समाचारं

नेतन्याहू - हुथी-जनाः 'भारं मूल्यं' दास्यन्ति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यमनदेशे हुथीविद्रोहिणः प्रवक्ता याह्या सरायः। सिन्हुआ न्यूज एजेन्सी डेटा नक्शा

सिन्हुआ न्यूज एजेन्सी इत्यस्य १५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यमनस्य हुथी सशस्त्रसेना तस्मिन् दिने मध्य इजरायल् प्रति क्षेपणास्त्रं प्रक्षेपितवान्। इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन सशस्त्रसमूहः “महत् मूल्यं” दास्यति इति चेतवति स्म ।

रायटर्स् इत्यनेन १५ सितम्बर् दिनाङ्के प्रकाशितं यत् यमनदेशे हुथीसशस्त्रसेनायाः प्रवक्ता याह्या सराय इत्यनेन उक्तं यत् सार्ध११ निमेषेषु २०४० किलोमीटर् यावत् उड्डीयमानेन नूतनेन हाइपरसोनिक बैलिस्टिक् क्षेपणास्त्रेण आक्रमणं कृतम्

सारिया इत्यनेन अपि उक्तं यत् यथा यथा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रकोपस्य प्रथमवर्षस्य समीपं गच्छति तथा तथा इजरायल्-देशेन "भविष्यत्काले अधिकानि आक्रमणानि अपेक्षितव्यानि । एषः आक्रमणः जुलै-मासे होदेइदा-नगरे इजरायल्-देशेन बृहत्-प्रमाणेन वायु-प्रहारस्य प्रतिकारस्य अपि कार्यम् अस्ति २०." .

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् इजरायल-सैन्य-अधिकारिणः अवदन् यत् इजरायल-वायु-रक्षा-व्यवस्था बहुविध-अवरोधं कृतवती, येन आगच्छन्तं क्षेपणास्त्रं वायुतले विघटितम् अभवत् किन्तु तत् पूर्णतया न नष्टम् क्षेत्रेषु रेलस्थानकस्य समीपे च क्षेपणास्त्रखण्डाः पतिताः, येन प्रत्यक्षं क्षतिः न अभवत्, परन्तु आच्छादनार्थं नव जनाः किञ्चित् घातिताः

समाचारानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य हौथी-दलेन इजरायल्-देशे बहुवारं क्षेपणास्त्राणि, ड्रोन्-यानानि च प्रक्षेपितानि, एतत् प्यालेस्टिनी-देशेन सह एकतायाः प्रदर्शनम् इति

अस्मिन् वर्षे जुलैमासे प्रथमवारं तेल अवीव-नगरे ड्रोन्-यानेन (हौथी-सशस्त्रसेना) आक्रमणं कृत्वा एकः पुरुषः मृतः, अन्ये चत्वारः घातिताः इति प्रतिवेदने उल्लेखितम् अस्ति इजरायल्-देशेन होदेइदा-बन्दरस्य समीपे हुथी-सशस्त्रलक्ष्येषु वायु-आक्रमणं कृतम्, यत्र ३ जनाः मृताः, ८७ जनाः च घातिताः ।

प्रतिवेदने दर्शितं यत् हौथी-क्षेपणास्त्राः पूर्वं कदापि इजरायल-वायुक्षेत्रे गभीरं न प्रविष्टाः । अस्मिन् वर्षे मार्चमासे एकमात्रं क्षेपणास्त्रं इजरायल्-क्षेत्रे आघातं कृत्वा लालसागरस्य ऐलाट्-बन्दरस्य समीपे मुक्तक्षेत्रे अवतरत् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रकोपात् आरभ्य हौथी-सशस्त्रसेनाः बहुवारं ऐलाट्-नगरे आक्रमणं कृतवन्तः, लालसागरे अन्येषु च जलेषु इजरायल-सम्बद्धानां व्यापारिक-जहाजानां उपरि आक्रमणं कृतवन्तः तथापि सघनजनसंख्यायुक्तेषु क्षेत्रेषु आक्रमणं कृतवन्तः मध्य इजरायले तुल्यकालिकरूपेण दुर्लभाः सन्ति ।

हौथीसशस्त्रसेनायाः अस्य आक्रमणस्य विषये रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् ।

नेतन्याहू १५ दिनाङ्के मन्त्रिमण्डलस्य समागमस्य आरम्भे अवदत् यत् इजरायलस्य हानिं कर्तुं यत्किमपि प्रयत्नः क्रियते तस्य कृते ते "महत् मूल्यं" दास्यन्ति इति हुथी-सैनिकाः ज्ञातव्याः। नेतन्याहू इत्यनेन जुलैमासे होदेइदा-बन्दरे इजरायलसैन्यस्य आक्रमणस्य अपि उल्लेखः कृतः यत् “येषां स्मारकस्य आवश्यकता वर्तते ते तत्र गत्वा अवलोकयितुं शक्नुवन्ति” इति ।