समाचारं

२०२४ तमस्य वर्षस्य शीर्षत्रयस्य मिस् हाङ्गकाङ्गस्य सुस्वागतं भवति! तेषां सर्वेषां ऊर्ध्वता प्रायः १.७ मीटर् अस्ति, ते च मिशेल् रेस्, लिङ्ग्लिंग् चू इव दृश्यन्ते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य मिस् हाङ्गकाङ्ग-क्रीडायाः शीर्षत्रयस्य निर्णयः अभवत्, ततः ली जियाक्सिन्-नी लेलिन्-योः प्रतिकृतिः चॅम्पियनशिपं प्राप्तवान् ।

२०२४ तमस्य वर्षस्य मिस् हाङ्गकाङ्ग-अन्तिम-क्रीडायाः समाप्तिः अधुना एव अभवत्!

पूर्ववर्तीनां मिस् हाङ्गकाङ्गप्रतियोगितानां तुलने अस्मिन् वर्षे मिस् हाङ्गकाङ्गप्रतियोगितायाः सामान्यतया स्वागतं कृतम् अस्ति केचन नेटिजनाः अपि उद्घोषयन्ति स्म यत् मिस् हाङ्गकाङ्गः अन्ततः पूर्वस्तरं पुनः प्राप्तवान् इति।

अस्मिन् वर्षे नवनिर्गताः शीर्षत्रयः मिस् हाङ्गकाङ्गः अपि अत्यन्तं प्रशंसिताः सन्ति विजेता क्रमाङ्कः नी लेलिन्, उपविजेता ११ क्रमाङ्कः लिआङ्ग जियायङ्गः, तृतीयः उपविजेता च १४ क्रमाङ्कः याङ्ग जियाओ अस्ति शीर्षत्रयः, न केवलं "प्रतिकृतिः ली जियाक्सिन्" तथा "प्रतिकृतिः झू लिंगलिंग" च प्रकटिताः, तथा च ते सर्वे लम्बाः, उच्चशिक्षिताः, उत्कृष्टाः महिलाः सन्ति।

विजेता नी लेलिन् २३ वर्षीयः अस्ति सा १.६७ मीटर् लम्बा, ४७ किलोग्रामभारः च अस्ति, सा विश्वविद्यालयस्य स्नातकः अस्ति, "मिशेल रेस् इत्यस्याः प्रतिकृतिः" इति नाम्ना प्रसिद्धा अस्ति ।

यद्यपि केचन नेटिजनाः मन्यन्ते यत् तदानीन्तनस्य मिशेल रेस् इत्यस्याः अपेक्षया नी लेलिन् इत्यस्य रूपं दूरं न्यूनं आश्चर्यजनकं भवति तथापि नी लेलिन् इत्यस्य रूपं अधिकं भव्यं गरिमापूर्णं च अस्ति तथापि एतादृशं रूपं "उच्चशिक्षितानां महिलानां" भूमिकायाः ​​कृते अतीव उपयुक्तम् अस्ति

नी लेलिन् इत्यस्य शरीरस्य अनुपातः अपि अतीव उत्तमः अस्ति, यत्र मानकः लम्बः आकृतिः, लम्बः, सुडौलः च अङ्गाः सन्ति ।

भवतु नाम अस्य कारणं यत् हाङ्गकाङ्ग-भगिन्याः मेकअपः स्पर्धां कुर्वन्ती अधिकं परिपक्वः दृष्टः, परन्तु वस्तुतः, नी लेलिन् एकान्ते कनिष्ठः अधिकः ऊर्जावानः च दृश्यते, तथा च तस्याः आकृतिः उत्तमः अस्ति।

उपविजेता लिआङ्ग जियिङ्गस्य रूपं चॅम्पियन नी लेलिन् इत्यस्य शैल्याः किञ्चित् भिन्नम् अस्ति अण्डाकारं मुखं अधिकं मधुरम् अस्ति।

भ्रूः, नेत्राणि, मुखस्य आकारः च किञ्चित् हुओ किगाङ्गस्य माता लिङ्ग्लिङ्ग् झू इव दृश्यते ।

सा अपि किञ्चित् डोनी येन इत्यस्य भगिनी वाङ्ग युआन्युआन् इत्यस्याः सदृशी दृश्यते यत् एतादृशं रूपं धनिकपरिवारेषु अतीव लोकप्रियं भवति, "लेडी लुक्" इति उच्यते ।

अस्मिन् वर्षे २२ वर्षीयः लिआङ्ग् जियिंग् १.६९ मीटर् लम्बः, ५८ किलोग्रामः च अस्ति, सा लम्बा, न च संकुचिता अस्ति ।

लिआङ्ग जियिङ्ग् अपि शीर्षस्थः छात्रा अस्ति, तस्याः जन्म कनाडादेशे अभवत्, अमेरिकादेशे स्नातकपदवीं सम्पन्नं कृत्वा सा हाङ्गकाङ्ग-नगरे स्नातकपदवीं निरन्तरं कर्तुं योजनां करोति ।

एकान्ते सा अधिकं "यूरोपीय-अमेरिकन-शैल्या" परिधानं करोति, यत् अतीव स्वस्थं सुन्दरं च भवति ।

द्वितीयविजेता याङ्ग जियाओ इत्यस्याः उत्कृष्टा ऊर्ध्वता १.७९ मीटर् अस्ति, तस्याः भारः ५६ किलोग्रामः अस्ति, सा महाविद्यालयस्य छात्रा अपि अस्ति, सा डच्, आङ्ग्ल, कैन्टोनीज्, मण्डारिनभाषासु अपि अतीव प्रतिभाशाली अस्ति

याङ्ग जियाओ इत्यस्याः बृहत्तमं वैशिष्ट्यं तस्याः ऊर्ध्वता भवेत्, परन्तु तस्याः रूपं मधुरं, तस्याः स्मितं च अतीव संक्रामकं भवति ।

अवश्यं, अस्मिन् वर्षे हाङ्गकाङ्ग-भगिनीनां समग्रं रूपं वस्तुतः अतीव उत्तमम् अस्ति, शीर्षत्रयाणां अतिरिक्तं केचन "आख्यायिकाः" अपि सन्ति उदाहरणार्थं, नम्बर् १० वु झीजिंग् मूलतः अस्मिन् वर्षे "लोकप्रियप्रतियोगिनी" आसीत् शास्त्रीयरूपं उज्ज्वलरूपं च अस्ति चॅम्पियनशिपं उपविजेता च हारितवान्।

विशेषतः चीनीयशैल्याः वस्त्रं धारयति स्म वु झीजिंगः १९९० तमे दशके "हाङ्गकाङ्गशैल्याः सौन्दर्यस्य" आकर्षणं कृतवती प्रश्नोत्तरसत्रे प्रतिभासत्रे च तस्याः लघुदोषैः सह कुर्वन्तु।

अत्र तृतीयः क्रमाङ्कः वाङ्ग क्सुन्वेन् अपि अस्ति, यः अस्मिन् समये "मिस् फ्रेण्ड्शिप्" इति उपाधिं प्राप्तवान् ।

वाङ्ग क्सुन्वेन् इत्यस्याः मुखस्य आकारः अन्येभ्यः प्रतियोगिभ्यः भिन्नः अस्ति तथा च तस्याः स्वभावः ज़ियाओजियाबियू इत्यस्य "मधुर बालिकाशैली" इव अधिकः अस्ति । तथा च सा उज्ज्वलसुन्दरीषु जनासु विशिष्टा भवति।

परन्तु यथा वाङ्ग मिङ्ग्क्वान् अवदत्, यद्यपि एतेषु बहवः प्रतियोगिनः चयनं न कृत्वा खेदं अनुभवन्ति स्म तथापि अन्तिमपर्यन्तं गन्तुं तेषां क्षमता पूर्वमेव तेषां सामर्थ्यं दर्शयति।

अन्तिमेषु वर्षेषु हाङ्गकाङ्ग-भगिन्यः विवादास्पदाः सन्ति, ताः पूर्ववर्तीभ्यः यथा लिङ्गलिंग् चू, मिशेल रेस् इत्यादिभ्यः दूरम् अस्ति, प्रेक्षकाणां उपरि गहनं प्रभावं न त्यक्तुं बहवः न शक्नुवन्ति ।

परन्तु अस्मिन् वर्षे मिस् हाङ्गकाङ्ग स्पर्धा अद्यापि सर्वेषां नेत्राणि प्रकाशयति यद्यपि शीर्षत्रयम् अद्यापि नेटिजनैः प्रारम्भिकवर्षेषु मिस् हाङ्गकाङ्गस्य स्तरेन सह तुलनां कर्तुं असमर्थाः इति मन्यन्ते तथापि ते पूर्वमेव अन्तिमेषु वर्षेषु सर्वोच्चाः सन्ति।