समाचारं

राष्ट्रीयफुटबॉलदलस्य प्रशिक्षणपरिवर्तनम् : u21 राष्ट्रीयफुटबॉलदलस्य प्रशिक्षकः एण्टोनियो अभ्यर्थी भवति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : राष्ट्रियपदकक्रीडादले प्रशिक्षणपरिवर्तनस्य आह्वानं पुनः उत्पन्नम् (विषयः)
u21 राष्ट्रिय फुटबॉल प्रशिक्षकः एण्टोनियो अभ्यर्थी भवति (उपशीर्षकम्)
पाठ/बीजिंग युवा दैनिक संवाददाता जिओ नान
सऊदी-दलेन १-२ इति पराजयस्य परिणामेण समूहस्य तलभागे द्वयोः क्रीडयोः हारस्य क्रमः अभवत् । यद्यपि स्पर्धायाः अस्मिन् चरणे अद्यापि ८ गोलानि अवशिष्टानि सन्ति, तथा च राष्ट्रियपदकक्रीडादलं मानसिकरूपेण हारस्य क्रमाय सज्जम् अस्ति तथापि मुख्यप्रशिक्षकस्य इवान्कोविचस्य सैनिकानाम् उपयोगः सर्वैः पक्षैः प्रश्नः कृतः अस्ति, तस्य "निष्कासनस्य" आह्वानं च अस्ति " एकस्य पश्चात् अन्यस्य ।
बीजिंग-युवा-दैनिकस्य एकस्य संवाददातुः मते चीनीय-फुटबॉल-सङ्घः दलस्य क्षयम् अवरुद्ध्य प्रशिक्षकस्य परिवर्तनस्य विषये विचारं कृतवान् तथापि समय-बाधा, प्रशिक्षण-परिवर्तनस्य विशाल-व्ययः इत्यादीनां वस्तुनिष्ठ-कारकाणां कारणात् फुटबॉल-क्रीडायाः कृते बहवः उपयुक्ताः प्रशिक्षकाः न सन्ति संघः चयनं कर्तुं। एतादृशेषु परिस्थितिषु फुटबॉलसङ्घः राष्ट्रियपदकक्रीडादलस्य कृते "संक्रमणकालीनप्रशिक्षकः" इति "अग्नयः निवारयितुं" राष्ट्रियस्तरस्य विद्यमानप्रशिक्षकाणां मध्ये चयनं कर्तुं शक्नोति तेषु अण्डर-२१ राष्ट्रिय-फुटबॉल-दलस्य स्पेन्-देशस्य प्रशिक्षकः एण्टोनियो पुचे मुख्यः अभ्यर्थी भविष्यति ।
इवान् इत्यस्य “सैनिकनियोजनेन” विवादः उत्पन्नः
चीन-सऊदी अरबयोः मेलनानां अनन्तरं बहिः जगति प्रायः कोऽपि राष्ट्रिय-फुटबॉल-दलस्य आलोचनां न कृतवान् यत् "कठिनं कार्यं न करोति" इति । बहवः जनाः न अवगन्तुं शक्नुवन्ति यत् यदा एकदा राष्ट्रियपदकक्रीडादलस्य उदयः आसीत् तदा इवान् स्वसैनिकानाम् उपयोगं रूढिवादीरूपेण कृतवान्, अपराधं सुदृढं कर्तुं क्रीडकान् परिवर्तयितुं न अस्वीकृतवान् वस्तुतः यतः अस्मिन् वर्षे मार्चमासे सिङ्गापुरविरुद्धे ३६ तमे राउण्ड्-मध्ये इवान् प्रथमवारं दूरस्थक्रीडायां दलस्य नेतृत्वं कृतवान्, तस्मात् तस्य सैनिकानाम् उपयोगेन विवादः उत्पन्नः तथा च शीर्ष १८ मध्ये क्रमशः पराजयद्वयेन संशयस्य स्वराः तीव्रताम् अवाप्तवन्तः। एतेन इवान्, चीनीयफुटबॉलसङ्घः च प्रचण्डदबावस्य अधीनाः भवन्ति ।
१० दिनाङ्के प्रातः चीन-सऊदी अरब-क्रीडायाः आरम्भात् पूर्वं चीनीय-फुटबॉल-सङ्घस्य प्रासंगिकाः नेतारः दलस्य जयजयकारार्थं राष्ट्रिय-फुटबॉल-दल-स्थानकं प्रति विशेषयात्राम् अकरोत्, सेनापतयः कृते स्पष्टानि आवश्यकतानि अपि अग्रे स्थापितवन्तः |. अन्येषु शब्देषु चीन-सऊदी-अरब-योः युद्धे यदि दलस्य मनोबलं न भवति तर्हि उत्तरदायित्वं अनुवर्तते । इवान् इत्यस्य कृते यदि दलस्य प्रदर्शनं प्रशंसकान् सर्वेषां वर्गानां च सन्तुष्टिं कर्तुं न शक्नोति तर्हि "निष्कासनम्" केवलं एकमात्रं परिणामं भवितुम् अर्हति ।
राष्ट्रियपदकक्रीडादलस्य न्यूनमनोबलं उपेक्षितुं न शक्यते
चीनी-फुटबॉल-सङ्घः प्रशिक्षकान् परिवर्तयितुं वा इति विषये सर्वदा सावधानः अस्ति । एकतः राष्ट्रियपदकक्रीडादलस्य क्रमशः पराजयः द्वौ अपि अभवत् तथापि अद्यापि ८ गोलेषु न क्रीडितः अन्येषु शब्देषु इवान् इत्यस्य "अनुबन्धे यथा सम्मतं मञ्चनेतृत्वकार्यं न सम्पन्नं" इति समस्या नास्ति दूरम्‌। अपरपक्षे प्रशिक्षणपरिवर्तने सम्बद्धाः विविधाः विषयाः जटिलाः सन्ति वर्तमानप्रशिक्षणदलेन सह अनुबन्धविषयाणां निवारणस्य अतिरिक्तं फुटबॉलसङ्घस्य अपि संशयः अस्ति यत् अल्पकालीनरूपेण उपयुक्तं प्रतिस्थापनं प्राप्नुयात् वा इति। किन्तु यदि प्रशिक्षणार्थं प्रशिक्षणपरिवर्तनं क्रियते, यदि प्रभावः उत्तमः न भवति तर्हि न केवलं दलं दुर्दशायाः बहिः गन्तुं न शक्नोति, अपितु प्रशिक्षणपरिवर्तनं कृतवान् निर्णयकर्तुः अपि भविष्यति उत्तरदायित्वं वहितुं । शीर्ष १८ मध्ये द्वितीयतृतीयपरिक्रमयोः मध्ये केवलं एकमासः अस्ति, अतः त्वरितप्रशिक्षणपरिवर्तनस्य जोखिमः वस्तुतः अतीव अधिकः अस्ति ।
परन्तु वर्तमानस्थितेः आधारेण चीनीयपदकक्रीडासङ्घः एतावत्पर्यन्तं प्राप्तवान् यत् तस्य प्रशिक्षकस्य परिवर्तनं करणीयम्। जनमतस्य प्रशंसकानां च दबावस्य अतिरिक्तं राष्ट्रियपदकक्रीडादलस्य वर्तमानं न्यूनमनोबलम् अपि एकं तथ्यं यस्य अवहेलना कर्तुं न शक्यते। तथ्याङ्कानि दर्शयन्ति यत् इवान् इत्यस्य नेतृत्वे राष्ट्रियपदकक्रीडादलेन ६ क्रीडासु भागः गृहीतः, यत्र दक्षिणकोरियादलस्य विरुद्धं शीर्ष ३६ क्रीडासु अन्तिमपरिक्रमणात् आरभ्य क्रमशः त्रीणि हानिः आन्तरिकसंशयं जनयति इवान् इत्यस्य सैनिकानाम् उपयोगस्य विषये केचन संशयाः। यदि मुख्यप्रशिक्षकस्य व्यापकरूपेण विश्वासः न भवति तर्हि न केवलं लॉकर-कक्षस्य नियन्त्रणं नष्टं भविष्यति, अपितु क्रीडायाः समये दलस्य तान्त्रिक-रणनीतिक-निष्पादनस्य प्रभावशीलता अपि बहु न्यूनीभवति, चीनीय-फुटबॉल-सङ्घस्य एतस्य विषये एव सर्वाधिकं चिन्ता वर्तते
राष्ट्रीयफुटबॉलदलस्य कार्यभारं ग्रहीतुं "संभावनायाः आन्तरिकं दोहनम्" इति अभ्यर्थिनः
विभिन्नकारकाणां आधारेण चीनीयपदकक्रीडासङ्घः राष्ट्रियपुरुषपदकक्रीडादलस्य वर्तमानप्रशिक्षकाणां मध्ये एकं राष्ट्रियपदकक्रीडादलस्य कार्यभारं ग्रहीतुं अधिकं सम्भाव्यते २००५ तमे वर्षे अण्डर-१९-राष्ट्रीय-फुटबॉल-दलस्य सर्बिया-देशस्य प्रशिक्षकः डुर्जेविच्, २००३ तमे वर्षे अण्डर-२१-राष्ट्रीय-फुटबॉल-दलस्य स्पेन्-देशस्य प्रशिक्षकः एण्टोनियो च तुल्यकालिकरूपेण उपयुक्तौ अभ्यर्थिनौ स्तः
परन्तु अण्डर-१९-राष्ट्रीय-फुटबॉल-दलः आगामिवर्षस्य फेब्रुवरी-मासे अण्डर-२०-एशियन-कप-अन्तिम-क्रीडायां प्रतिस्पर्धां करिष्यति, २०२८ तमस्य वर्षस्य लॉस-एन्जल्स-ओलम्पिक-क्रीडायाः कृते आयुः-उचित-दलत्वेन च ओलम्पिक-क्रीडायां प्रतिस्पर्धायाः महत्त्वपूर्णं कार्यं स्कन्धे वहति अस्मिन् सन्दर्भे राष्ट्रियपदकक्रीडादलस्य "अग्निं निवारयितुं" डुर्जेविच् इत्यस्य चयनेन u19 राष्ट्रियपदकक्रीडादलस्य सज्जतायां प्रतिकूलप्रभावः भविष्यति अण्डर-२१ राष्ट्रिय-फुटबॉल-दलः आगामिवर्षस्य सितम्बर-मासपर्यन्तं ७ तमे अण्डर-२३-एशिया-कप-क्वालिफायर-क्रीडायां भागं न गृह्णीयात् इति ज्ञातव्यं यत् एण्टोनियो पुनः चीनीय-फुटबॉल-सङ्घेन मुख्यतया दलस्य नेतृत्वे समग्रतया सन्तोषजनक-प्रदर्शनस्य कारणात् नियुक्तः भवितुम् अशक्नोत् भूत। गतवर्षे अण्डर-२० एशिया-कप-क्रीडायाः समये एण्टोनियो २००३ तमे वर्षे आयुवर्गे मूल-अण्डर-२०-राष्ट्रीय-फुटबॉल-दलस्य नेतृत्वं कृतवान् वर्तमान-अन्तर्राष्ट्रीय-क्रीडकः बैहे लामु एण्टोनियो पुनः उपयुज्यमानानाम् एकः खिलाडी अस्ति विगतकेषु वर्षेषु प्रशिक्षणं दत्त्वा एण्टोनियो चीनीयपदकक्रीडायाः स्थितिविषये पर्याप्तं अवगतवान् अस्ति ।
सद्यः समाप्तस्य चाङ्गशा-अन्तर्राष्ट्रीय-फुटबॉल-आमन्त्रण-प्रतियोगितायां एण्टोनियो-इत्यनेन अण्डर-२१-राष्ट्रीय-फुटबॉल-दलस्य नेतृत्वं कृत्वा २ विजयाः १ सममूल्यता च इति अभिलेखः प्राप्तः, द्वितीयस्थानं च प्राप्तवान् यद्यपि रक्षायां सरलक्रीडायां च केन्द्रीकृत्य सैनिकानाम् उपयोगं कर्तुं तस्य विचारः बहिः जगति प्रश्नं कृतवान् तथापि चीनीयदलं अस्मिन् क्षणे पीडयति मुख्यसमस्या सटीकरूपेण दुर्बलरक्षा एव अस्ति समग्रतया एण्टोनियो अस्मिन् क्षणे राष्ट्रियपदकक्रीडादलस्य कार्यभारं ग्रहीतुं मुख्यः अभ्यर्थी भविष्यति । तदतिरिक्तं राष्ट्रियस्तरस्य प्रशिक्षकाणां चयनं कृत्वा अपि फुटबॉलसङ्घः व्ययस्य रक्षणं कर्तुं शक्नोति ।
इवान्कोविच् ११ दिनाङ्के अपराह्णे बीजिंगनगरं प्रत्यागतवान् ततः चीनीयपदकक्रीडासङ्घेन सह कार्यसञ्चारं करिष्यति इति अवगम्यते। फुटबॉलसङ्घः प्रशिक्षकान् परिवर्तयितुं निर्णयं करोति वा, अथवा कीदृशं नूतनं प्रशिक्षकं चयनं कर्तव्यम्, तस्य उत्तरं शीघ्रमेव प्रकाशं प्राप्स्यति।
समन्वयक/वांग योंग
स्रोतः - बीजिंग युवा दैनिक
प्रतिवेदन/प्रतिक्रिया