौ सूर्य्यः मेघयुक्तः भविष्यति, दक्षिणतः उत्तरतः लेवल १ वा २ यावत् वायुः भविष्यति, श्वः च न्यूनतमं तापमानं १९°c भविष्यति उत्तरतः दक्षिणपर्यन्तं स्तरः २ वा ३ वा वायुः भवति, अधिकतमं तापमानं २८°c भवति । श्वः मुख्यतया मेघयुक्तः भविष्यति, यत् परिवहनस्य बहिः क्रियाकलापस्य च अनुकूलं भवति, अतः बहिः वर्षा न भवेत् इति सावधानाः भवन्तु, अतः भवतः आवश्यकता अस्ति शीतनिवारणाय समये एव वस्त्रं समायोजयितुं।

अवकाशदिनानन्तरं विशिष्टशरदभावयुक्ता लघुवृष्टिः प्रत्यक्षतया तापमानं न्यूनबिन्दुपर्यन्तं धकेलति ।१८ दिनाङ्कात् १९ दिनाङ्कपर्यन्तं लघुवृष्टिः अभवत्, तदनन्तरं शीतलवायुः दक्षिणदिशि गच्छति स्म १९ तः २१ पर्यन्तं, रात्रौ च न्यूनतमं तापमानं १२-१६°c आसीत् ।शरदः वास्तवमेव आगच्छति।

आगच्छस्रोतः चीन मौसमजालम्, मौसमविज्ञानं बीजिंगम्

प्रतिवेदन/प्रतिक्रिया