समाचारं

इजरायल रक्षासेना : हिजबुलस्य बहुविधसैन्यसुविधानां विरुद्धं वायुप्रहाराः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ दिनाङ्के लेबनान-इजरायल-अस्थायी-सीमायाः समीपे लेबनान-हिजबुल-सशस्त्र-सेनाः इजरायल्-सेना च गोलीकाण्डं निरन्तरं कुर्वन्ति स्म दक्षिण लेबनान।

१५ तमे दिनाङ्के टाइम्स् आफ् इजरायल् इति पत्रिकायां उक्तं यत् तस्मिन् दिने उत्तरे इजरायल्-देशे गोलान्-उच्चस्थानेषु च बहूनां रॉकेट्-आघाताः अभवन्, तत्र च मृत्योः, सम्पत्तिक्षतिः वा इति सूचनाः न प्राप्ताः पश्चात् लेबनानदेशस्य हिजबुल-सङ्घः अस्य आक्रमणस्य उत्तरदायित्वं स्वीकृतवान् यत् लेबनान-देशे अद्यतन-idf-वायु-आक्रमणानां प्रतिक्रियारूपेण इजरायल-सैन्य-अड्डे दर्जनशः रॉकेट्-प्रहारं कृतवान् इति लेबनानदेशस्य हिजबुलसशस्त्रसेना अपि दावान् अकरोत् यत् ते १५ दिनाङ्के इजरायलस्य सैन्यकेन्द्रद्वये आक्रमणं कर्तुं ड्रोन्द्वयस्य उपयोगं कृतवन्तः।

इजरायलसैन्येन लेबनानदेशस्य हिज्बुल-उग्रवादिनः बहुषु सैन्यसुविधासु वायुप्रहाराः कृताः इति उक्तम्।

१५ दिनाङ्के सायं इजरायल-रक्षा-सेनायाः वक्तव्यं प्रकाशितम् यत् इजरायल-सेना तस्मिन् दिने दक्षिण-लेबनान-देशे लेबनान-हिजबुल-सशस्त्रसेनानां रॉकेट-प्रक्षेपकानाम् सैन्य-अन्तर्गत-संरचनानां च उपरि वायु-आक्रमणानि कृतवती इजरायल-नागरिकाणां कृते प्रत्यक्षं धमकी” इति । लेबनानस्य राष्ट्रियसवार्तासंस्थायाः अनुसारं इजरायलसेना अपि तस्मिन् दिने दक्षिणपूर्वस्य लेबनानदेशस्य मार्जिओयुयुन्-क्षेत्रे स्थितस्य ग्रामस्य, नगरस्य च उपरि आक्रमणं कर्तुं तोपगोलानां, श्वेतफॉस्फोरसबम्बस्य च उपयोगं कृतवती