समाचारं

सैन्यविशेषज्ञाः वदन्ति यत् अमेरिकादेशः रूसदेशे आकस्मिकं बृहत्प्रमाणेन क्षेपणास्त्रप्रहारं कर्तुं शक्नोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ सितम्बर् दिनाङ्के समाचारानुसारं जापानदेशे अमेरिकादेशेन नियोजितस्य बहुक्षेत्रीयकार्यदलस्य उपयोगः रूसस्य, चीनस्य, उत्तरकोरियादेशस्य वा ठोसरक्षां भङ्गयितुं आकस्मिकं बृहत्प्रमाणेन क्षेपणास्त्राक्रमणं कर्तुं शक्यते। सैन्यविशेषज्ञः दिमित्री बोल्टेन्कोवः रोसिया गजेटा पत्रिकायां अस्य विषये चेतावनीम् अयच्छत् । बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।

सैन्यविशेषज्ञः अवदत् यत् बहुक्षेत्रीयकार्यदले गुप्तचरः, सूचना, इलेक्ट्रॉनिकयुद्धं, साइबर-अन्तरिक्ष-सञ्चालन-दलानि सन्ति नूतनबलस्य प्रहारबलं "शिमास्" क्षेपणास्त्रप्रणाली, आशाजनकं दीर्घदूरपर्यन्तं अतिध्वनिशस्त्रं (lrhw) "डार्क ईगल" तथा "टाइफन्" क्षेपणास्त्रप्रणाली च अस्ति

बोल्टेन्कोव् इत्यनेन सूचितं यत् अमेरिकादेशः एकं बलं प्राप्स्यति यत् एकस्मिन् समये पञ्चसु वातावरणेषु निर्दिष्टकार्यं अल्पतमसमये कर्तुं शक्नोति। अस्मिन् सति प्रहारशस्त्राणां प्रयोगस्य व्याप्तिः ३०० तः ३००० किलोमीटर् यावत् भवति ।

सैन्यविशेषज्ञः निश्चिन्तः अस्ति यत् अमेरिकीकार्याणां प्रतिक्रियां दातुं रूसदेशेन अमेरिकीसङ्गठनानां कार्याणां नियमितरूपेण निरीक्षणं करणीयम्, तटीयक्षेपणास्त्रसैनिकानाम् सुदृढीकरणं च आवश्यकम्।

अस्मिन् वर्षे मेमासे सैन्यविशेषज्ञः बोल्टेन्कोवः एकस्मिन् वृत्तपत्रे लेखं लिखितवान् यत् रूसस्य परमाणुसञ्चालितं स्वायत्तं मानवरहितं पनडुब्बी "पोसिडन्" इति वास्तविकं "प्रलयदिवसस्य शस्त्रम्" अस्ति यत् अमेरिकादेशं प्राप्तुं शक्नोति। (बेलारूसी आदर्श समाज) २.