समाचारं

राष्ट्रिय टेबलटेनिसस्य शीर्षस्थः धनी द्वितीयपीढी : २९ वर्षीयः झू युलिंग् तस्याः पिता च, सिचुआन्-नगरस्य सर्वाधिकधनवान् पुरुषः, एषः परिवारः एतावत् प्रेरणादायकः अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्भवतः, टेबलटेनिसस्य सर्वेषु क्रीडासु शीर्षसमृद्धानां द्वितीयपीढीनां सर्वाधिकं संख्या अस्ति उदाहरणार्थं, लिआङ्ग जिंगकुनस्य पिता हेबेईनगरे कोयलाउद्योगस्य प्रमुखः अस्ति, तथा च चेन् मेङ्गस्य परिवारः किङ्ग्डाओनगरे सर्वथा धनिकः अस्ति, यस्याः... family is in shanghai अत्र कम्पनयः, अखाडाः च सन्ति ।

परन्तु यदा द्वितीयपीढीयाः सर्वाधिकशक्तिशालिनः राष्ट्रिय टेबलटेनिसक्रीडकस्य विषयः आगच्छति तदा तत् २९ वर्षीयायाः झू युलिंग् इति भवितव्यम् इति मीडिया-सञ्चारमाध्यमानां अनुसारं तस्याः पारिवारिकव्यापारस्य मूल्यं दश-अर्ब-रूप्यकाणि अस्ति सिचुआन् मध्ये पुरुषः ।

अद्य २९ वर्षीयायाः झू युलिंग् इत्यस्याः पितुः च विषये वदामः, यः सिचुआन्-नगरस्य व्यापारिकः नेता अस्ति ।

अध्यायः १ : क्रीडायां पुनरागमनस्य अवसरः

२०२४ तमे वर्षे ग्रीष्मर्तौ सूर्यः चञ्चल-नगरे मकाऊ-नगरे प्रकाशते । अस्मिन् विशेषे वर्षे डब्ल्यूटीटी मकाऊ चॅम्पियनशिपः यथानिर्धारितं आयोजितम्, यत्र विश्वस्य सर्वेभ्यः टेबलटेनिस्-मास्टराः आकर्षिताः आसन् । सार्धचतुर्वर्षेभ्यः अन्तर्राष्ट्रीयक्षेत्रात् दूरं स्थितायाः झू युलिङ्ग् इत्यस्याः कृते एषा स्पर्धा न केवलं स्पर्धा, अपितु पुनः स्वं सिद्धयितुं अवसरः अपि अस्ति

महिलानां एकलक्रीडायां पूर्वविश्वस्य प्रथमक्रमाङ्कस्य झू युलिङ्ग् इत्यस्याः शारीरिककारणात् २०२० तमे वर्षे क्रमेण जनदृष्ट्या बहिः क्षीणः अभवत् । तथापि सा कदापि टेबलटेनिस्-क्रीडायाः प्रेम्णः न त्यक्तवती । चीनदेशस्य मकाऊ-नगरस्य स्थायीनिवासी इति नाम्ना झू युलिङ्ग् मकाऊ-चैम्पियनशिप्-क्रीडायाः वाइल्ड्-कार्ड् सफलतया प्राप्तवान् । अन्तर्राष्ट्रीयक्षेत्रे पुनरागमनस्य एषः बहुमूल्यः अवसरः इति निःसंदेहम् ।

यस्मिन् क्षणे सा क्षेत्रे स्थिता, तस्मिन् क्षणे कालः कालान्तरे गतः इव आसीत् । परिचितं स्थलं, प्रेक्षकाणां तालीवादनं, द्रुतगत्या परिभ्रमन्तः टेबलटेनिसकन्दुकाः च सर्वे तस्याः मनसि अनन्तस्मृतयः, भावाः च उद्दीपयन्ति स्म । यद्यपि सा जानाति स्म यत् तस्याः कनिष्ठभगिनी वाङ्ग मन्युः श्रेष्ठा अस्ति तथापि सा सर्वं कृत्वा अस्य क्रीडायाः प्रत्येकं क्षणं आनन्दयितुं निश्चितवती ।

अध्यायः २ : कनिष्ठभगिन्या सह अन्यः सम्मुखीकरणम्

११ सितम्बर् दिनाङ्के महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां झू युलिङ्ग्-इत्यनेन स्वस्य पुरातन-प्रतिद्वन्द्वी ओलम्पिक-विजेता वाङ्ग-मान्यु-इत्यस्य आरम्भः कृतः । एतत् तेषां मध्ये अन्यत् द्वन्द्वयुद्धम् अस्ति यदा अन्तिमवारं तेषां मिलनं तदा आसीत् यदा झू युलिंग् अन्तिमवारं अन्तर्राष्ट्रीयस्पर्धायां भागं गृहीतवान् । कालः उड्डीयते, अधुना पुनः तौ मिलितवन्तौ, येन जनाः अतीव भावुकाः भवन्ति ।

क्रीडायाः आरम्भानन्तरं वाङ्ग मन्युः स्वस्य उत्तमेन बैकहैण्ड् कौशलेन शीघ्रमेव उपक्रमं कृत्वा प्रथमं क्रीडां ११:५ इति समये सहजतया जित्वा । यद्यपि झू युलिङ्ग् अनुभवी अस्ति तथापि वाङ्ग मन्यु इत्यस्य प्रबलस्य आक्रामकतायाः सम्मुखे सा किञ्चित् अशक्तः इव दृश्यते । द्वितीयक्रीडायां झू युलिंग् कन्दुकस्य अवरोहणबिन्दुं परिवर्त्य बल्लेबाजीलयं समायोजयित्वा वाङ्ग मन्युः कृते कष्टं जनयितुं प्रयत्नं कृतवान् परन्तु तस्य प्रभावः अल्पः एव अभवत् ।

यथा यथा क्रीडा तृतीयक्रीडायां प्रविष्टा तथा तथा वाङ्ग मन्यु इत्यस्य प्रदर्शनं अधिकं स्थिरं जातम्, झू युलिंग् इत्यस्य कृते बहवः अवसराः न त्यक्ताः, अन्ततः ११:६ इति समये विजयस्य मुद्रणं कृतवान् यद्यपि सा क्रीडां हारितवती तथापि झू युलिङ्ग् इत्यस्य मनोदशा सुदृढा आसीत् । सा मैच-उत्तर-साक्षात्कारे अवदत् यत् - "एषा स्पर्धा अतीव अद्भुता अनुभूयते। अस्मिन् सप्ताहे विश्वस्य उत्तम-क्रीडकैः सह भवितुं एतादृशः आशीर्वादः अस्ति।"

अध्याय 3: धनिकतमस्य पुत्री

झू युलिंगस्य पिता प्रसिद्धः झू जिजुन् अस्ति सः एकः उत्कृष्टः उद्यमी अस्ति यत् सः स्वस्य गहनव्यावसायिकज्ञानेन, समृद्धेन उद्योगस्य अनुभवेन च उच्चस्तरीय-फ्लैश-स्मृति-चिप्स-क्षेत्रे उल्लेखनीय-उपार्जनानि कृतवान् अस्ति तथा च एकदा सिचुआन्-नगरस्य सर्वाधिक-समृद्धः पुरुषः अभवत् ।

झू जिजुन् नानजिंगविश्वविद्यालयस्य वायुयानशास्त्रस्य अंतरिक्षयानस्य च यांत्रिकविद्युत्इञ्जिनीयरिङ्गविद्यालयात् स्नातकपदवीं प्राप्तवान्, अभियांत्रिकीविषये डॉक्टरेट्पदवीं च प्राप्तवान् झू जिजुन् इत्यनेन २०१५ तमे वर्षे मियान्यांगनगरे सिचुआन् डौची टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्थापना कृता, या उच्चस्तरीयफ्लैश मेमोरी चिप्स् इत्यस्य अनुसन्धानं विकासं, परीक्षणं, सामूहिकं उत्पादनं, विक्रयणं च समर्पिता अस्ति कम्पनीयाः स्थापनायाः अनन्तरं झू जिजुन् इत्यनेन दलस्य नेतृत्वं कृत्वा अनुसन्धानविकासयोः समर्पणं कृत्वा घरेलुअन्तरालानि पूरयित्वा विदेशीयब्राण्ड्-एकाधिकारं भङ्गयित्वा अनेकानि प्रमुखाणि सफलतानि प्राप्तानि

झू जिजुन् प्रौद्योगिकी नवीनतायां औद्योगिकविकासे च उत्कृष्टयोगदानस्य कृते "२०१७ सिचुआन उत्कृष्टनिजी उद्यमी" वर्षस्य व्यक्तिपुरस्कारं प्राप्तवान्, यत् उद्योगे तस्य महत्त्वपूर्णं स्थितिं प्रभावं च दर्शयति

अध्यायः ३ : झू युलिङ्ग् सूचीकृतं कम्पनीं चालयितुम् इच्छति परन्तु बास्केटबॉलक्रीडा अपि करोति

कतिपयवर्षेभ्यः स्पर्धायाः विरामं कृत्वा झू युलिङ्ग् न स्थगितवान् । सा न केवलं पारिवारिकव्यापारं स्वीकृतवती, अपितु टेबलटेनिस्-क्रीडायाः प्रचारार्थं समर्पिता, विश्वविद्यालयस्य अध्यापिकारूपेण च कार्यं कृतवती । एतेषां अनुभवानां कारणात् तस्याः जीवनं अधिकं रङ्गिणं जातम्, टेबलटेनिस्-क्रीडायाः बहिः नूतनाः सम्भावनाः अपि अन्वेष्टुं शक्नुवन्ति स्म ।

एकस्मिन् साक्षात्कारे झू युलिङ्ग् इत्यनेन स्पष्टतया उक्तं यत् "यद्यपि अहं स्पर्धां त्यक्तवान् तथापि मम जीवनस्य अनुभवः न स्थगितः। अहं निरन्तरं स्वस्य विस्तारं कुर्वन् अस्मि, स्वस्य कृते अधिकानि सम्भावनानि अन्विष्यामि च सा अपि अवदत् यत् सा अनेके जनान् मिलितवती ये तस्याः साहाय्यं कृतवन्तः गतकेषु वर्षेषु मया बहवः निष्कपटाः मित्राणि प्राप्तानि, मम जीवनस्य प्रत्येकं पदं व्यर्थं न जातम् इति अहं अनुभवामि ।

यदा पृष्टं यत् अग्रिमे समये ते कदा न्यायालये मिलन्ति तदा झू युलिंग् इत्यनेन आङ्ग्लभाषायां हास्यं कृत्वा प्रतिक्रिया दत्ता यत् "को जानाति?"

अस्मिन् समये झू युलिंग् इत्यस्याः सहभागिता अन्तर्राष्ट्रीयक्षेत्रे पुनरागमनस्य संकेतः न, अपितु स्वस्य कृते अवसरः एव। सा आशास्ति यत् अस्याः स्पर्धायाः माध्यमेन सा टेबलटेनिस-क्रीडायाः प्रेम्णः अनुरागं च पुनः आविष्कर्तुं शक्नोति इति सा अपि आशास्ति यत् सा स्वस्य अनुभवस्य उपयोगेन अधिकान् जनान् स्वप्नानां अनुसरणं कर्तुं प्रेरयिष्यति, कदापि न त्यजति च।

आगामिषु दिनेषु झु युलिंग् पुनः अन्तर्राष्ट्रीयक्षेत्रे दृश्यते वा इति सा असंख्यजनानाम् हृदयेषु आदर्शः, आख्यायिका च अभवत् तस्याः दृढता, परिश्रमः, साहसं च प्रत्येकं स्वप्न-अनुसरणं सदैव अग्रे गन्तुं प्रेरयिष्यति |