समाचारं

openai स्वस्य "मूल अभिप्रायात्" व्यभिचरति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओपनएआई सीईओ अल्टमैन

ifeng.com technology news 16 सितम्बर दिनाङ्के बीजिंगसमये अमेरिकी "business insider" पत्रिकायाः ​​रविवासरे एकः लेखः प्रकाशितः यत् openai मूलतः कृत्रिमबुद्धेः सुरक्षितविकासाय समर्पिता अलाभकारी संस्था आसीत् तथापि यथा यथा कम्पनीयाः ai प्रौद्योगिकी भवति more and more powerful, it comes from अधिकाधिकनिवेशकानां धनेन स्वस्य मूलमिशनात् विचलितुं आरब्धवान्, निवेशकानां हितं च मानवतायाः हितात् उपरि स्थापयति स्म

२०१५ तमे वर्षे सैम आल्टमैन् इत्यनेन एकेन उदात्तमिशनेन सह ओपनएआइ-इत्यस्य स्थापना कृता: सामान्यकृत्रिमबुद्धिः (agi) विकसितुं यत् "सर्वमानवजातेः लाभाय" भवितुम् अर्हति ।

एतत् कार्यं साधयितुं सः openai इति अलाभकारीसंस्थारूपेण स्थापितवान् । परन्तु यथा यथा कम्पनी एजीआई (मानववत् तर्कः) विकासस्य समीपं गच्छति, उत्साहिताः निवेशकाः च तस्मिन् धनं पातयन्ति, केचन चिन्तयन्ति यत् अल्ट्रामैन् स्वस्य मिशनस्य "सर्वमानवजातेः लाभाय" भागं नष्टं करोति

एतत् परिवर्तनं क्रमिकं जातम्, अपरिहार्यं च दृश्यते।

२०१९ तमे वर्षे ओपनएआइ इत्यनेन कम्पनीयाः परिचालनस्य निधिं दातुं तस्याः अलाभकारीमिशनस्य सहायतायै च लाभार्थविभागस्य योजनस्य घोषणा कृता, परन्तु एतत् स्वस्य मूलदर्शनस्य प्रति सत्यं वर्तते तथा च निवेशकानां कृते उपलब्धं लाभं सीमितं करोति

“अस्माकं मिशनं प्रदातुं वयं पूंजीसंग्रहस्य क्षमतां वर्धयितुम् इच्छामः, तथा च वयं जानीमः यत् विद्यमानाः कानूनीसंरचनासु कोऽपि समीचीनसन्तुलनं न करोति” इति तदा openai अवदत् “अस्माकं समाधानं openai lp इत्येतत् लाभाय द्वयोः अपि करणीयम् तथा अलाभकारी।

openai

उपरिष्टात् एतत् चतुरं कदमः अस्ति यत् एआइ-प्रौद्योगिक्याः सुरक्षितरूपेण विकासस्य चिन्तां कुर्वतां कर्मचारिणां हितधारकाणां च सन्तुष्ट्यर्थं निर्मितं दृश्यते, तथैव ये कम्पनीं अधिकसक्रियरूपेण उत्पादानाम् विकासं विमोचनं च द्रष्टुम् इच्छन्ति।

परन्तु यथा यथा ओपनएआइ इत्यस्य लाभार्थक्षेत्रे धनं प्रवहति तथा च कम्पनीयाः अल्ट्रामैनस्य च प्रतिष्ठा दुर्गता भवति तथा तथा केचन जनाः असहजतां अनुभवितुं आरभन्ते।

आन्तरिकविमताः

गतवर्षे ओपनएआइ-मुख्यवैज्ञानिकः इलिया सुत्स्केवरः सहितः बोर्डसदस्याः संक्षेपेण सीईओ आल्ट्मैन्-इत्यस्य निष्कासनं कृतवन्तः यत् कम्पनी सुरक्षां प्राथमिकताम् अददात् इति चिन्तया अत्यधिकं आक्रामकरूपेण उत्पादान् विमोचयति इति। महत्त्वपूर्णनिवेशकस्य माइक्रोसॉफ्ट् इत्यस्य समर्थनेन आल्ट्मैन् शीघ्रमेव मुख्यकार्यकारीपदं पुनः आरब्धवान् ।

वस्तुतः openai इत्यस्य अन्तः कम्पनीयाः सांस्कृतिकाः दराराः पूर्वमेव उद्भूताः सन्ति ।

अस्मिन् वर्षे मेमासे ओपनएआइ-संस्थायाः प्रमुखौ शोधकर्तृद्वयं जान् लेइके, सुस्कोवो च स्वस्य त्यागपत्रस्य घोषणां कृतवन्तौ । युगलं कम्पनीयाः "hyper-alignment" दलस्य निरीक्षणं करोति, यस्य कार्यं भवति यत् कम्पनी agi सुरक्षितरूपेण विकसितं करोति, openai इत्यस्य मिशनस्य मूलसिद्धान्तः अति-संरेखणं एआइ-पदम् अस्ति यस्य उद्देश्यं एआइ-इत्यस्य मानवमूल्यानां सह संरेखणं भवति ।

तस्मिन् मासे अनन्तरं openai इत्यनेन सम्पूर्णं super alignment इति दलं विघटितम् । लेकः स्वस्य प्रस्थानानन्तरं x इत्यत्र अवदत् यत् दलं "वायुविरुद्धं नौकायानं" कुर्वन् आसीत् ।

"ओपनएआइ इत्येतत् सुरक्षा-प्रथम-एजीआई-कम्पनी भवितुमर्हति" इति सः अवदत् "जनरेटिव् एआइ-निर्माणं स्वभावतः खतरनाकं कार्यम् अस्ति, परन्तु ओपनएआइ इदानीं चञ्चल-उत्पादानाम् निर्माणे अधिकं केन्द्रितः अस्ति

ओपनएआइ-संस्थायाः पूर्वमुख्यवैज्ञानिकः सुस्क्वो

इदानीं इदं प्रतीयते यत् ओपनएआइ प्रायः स्वस्य परिवर्तनं सम्पन्नं कृत्वा "वेगेन गच्छति रूढिवादं च भङ्गयति" इति प्रौद्योगिकीविशालकायः अभवत् ।

अल्टमैन् गतसप्ताहे एकस्मिन् सत्रे कर्मचारिभ्यः अवदत् यत् कम्पनी आगामिवर्षे स्वस्य अलाभकारी-मातृपितृणां निदेशकमण्डलस्य नियन्त्रणं पातुं योजनां करोति यतोहि सा "कम्पनीयाः कृते इदानीं उत्तमं फिट् नास्ति" इति फॉर्च्यून-पत्रिकायाः ​​समाचारः।

मूल्याङ्कनस्य कारणेन संरचनायां परिवर्तनं भवति

रायटर्-पत्रिकायाः ​​शनिवासरे उक्तं यत् ओपनएआइ-इत्यनेन परिवर्तनीय-बाण्ड्-रूपेण अपरं ६.५ अरब-डॉलर्-निवेशः प्राप्तुं प्रवृत्तः अस्ति, येन कम्पनीयाः मूल्यं १५० अरब-डॉलर्-रूप्यकाणि भवति परन्तु विषये परिचिताः जनाः अवदन् यत् एतत् मूल्याङ्कनं द्वयोः शर्तयोः उपरि निर्भरं भविष्यति : openai इत्यस्य विद्यमानं निगमसंरचनं पलटयितुं निवेशकानां उपरि लाभस्य सीमां प्रतिबन्धान् परित्यक्तुं आवश्यकता वर्तते।

अस्य वित्तपोषणचक्रस्य विवरणं दर्शयति यत् openai इति शोध-आधारितं अलाभकारी संस्था परिवर्तनयात्रायां कियत् दूरं आगता अस्ति । स्वस्य महत् एजीआई अनुसन्धानविकासस्य वित्तपोषणार्थं अधिकं निवेशं आकर्षयितुं ओपनएआइ संरचनात्मकपरिवर्तनं कर्तुं इच्छति ।

ओपनएआई इत्यनेन स्वस्य अलाभकारीसंरचनायाः लाभार्थं जनलाभनिगमरूपेण परिवर्तनस्य विषये वकिलैः सह चर्चा कृता, यत् एन्थ्रोपिक्, xai इत्यादिभिः प्रतियोगिभिः उपयुज्यमानानाम् संरचनानां सदृशम् इति विषये परिचिताः जनाः अवदन्। यदि पुनर्गठनं विफलं भवति तर्हि ओपनएआइ इत्यनेन निवेशकैः सह स्वस्य मूल्याङ्कनस्य पुनर्वार्तालापः करणीयः भविष्यति यत् तस्य भागाः यस्मिन् मूल्ये परिवर्तिताः भविष्यन्ति इति निर्धारयितुं शक्नोति, यत् न्यूनं भवितुम् अर्हति

कम्पनीसंरचने एतादृशः मौलिकः परिवर्तनः भविष्यति वा इति अस्पष्टम्। लाभस्य सीमा openai इत्यस्य लाभार्थविभागे निवेशकानां कृते सम्भाव्यप्रतिफलं सीमितं करोति, एतां सीमां हृत्वा प्रारम्भिकनिवेशकानां कृते अधिकं लाभं प्राप्स्यति

परन्तु ओपनएआइ इत्यस्य शासनस्य विषये अपि प्रश्नान् उत्थापयितुं शक्नोति, तस्य अलाभकारीमिशनात् प्रस्थानस्य च विषये अपि प्रश्नान् उत्थापयितुं शक्नोति । openai इत्यनेन पूर्वं उक्तं यत् लाभस्य सीमा "शुद्धलाभस्य अधिकतमीकरणे ध्यानं न दत्त्वा व्यावसायिकीकरणस्य, सुरक्षायाः, स्थायित्वस्य च सन्तुलनं कृत्वा एजीआई इत्यस्य अनुसन्धानं, विकासं, परिनियोजनं च कर्तुं प्रोत्साहयितुं" स्थापिता

ओपनएआइ इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् कम्पनी "सर्वमानवतायाः लाभाय एआइ-निर्माणे" केन्द्रीकृता अस्ति, तथा च स्वस्य अलाभकारी-मूल-कम्पनीयाः निदेशकमण्डलेन सह कार्यं निरन्तरं कुर्वती अस्ति "अलाभकारी अस्माकं मिशनस्य मूलं वर्तते, अग्रे अपि अस्तित्वं प्राप्स्यति" इति ओपनएआइ-प्रवक्ता अवदत् । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।