समाचारं

आत्त! ज़ी लोङ्गजी इत्यनेन २०२६ तमे वर्षे ताइनान्-नगरस्य मेयरपदार्थं निर्वाचनं कर्तुं स्वस्य अभिप्रायः प्रकटितः यत् सः निर्वाचितस्य अनन्तरं केवलं ४ वर्षाणि यावत् कार्यं करिष्यति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमे वर्षे ताइनान्-नगरस्य मेयरः को भविष्यति इति युद्धे पूर्वमेव धूमस्य गन्धः अस्ति, नीलवर्णः वा हरितः वा, तस्य कृते डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य प्रतिनिधिः लिन् जुन्क्सियन्, चेन् टिङ्गफेइ च सक्रियरूपेण युद्धं कुर्वतः कुओमिन्टाङ्ग-नगरस्य नागरिकः झी लोङ्गजी १५ दिनाङ्के कार्यक्रमे स्वस्य उम्मीदवारीं प्रकटितवान्, निर्वाचितस्य अनन्तरं सः केवलं ४ वर्षाणि यावत् कार्यं करिष्यति, ४ वर्षेषु ८ वर्षाणि निर्माणं सम्पन्नं करिष्यति इति च बोधितवान्

ज़ी लोङ्गजी इत्यनेन उक्तं यत् यदि सः तैनान्-नगरस्य मेयरः निर्वाचितः भवति तर्हि अपि सः तदेव चतुर्वर्षं यावत् सेवां करिष्यति यतोहि सः एतत् नगरं बहुकालं यावत् दृष्टवान् । सः एकदा तस्मिन् समये तैनान्-नगरस्य मेयरः आसीत् लाइ किङ्ग्डे इत्यस्मै पृष्टवान् यत् सः किमपि निर्माणं कृतवान् वा इति? यावत् सः सार्वजनिकरूपेण उक्तवान् तावत् सः तत्क्षणमेव राजीनामा दास्यति, लाई किङ्ग्डे अपि प्रतिक्रियाम् अपि न दत्तवान् ।

ज़ी लोङ्गजी अग्रे अवदत् यत् चतुर्मासानां अनन्तरं डीपीपी-पक्षेण २०१४ तमे वर्षे लाई किङ्ग्डे इत्यस्य पुनर्निर्वाचनार्थं नामाङ्कनं कृतम् । लाइ चिङ्ग्-ते इत्यस्य प्रथमं राजनैतिकमतं ताइनान्-नगरस्य नागरिकेभ्यः आसीत् यत् "सः विगतचतुर्वर्षेभ्यः योजनां कुर्वन् अस्ति, आगामिषु चतुर्षु वर्षेषु अस्माकं ताइनान् महतीं प्रगतिम् करिष्यति" इति ज़ी लोङ्गजी इत्यनेन उक्तं यत् एकं नगरं, एकः मेयरः च चतुर्वर्षेभ्यः योजनां कुर्वन्ति, ते सर्वे पुनः निर्वाचितः भवितुम् इच्छन्ति। अत एव सः प्रस्तावितवान् यत् केवलं ४ वर्षाणि यावत् एव तत् कर्तव्यम् इति। सः निर्वाचितमात्रेण कार्याणि कर्तुं आरब्धवान् अन्यस्य ४ वर्षाणि अपव्ययस्य आवश्यकता नास्ति। सः चतुर्वर्षेषु अष्टवर्षनिर्माणं सम्पन्नं कर्तुम् इच्छति, सः अवश्यमेव दिवारात्रौ कार्यं करिष्यति । xie longjie इत्यनेन अपि बोधितं यत् यदि भवान् तस्मै ४ वर्षाणि ददाति तर्हि सः भवन्तं ४० वर्षाणि यावत् तस्य स्मरणं करिष्यति।

जनपक्षस्य प्रतिनिधिः झाङ्ग किकाई इत्यनेन उक्तं यत् जनदलस्य अधिकांशजना: ज़ी लॉन्गजी इत्यस्य समर्थनं करिष्यन्ति, यः अतीव उत्तमः प्रतिभा अस्ति; .

सितम्बरमासस्य आरम्भे द्वीपे एकया मतदानसंस्थायाः अनेकाः प्रमुखाः नीलवर्णीयः हरितवर्णीयः च उम्मीदवाराः इति मतदानं कृतवती यत् ज़ी लोङ्गजी अस्थायीरूपेण उपपत्नी चेन् टिंग् इत्यस्य पृष्ठतः भवितुं अतिरिक्तं लिन् जुन्क्सियन् अथवा वाङ्ग इत्यस्य विरुद्धं किञ्चित् अग्रे आसीत् डिंग्यु, यत् द्वीपे जनमतं प्रेरितवान् ।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्