समाचारं

यमनस्य हुथीसशस्त्रसेना इजरायल्-देशे सिन्वार-क्षेपणास्त्रं प्रक्षेपयन्ति अथवा सार्वजनिकसूचनाः निर्गन्तुं शक्नुवन्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १६ दिनाङ्कः व्यापकवार्ता : यमनस्य हुथीसशस्त्रसेनाभिः उक्तं यत् ते १५ दिनाङ्के इजरायल् प्रति नूतनं क्षेपणास्त्रं प्रक्षेपितवन्तः। इजरायल रक्षासेना अवदत् यत् क्षेपणास्त्रं अवरुद्धं किन्तु पूर्णतया न नष्टम्। लेबनान-माध्यमेषु १६ तमे दिनाङ्के ज्ञातं यत् "प्रायः एकवर्षं यावत् अन्तर्धानं जातः" प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) नेता सिन्वरः सार्वजनिकसन्देशं प्रसारयितुं प्रवृत्तः अस्ति
एजेन्स फ्रान्स्-प्रेस् तथा रायटर्स् इत्येतयोः समाचारानुसारं यमनदेशस्य हुथीसशस्त्रसेनाभिः १५ दिनाङ्के उक्तं यत् ते तस्मिन् दिने इजरायल्-विरुद्धं नूतनप्रकारस्य हाइपरसोनिक-क्षेपणास्त्रस्य प्रक्षेपणं कृत्वा लक्ष्यं सफलतया प्रहारं कृतवन्तः। हौथी-सशस्त्र-प्रवक्ता सरया अवदत् यत् हौथी-सशस्त्रसेनाः प्यालेस्टाइन-देशस्य समर्थनं पुनः कृतवन्तः, जुलै-मासे इजरायल्-देशेन होदेइदा-नगरे बृहत्-प्रमाणेन वायु-प्रहारस्य प्रतिकारः अपि अयं आक्रमणः इति।
इजरायलस्य "जेरुसलेम पोस्ट्" इति पत्रिकायाः ​​१६ तमे दिनाङ्के इजरायलस्य रक्षासेनायाः कथनमस्ति यत् इजरायल् प्रति हौथीसशस्त्रसेनाभिः प्रक्षेपिताः क्षेपणास्त्राः सीधाप्रक्षेपवक्रतां अनुसृताः सन्ति, न तु हौथीसशस्त्रसेनाभिः दाविताः अतिध्वनिक्षेपणाः न सन्ति। इजरायलस्य अवरोधकेन आहतस्य क्षेपणास्त्रस्य वायुतले विघटनं जातम् यदा युद्धशिरः अन्ये च खण्डाः पतिताः तदा तया वने अग्निः जातः, रेलस्थानकस्य लघुक्षतिः अभवत्, मध्य इजरायलस्य अनेकस्थानेषु वायुरक्षासायरनानि च प्रवृत्तानि इजरायलसैन्येन उक्तं यत्, क्षेपणास्त्रं किमर्थं विघटितं किन्तु इजरायल्-देशेन तत् अवरुद्ध्य पूर्णतया न नष्टम् इति अन्वेषणं कुर्वन् अस्ति।
कतारस्य अलजजीरा-पत्रिकायाः ​​समाचारः अस्ति यत् इजरायल-सुरक्षा-संस्थाः हुथी-सशस्त्रसेनाभिः प्रक्षेपितानि क्षेपणास्त्राणि प्रभावीरूपेण किमर्थं निपातयितुं असमर्थाः इति विषये बहवः प्रश्नाः सन्ति। प्रतिवेदने इदमपि उक्तं यत् यदा जुलैमासे हुथीसशस्त्रसेना इजरायल्-देशे ड्रोन्-आक्रमणं कृतवन्तः तदा यावत् ते तेल अवीव-नगरं न उड्डीयन्ते तावत् तेषां आविष्कारः न अभवत्
इजरायलस्य प्रधानमन्त्री नेतन्याहू १५ दिनाङ्के सायं साप्ताहिकसमागमे उक्तवान् यत् क्षेपणास्त्र-आक्रमणस्य कृते हुथी-दलस्य जनाः "महत् मूल्यं दास्यन्ति" इति ।
लेबनानदेशस्य अल-मनार-टीवी-स्थानकेन १६ तमे दिनाङ्के स्वस्य सामाजिक-माध्यम-मञ्चे सन्देशः प्रकाशितः यत् हमास-नेता सिन्वरः "प्यालेस्टिनी-जनानाम् विश्वाय च सन्देशं प्रसारयिष्यति, ते च शीघ्रमेव तत् श्रोष्यन्ति" इति
लेबनानस्य हिजबुल-सङ्घः कतिपयदिनानि पूर्वं अवदत् यत् सिन्वारः "प्रायः एकवर्षं यावत् अन्तर्धानं कृत्वा" लेबनान-हिजबुल-सङ्घस्य नेतारं प्रति पत्रं लिखितवान् यत् "जेरुसलेम-राज्यस्य रक्षणं कृत्वा कब्जाधारकाणां निष्कासनं" कर्तुं स्वस्य दृढनिश्चयं पुनः उक्तवान्
समाचारानुसारं लेबनानदेशस्य हिजबुल-सङ्घः १५ दिनाङ्के इजरायल्-देशं चेतवति स्म यत् यदि इजरायल्-देशः लेबनान-देशस्य विरुद्धं पूर्णरूपेण युद्धं आरभते तर्हि उभयपक्षेभ्यः महतीं हानिः भविष्यति, देशस्य उत्तरसीमायां लक्षशः इजरायल-देशवासिनां विस्थापनं च भविष्यति इति समाचारानुसारं नेतन्याहू इत्यनेन पूर्वं उक्तं यत् सः इजरायल्-लेबनान-सीमायां "व्यापकं शक्तिशालीं च अभियानं" आरभेत इति ।
"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायल्-रक्षासेनाभिः १५ दिनाङ्के पुष्टिः कृता यत् विस्तृत-अनुसन्धानानन्तरं उत्तर-गाजा-पट्टिकायां इजरायल-सेनायाः वायु-आक्रमणे इजरायल-निरोधितत्रयस्य "अप्रत्यक्षरूपेण" "संभावना" "हता" इति गतवर्षस्य नवम्बर् १० दिनाङ्के। इजरायलसैन्येन उक्तं यत् अशुद्धगुप्तचरसूचनाकारणात् इजरायलसैन्यं न जानाति यत् ते सुरङ्गमध्ये धारिताः सन्ति इति।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के जेबलिया-नगरस्य एकस्मिन् सुरङ्गे इजरायल्-देशस्य त्रयाणां निरोधितानां शवः ज्ञात्वा तदनन्तरं इजरायल-सेना त्रयाणां मृत्योः कारणस्य अन्वेषणं प्रारब्धवान् (उपरि)
प्रतिवेदन/प्रतिक्रिया