समाचारं

क्रेमलिन् - पुटिन् सर्वदा पाश्चात्यक्रियाणां सावधानीपूर्वकं प्रतिक्रियां दातुं चयनं करोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ दिनाङ्के tass इत्यादीनां मीडिया-समाचारानाम् अनुसारं क्रेमलिन-प्रवक्ता पेस्कोव्-इत्यनेन साक्षात्कारे उक्तं यत् यद्यपि पाश्चात्य-कार्याणां प्रतिक्रियां कथं दातव्यम् इति चयनस्य विषये रूस-विशेषज्ञाः केषाञ्चन कठिन-विकल्पानां विषये चर्चां कृतवन्तः तथापि रूस-राष्ट्रपतिः पुटिन् सर्वदा अतीव सावधानः भवति

प्रतिवेदनानुसारं यदा पृष्टं यत् युक्रेनदेशाय दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रदानम् इत्यादीनां पश्चिमस्य "आक्रामककार्याणां" सम्भाव्यप्रतिक्रियाणां विषये इदानीं रूसी-आधिकारिकस्तरस्य चर्चा कर्तव्या वा इति तदा पेस्कोवः अवदत् यत्, "अस्माकं पर्याप्ताः अतीव समर्थाः विशेषज्ञाः सन्ति ये अतीव समर्थाः सन्ति .अहं मन्ये इदानीं कृते तत् पर्याप्तम् अस्ति।"

प्रतिवेदने अग्रे उक्तं यत् पेस्कोवः रूसीविदेश-रक्षा-नीति-परिषदः अध्यक्षस्य मानद-अध्यक्षस्य सर्गे-करागानोव-इत्यनेन सह अद्यतन-साक्षात्कारस्य विषयवस्तुं उदाहरणरूपेण उद्धृतवान् यत् कारागानोवः स्वस्य "ज्ञाता-रेखा" अग्रे कृतवान्, यत् निवारकपरमाणुप्रहाराः" रूसस्य सम्भाव्यशत्रून् निवारयितुं।

अस्माकं कृते अपि एतादृशी एव चर्चाः पर्याप्ताः अभवन्, यद्यपि राष्ट्रपतिः अस्मिन् विषये सर्वदा सावधानः भवति इति पेस्कोवः अवदत् ।

अधुना अमेरिका, यूनाइटेड् किङ्ग्डम् इत्यादयः केचन देशाः रूसदेशे गभीरलक्ष्याणि दूरतः प्रहारार्थं युक्रेनदेशः विदेशीयसाहाय्यशस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं विचारितवन्तः, येन जनचिन्ता उत्पन्ना अस्ति सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं पश्चिमस्य अस्य कदमस्य विषये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन १२ सितम्बर् दिनाङ्के चेतावनी दत्ता यत् एतत् "अवधारणानां चोरीपरिवर्तनम्" इति अटलाण्टिकसन्धिसङ्गठनस्य देशाः प्रत्यक्षतया रूस-युक्रेन-सङ्घर्षे सम्मिलिताः सन्ति" । युक्रेनदेशस्य विदेशीयसाहाय्यशस्त्रप्रयोगे नाटो-संस्थायाः प्रतिबन्धान् उत्थापयितुं पुटिन्-महोदयस्य अद्यावधि एतत् दृढतमं वचनं इति रायटर्-पत्रिकायाः ​​कथनम् अस्ति । रूसदेशः के के प्रतिकाराः कर्तुं शक्नोति इति विषये पुटिन् विस्तरेण न अवदत्। सः पूर्वं उक्तवान् यत् रूसस्य विकल्पेषु पाश्चात्त्यवैरिणः देशेभ्यः पाश्चात्यविदेशीयलक्ष्येषु आक्रमणं कर्तुं रूसीनिर्मितानि शस्त्राणि प्रदातुं, अमेरिकादेशं तस्य यूरोपीयसहयोगिनं च प्रहारं कर्तुं शक्नुवन्ति इति व्याप्तियुक्तानि पारम्परिकक्षेपणास्त्राणि नियोजयितुं च अन्तर्भवति