समाचारं

टङ्कविक्रयः : ४०० गैसोलीनसंस्करणं शीघ्रमेव आगमिष्यति! विन्यासः पूर्वमेव घोषितः भवति किं भवन्तः मूल्येन सन्तुष्टाः सन्ति?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रेट् वॉल टङ्क् एक्सपीरियन्स् स्टोर् इत्यनेन ज्ञातं यत् ४०० ईंधनस्य संस्करणं शीघ्रमेव प्रक्षेपणं भविष्यति, यस्य मूल्यं प्रायः २५०,००० इति अनुमानितम् अस्ति । केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् एतत् २२०,०००-२५०,००० युआन् मूल्ये विक्रीयते वा इति, विक्रयः च एतत् सम्भवम् इति अवदत् । टङ्क 400 ईंधनसंस्करणं 18-इञ्च् चक्राणि + 265/65 r18 टायर, पृष्ठभागस्य गोपनीयताकाचः, मोबाईलफोनस्य कृते द्वयात्मकं 50w वायरलेस् फास्ट् चार्जिंग्, जलकपधारकाणि च सन्ति प्लग-इन् संकरसंस्करणं, चार्जिंग-पोर्ट् समाप्तं भवति, तथा च विहङ्गम-सनरूफः भवति लघु सनरूफः, विद्युत्-निवृत्ताः पार्श्व-सोपानाः नियत-पदार्थाः परिवर्तिताः

टङ्क ४०० ईंधनसंस्करणस्य आन्तरिकभागे बहुकार्ययुक्तं सुगतिचक्रं, पूर्णं एलसीडी इन्स्ट्रुमेण्ट् पैनल, निलम्बितं केन्द्रीयनियन्त्रणपर्दे, क्षेत्रीकृतवातानुकूलनम्, सर्वक्षेत्रचयनविधिः, ३६० विहङ्गमप्रतिमाः, पारदर्शी चेसिस् च सन्ति यतः अधः बैटरी-पैक् न स्थापितः अस्ति, अतः सम्पूर्णं पृष्ठपीठकुशनं अधः स्थापितं भवति, शिरःस्थानं च बृहत्तरं भवति । पृष्ठासनानि अधः कृत्वा समतलं स्थानं प्राप्यते, ट्रंकस्य आयतनं च वर्धते ।

टैंक ४०० इत्यस्य पेट्रोलसंस्करणं टङ्क् ३०० क्रॉसर इत्यस्य समानं २.०t इञ्जिनं ४८v प्रकाश-संकर-प्रणाल्या सह सुसज्जितम् अस्ति, यस्य अधिकतमशक्तिः १८५किलोवाट्, शिखर-टोर्क् ३८५n·m, अधिकतम-वेगः १७५कि.मी./घण्टा अस्ति , तथा च स्वयमेव विकसितेन 9at संचरणेन सह सङ्गतम् अस्ति । एमलॉक् यांत्रिक-लॉकिंग्-कार्यं, न्यून-गति-चतुर्-चक्र-ड्राइव्, पृष्ठीय-अक्ष-विभेदक-लॉक् च सह बुद्धिमान् चतुः-चक्र-चालनम् मानकम् अस्ति ।