समाचारं

चीनस्य हाफ् मैराथन्-क्रीडायां सर्वाधिकं मद्यस्य सामग्री अस्ति, ६,००० तः अधिकाः धावकाः सुन्दरे द्राक्षाक्षेत्रे मजेदारं धावनं कुर्वन्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, यिनचुआन्, सितम्बरमासस्य १६ दिनाङ्के (रिपोर्टरः ली पेइशान्) १६ सितम्बर् दिनाङ्के चीनस्य आधा मैराथन् सर्वाधिकं "वाइन" सामग्रीयुक्तः - २०२४ तमस्य वर्षस्य निङ्ग्क्सिया हेलान् पर्वतः पूर्वी पादपहाडः वाइनरी आधा मैराथन् रोड् रेस डबल सीजन (गोल्डन शरददौड) बन्दुकः आसीत् अग्निप्रहारः कृतः तथा च बीजिंग, फुजियान्, गुआङ्गडोङ्ग, झेजियांग इत्यादीनां प्रान्तानां ६,००० तः अधिकाः धावकाः हेलान् पर्वतस्य पादे एकत्रिताः, १३ दर्शनीयमद्यनिर्माणकेन्द्रेभ्यः गत्वा, स्वेदं कृत्वा, पटले स्वयमेव चुनौतीं दत्तवन्तः।

खेल दृश्य। चीन न्यूज नेटवर्कस्य संवाददाता ली पेइशान् इत्यस्य चित्रम्

इदं आयोजनं चतुर्थस्य चीनस्य (ningxia) अन्तर्राष्ट्रीयमद्यसंस्कृतेः पर्यटनस्य च एक्स्पो इत्यस्य मुख्यक्रियाकलापानाम् एकः अस्ति अयं कार्यक्रमः "अद्भुतधावनस्य कृते बैंगनी डबलऋतुः" इति विषयः अस्ति तथा च अत्र अर्धमैराथन् तथा "drunk beauty" वाइनरी धावनं च अन्तर्भवति registered runners , अन्यप्रान्तेभ्यः २७०० तः अधिकाः धावकाः आसन्, येषां भागः प्रायः ४६% आसीत्, वर्षे वर्षे ६% वृद्धिः ।

अन्येभ्यः मैराथन-इवेण्ट्-भ्यः अस्य आयोजनस्य भेदं जनयति इति बृहत्तमः आकर्षणः अस्य अद्वितीयः पटल-डिजाइनः अस्ति । स्पर्धां कुर्वन्तः प्रतियोगिनः मार्गे रमणीय-मद्य-संस्थानं गत्वा हेलान्-पर्वतस्य पूर्वपादे सुन्दर-प्राकृतिक-दृश्यानां आनन्दं लब्ध्वा, गहन-मद्य-संस्कृतेः अनुभवं च कृतवन्तः परिष्करणक्षेत्रे वाइन-वीथिः, रेड-वाइन-प्रदर्शनम् इत्यादयः क्षेत्राणि अपि सन्ति ।

अस्य आयोजनस्य पटलात् २ किलोमीटर् दूरे प्रतियोगिनः ७ किलोमीटर् दीर्घस्य हैताङ्ग एवेन्यू लूप् इत्यत्र प्रवेशं करिष्यन्ति । इदानीं मद्यद्राक्षाफलस्य ऋतुः अस्ति, यत्र यत्र प्रतियोगिनः गच्छन्ति तत्र तत्र फलानां वर्णाः सर्वत्र सन्ति । ११ किलोमीटर् दूरे प्रतियोगिनः झीहुई युआन्शी वाइनरीं अतिक्रान्तवन्तः, परित्यक्तस्य खानिकस्य वालुकागर्ते निर्मितम् अयं वाइनरी "चीनी उद्यानशैल्याः वाइनरी" इत्यस्य अवधारणां मूर्तरूपं ददाति । १३ तः १५ किलोमीटर् यावत् प्रतियोगिनः लम्बेई वाइनरी, हेलाण्टिङ्ग् वाइनरी, हैक्सियाङ्ग्युआन् वाइनरी, युलु वाइनरी इत्यादीनां लघुबुटीक् वाइनरीनां समीपं गतवन्तः । १५ किलोमीटर् दूरे क्रीडकाः हेलनपर्वतक्रीडाउद्यानं प्रविष्टवन्तः, यत् परित्यक्तवालुका-बजरी-खननक्षेत्रात् परिणतम् अभवत्, एतत् नगरीयविश्रामस्थानं, इको-पर्यटन-विश्रामस्थानं च अस्ति यत् इको-पर्यटनं, क्रीडा, अवकाशं च एकीकृत्य अस्ति उद्यानमार्गे धावन् मण्डपाः, सरोवराः, पर्वताः च दृश्यन्ते । १६ किलोमीटर् दूरे प्रतियोगिनः पारम्परिकचीनीशैल्यावास्तुकलायुक्तेन लांसाई वाइनरी इत्यस्य समीपं गतवन्तः । १७ तः १८ किलोमीटर् यावत् धावकाः पुनः हैताङ्ग-एवेन्यू-नगरं प्रत्यागतवन्तः, विजयः च तेषां सम्मुखमेव आसीत् । परिष्करणक्षेत्रे निङ्गक्सिया इत्यस्य लक्षणं “सहस्राणां जनानां कृते दीर्घमेजभोजः”, मद्यविशेषपदार्थाः च सर्वे प्रदर्शिताः आसन् । ट्रैकस्य समीपे हाओयुआन् ग्रामे "राष्ट्रीयसुन्दरं ग्रामीणप्रदर्शनग्रामः", "राष्ट्रीयग्रामीणपर्यटनकुञ्जीग्रामः", "राष्ट्रीयपारिस्थितिकीसांस्कृतिकग्रामः" "चीनस्य सुन्दरः अवकाशग्रामः" इत्यादीनि शीर्षकाणि सन्ति २० वर्षाणाम् अधिककालपूर्वम् अयं क्षेत्रः अद्यापि वन्ध्याभूमिः आसीत्, यत्र वालुकायाः, ग्रेवल-खननस्य अनन्तरं अवशिष्टैः बृहत्-गर्तैः बिन्दु-बिन्दुः आसीत् । अद्यत्वे अस्मिन् ग्रामे १९ मद्यनिर्माणकेन्द्राणि सन्ति, येषु १८,००० एकरेषु मद्यद्राक्षाफलस्य रोपणं भवति, यस्य वार्षिकं उत्पादनं ६,००० टन मद्यस्य भवति, उत्पादनमूल्यं च प्रायः ४० कोटियुआन् भवति

तस्मिन् एव काले "क्रीडा + पर्यटन + मद्यस्य" एकीकृतविकासस्य प्रचारार्थं निरन्तरं शरदऋतु-अर्ध-मैराथन-दौडः "क्रीडायाः + पर्यटनस्य + मद्यस्य" सह सङ्गतिं करोति । 1+n" क्रीडा पर्यटनं च एकीकृतं संकुलं कृत्वा "हेलन पर्वतस्य स्वादनं" ·उच्च-शुद्ध-संपत्ति-अनन्य-सडक-चालन-अनुभवः" तथा "हेलन-पर्वतस्य अन्वेषणं·वाइनरी-पर्वत-नदीनां साझेदारी" इत्यादीनां 5-श्रृङ्खलानां 12-समर्थक-सांस्कृतिकस्य च प्रारम्भं कृतवान् पर्यटनक्रियाकलापाः, निंग्क्सियानगरस्य हेलान् पर्वतस्य पूर्वभागे वाइनरीपारिस्थितिकीभ्रमणम् इत्यादीन् बहुविधमार्गान् निर्माय, पर्यटकान् "इवेण्ट्-यात्रायाः अनुसरणं" कर्तुं आकर्षयति

प्रतियोगितायाः सहप्रायोजकाः सन्ति निङ्गक्सिया क्रीडाब्यूरो, निंग्क्सिया संस्कृतिपर्यटनविभागः, निंग्क्सिया हेलान् पर्वतपूर्वमद्यउद्योगनिकुञ्जप्रबन्धनसमितिः, यिनचुआन् नगरपालिकाजनसर्वकारः च जिक्सियामण्डलस्य जनसर्वकारेण आयोजितः, यिनचुआननगरस्य, तथा निंगक्सिया स्पोर्ट्स लॉटरी प्रबन्धन केन्द्र तथा निंगक्सिया स्पोर्ट्स उद्योग विकास सेवा केन्द्र द्वारा समर्थित। (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया