समाचारं

तियानफू नवीनदृष्टिः丨मध्यशरदमहोत्सवः, “मलं खादितुम्” चन्द्रं गच्छामः ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवे पूर्णचन्द्रं दृष्ट्वा चन्द्रमाकं खादितुं सामान्यं भवति, परन्तु किं भवन्तः जानन्ति यत् चन्द्रस्य मृत्तिका इदानीं “उच्चप्रौद्योगिकीयुक्तं कठिनभोजनम्” अस्ति!यदा आर्मस्ट्रांग् चन्द्रे स्वपदचिह्नानि त्यक्तवान् तदा आरभ्य चन्द्रात् "स्थानीयविशेषताः" क्रमशः पुनः आनयन्तः चाङ्ग-५, चाङ्ग-६ च मिशनं यावत् चन्द्रस्य रहस्यमयं द्वारं उद्घाट्यते अस्माकं देशस्य "चन्द्र-अन्वेषण-परियोजनया" आविष्कृतायां चन्द्र-मृत्तिकायां "गुआंगहान-महलस्य" रहस्यानि सन्ति, येन वैज्ञानिकाः तस्य आकांक्षां जनयन्तिसौभाग्येन सिचुआन् इत्यस्मै अपि अस्य "स्थानीयस्य उत्पादस्य" अल्पभागः चन्द्रात् प्राप्तः!
सिचुआन न्यूज इत्यस्य अनुसारं सुपर मून चित्राणि
चन्द्रमृत्तिका ब्रह्माण्डस्य रहस्यं प्रकाशयति बहुमूल्यं साक्षी अस्ति यद्यपि सा अर्धसोयाबीनवत् विशाला अस्ति तथापि तया आघातः प्रभावः च विशालः भवति।
अस्मिन् वर्षे राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य चन्द्र-अन्वेषण-वायु-अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रेण (चन्द्र-नमूना-प्रबन्धन-कार्यालयेन) चन्द्र-वैज्ञानिक-संशोधन-नमूनानां सप्तम-समूहस्य "ऋण-अनुप्रयोग-समीक्षा-समागमः" आयोजितः, तथा च १३ वैज्ञानिक-संशोधन-संस्थानां कृते ८२९३.५ मि.ग्रा.चन्द्र-मृदा-नमूनानां वितरणं कृतम् चेङ्गडु प्रौद्योगिकी विश्वविद्यालय ranked in. पृथिव्याः ग्रहविज्ञानस्य च विद्यालयस्य ग्रहविज्ञानस्य अन्तर्राष्ट्रीयसंशोधनकेन्द्रस्य सहायकसंशोधकस्य पाङ्ग रुन्लियनस्य दलेन त्रयाणां चाङ्ग'ए-५ चन्द्रप्रत्यागमनस्य नमूनानां कृते अनुमोदनं कृतम्, यत्र एकः १७ मिग्रा चन्द्रमृदाचूर्णप्रकाशपत्रः, द्वौ ५० मिग्रा चन्द्रमृदा च सन्ति samples., a total of 117 mg. वर्तमान समये शोधदलेन उल्कापिण्डानां विविधपक्षेषु उत्तमं वैज्ञानिकसंशोधनपरिणामं प्राप्तम्, यत्र चन्द्रस्य उल्कापिण्डाः, चन्द्रस्य पुनरागमनस्य नमूनानि, चन्द्रस्य उत्पत्तिविकासस्य संख्यात्मकं अनुकरणं, मंगलग्रहस्य तियानवेन्-१ दूरसंवेदनपरिचयदत्तांशस्य व्याख्या च सन्ति
चेङ्गडु प्रौद्योगिकीविश्वविद्यालयेन अनुमोदितानां चाङ्ग'ए-५ चन्द्रनमूनानां सप्तमस्य बैचस्य त्रीणि चित्राणि, चेङ्गडु प्रौद्योगिकीविश्वविद्यालयस्य वीचैट् आधिकारिकलेखानुसारम्
चन्द्रमृदायां ५० मिलिग्रामस्य लघुखण्डे चीनदेशस्य जनानां सहस्रवर्षेभ्यः आकाशं प्रति उड्डयनस्य स्वप्नः दृश्यते ।यदि गणना तावत् सटीकं न भवति तर्हि ५० मिग्रा एकस्य गोल्यस्य भारः भवितुम् अर्हति यदि वयं पश्चात् पश्यामः गणनां च कुर्मः तर्हि युतु २ इत्यस्य चन्द्रे गतस्य सञ्चितस्य दूरस्य ५०० मीटर् चिह्नं भङ्गयितुं ६०० दिवसाः यावत् समयः स्यात् चाङ्ग'ए इत्यस्य चन्द्रं प्रति उड्डयनस्य मिथ्यातः आरभ्य चीनदेशीयाः जनाः सहस्रवर्षेभ्यः आकाशं प्रति उड्डयनस्य स्वप्नं पश्यन्ति ।
चन्द्रात् प्राप्ताः "देशीयाः उत्पादाः" अक्षयवैज्ञानिकसंशोधनसम्पदां सन्ति ।भवन्तः चन्द्रस्य निर्माणं विकासं च अन्वेष्टुं शक्नुवन्ति, तथैव चन्द्रस्य अन्येषां आकाशपिण्डानां च यथा सूर्यस्य पृथिव्याः च सम्बन्धं अन्वेष्टुं शक्नुवन्ति, दुर्लभं संसाधनं अपि अन्वेष्टुं शक्नुवन्ति - हीलियम ३ अपोलो चन्द्रारोहणकार्यक्रमात् प्रत्यागतानां आँकडानां विश्लेषणेन चन्द्रे हीलियम ३ संसाधनानाम् कुलमात्रा १० लक्षटनतः ५० लक्षटनपर्यन्तं आश्चर्यजनकरूपेण प्राप्ता अस्ति, यदा तु पृथिव्यां सिद्धाः हीलियम ३ संसाधनाः तस्मात् न्यूनाः सन्ति ५०० किलोग्रामः ।
"अमूल्यमृत्तिका" विषये शोधं शनैः शनैः चन्द्रस्य रहस्यं उद्घाटयिष्यति। २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं राष्ट्रिय-अन्तरिक्ष-प्रशासनेन १३१ घरेलुसंशोधनदलेभ्यः कुलम् ८५.४८ ग्रामस्य चाङ्ग'ए-५ चन्द्रनमूनानां ७ बैचः निर्गताः, तथा च मूलभूतभौतिकगुणानां, सामग्रीसंरचनायाः, विलम्बितज्वालामुखीनां च विषये १०० तः अधिकाः वैज्ञानिकपत्राणि निर्मिताः चन्द्रस्य नमूनानि क्रियाकलापाः, तथैव चन्द्रपृष्ठस्य अन्तरिक्षस्य मौसमस्य, हाइड्रोक्सिलजलस्य च पक्षाः, चन्द्रस्य वैज्ञानिकज्ञानस्य अन्तरालं पूरयन्ति । अनेकाः वैज्ञानिकसंशोधनसिद्धयः वैश्विकं ध्यानं आकर्षितवन्तः : चन्द्रस्य मृदानमूनानां निर्माणस्य आयुः निर्धारयित्वा ते चन्द्रस्य ज्वालामुखीक्रियाकलापस्य समाप्तेः प्रायः ८० कोटिवर्षेभ्यः विलम्बं कृतवन्तः चीनीयवैज्ञानिकाः अपि प्रथमवारं चन्द्रे षष्ठं नूतनं खनिजं आविष्कृतवन्तः , "चाङ्ग'ए पाषाण" इति नाम । अगस्तमासस्य २७ दिनाङ्के चीनीयविज्ञानस्य निङ्गबो-संस्थायाः सामग्रीविज्ञानसंस्थायाः वैज्ञानिकसंशोधनदलेन स्वस्य शोधपरिणामानां घोषणा कृता यत् १ टनचन्द्रमृत्तिकायाः ​​उपयोगेन जलस्य निर्माणं भवति यत् ५० जनानां कृते एकदिनस्य कृते पोषणं कर्तुं शक्नोति
चीनीजनाः "स्वर्गस्य" अन्वेषणं कदापि न त्यक्तवन्तः, विशेषतः सिचुआन्-जनाः ।
२१०० वर्षाणाम् अधिककालपूर्वं सिचुआन्-नगरस्य एकः निवासी यः "सर्वशक्तिमान्" आसीत् सः अद्यापि प्रत्येकं चीनदेशं प्रभावितं करोति । पाश्चात्यहानवंशस्य लोकखगोलशास्त्रज्ञः लुओ क्षियाहोङ्गः "तैचुपञ्चाङ्गस्य" निर्माणं कृतवान्, यत् चीनीयपञ्चाङ्गस्य संरचनां निर्णायकरूपेण प्रभावितं कृतवान्, सः हन्टियनसिद्धान्तस्य स्थापनां कृतवान्, येन "ब्रह्माण्डस्य उत्पत्तिः" इति प्राचीनचीनीसिद्धान्तस्य नवीनता अभवत्
एकविंशतिशतके द्विवारं आकाशं प्रति उड्डीयमानः सिचुआन्-नगरस्य निवासी इतिहासे अभिलेखितः भवितुम् अर्हति । २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य १६ दिनाङ्के प्रातःकाले चेङ्गडु-नगरस्य अन्तरिक्षयात्री ये गुआङ्गफुः शेन्झोउ १३ मानवयुक्तेन अन्तरिक्षयानेन सह अन्तरिक्षं प्रविश्य प्रथमा अन्तरिक्षयात्राम् आरब्धवान् । २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के ये गुआङ्गफू इत्यनेन पुनः शेन्झोउ १८ मानवयुक्तं विमानयानं कृत्वा सेनापतित्वेन कार्यं कृतम् । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्कपर्यन्तं ये गुआङ्गफू-नगरं कुलम् ३२४ दिवसान् यावत् कक्षायां वर्तते, येन अभिलेखः स्थापितः ।
शेन्झौ १८ अन्तरिक्षयात्री ये गुआंगफू इत्यस्य अन्तरिक्षस्थानकस्य विधानसभायाः बहिः कार्यं कुर्वन्तः छायाचित्रं बीजिंग एयरोस्पेस् उड्डयननियन्त्रणकेन्द्रे २८ मे दिनाङ्के गृहीतम्/सिन्हुआ न्यूज एजेन्सी रिपोर्टरः ली जी
स्वर्गस्य पृथिव्याः च मध्ये रिले कृत्वा सिचुआन्-नगरस्य वैज्ञानिकाः चन्द्रात् मृत्तिकाम् आदाय अन्वेषणस्य नूतनं चक्रं आरब्धवन्तः ।
पाङ्ग रुन्लियान् २०१९ तमे वर्षे नानजिंगविश्वविद्यालयात् पीएचडी-पदवीं प्राप्तवती, चीनीयविज्ञान-अकादमी-स्थले भू-रसायन-संस्थायाः उत्तर-डॉक्टरेट्-सहकारिणी अस्ति . पाङ्ग रुन्लियन् इत्यनेन उक्तं यत् अस्मिन् समये चन्द्रात् "देशीय-उत्पादानाम्" सम्मुखे प्रभाव-उच्च-दाब-खनिजानां तथा प्रभाव-वाष्पीकरण-सघनीकरण-प्रभावयोः विषये शोधः क्रियते, ये सम्प्रति सम्बन्धित-संशोधनेषु उष्ण-विषयाः सन्ति "आकाशपिण्डानां मध्ये टकरावस्य, गहनग्रहसामग्रीणां रचनासंरचनायाः च अवगमनाय उच्चदाबधातुनां अध्ययनस्य महत् महत्त्वम् अस्ति। यदि आविष्कृतं भवति तर्हि प्राकृतिकसामग्रीणां विषये अस्माकं अवगमनं बहु विस्तृतं भविष्यति।
चन्द्रे अवतरणं चीनीयपौराणिककथाभ्यः निर्मितः महान् देशस्य अन्तरिक्षस्वप्नः अस्ति ।"चाङ्ग'ए", "जेड रेबिट्" तथा "मैग्पाई सेतु"... पीतवर्णीयकागजात् भव्यकल्पनायाश्च बहिः आगताः, तथा च चीनीय-अन्तरिक्षयात्रिकाणां "स्वर्गस्य" अनुसरणं कृत्वा अतीतं भविष्यं च संयोजयितुं, तथा च पृथिव्याः अधः भवतु——
१९९१ तमे वर्षे चीनीय-वायु-अन्तरिक्ष-विशेषज्ञाः चन्द्र-अन्वेषण-परियोजनायाः आरम्भस्य प्रस्तावम् अयच्छन्;
२००० तमे वर्षे मम देशे प्रथमवारं "china's aerospace" इति श्वेतपत्रं प्रकाशितम्;
२००४ तमे वर्षे जनवरीमासे २३ दिनाङ्के चीनदेशस्य चन्द्रानुसन्धानपरियोजना (चाङ्ग’ए परियोजना इति अपि ज्ञायते) आधिकारिकतया प्रारब्धा;
अस्मिन् वर्षे "चाङ्ग'ए परियोजना" इत्यस्य २० वर्षाणि पूर्णानि सन्ति ।
चीनस्य प्रथमचन्द्र-अन्वेषण-उपग्रहात्, चाङ्ग'ए-१, क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे उड्डीयमानात्, चाङ्ग'-३ पर्यन्तं तथा चन्द्रस्य मारे इम्ब्रियमस्य वायव्यदिशि प्रथमचन्द्ररोवरस्य युतु-१ मृदु-अवरोहणं कृत्वा चाङ्ग' यावत् । e-5 and chang'e-6 खननं पुनरागमनं च...परिक्रमणं, पतनं, पुनरागमनं च चन्द्र अन्वेषणस्य त्रयीयां "नवदिनेषु चन्द्रं आच्छादनं" इति स्वप्नं लिखितम्।
"चाङ्गः अमृतं चोरयित्वा पश्चात्तापं कुर्यात्, तस्याः हृदयं प्रतिरात्रं नीलसमुद्रेण नीलगगनेन च पूरितं भविष्यति, "चाङ्ग'ए" इदानीं एकाकी नास्ति।२०२० तमे वर्षे चाङ्ग'ए-५ इत्यनेन चन्द्रस्य दूरतः "मृदाया: नमूनानि" गृहीताः, येन ४४ वर्षेषु प्रथमवारं मनुष्याः चन्द्रस्य नमूनानि प्राप्तवन्तः; चन्द्रस्य दूरभागः ।
जून-मासस्य ३ दिनाङ्के चाङ्ग'ए-६ इत्यनेन वहितः "मोबाइल-कॅमेरा" स्वायत्ततया गतः, लैण्डर-आरोही-वाहनस्य च छायाचित्रं गृहीत्वा पुनः प्रेषितवान् इति राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य सूचना अस्ति
चन्द्रमृदा पृथिवीमृदा च रचनाभेदः कः ? चन्द्रपृष्ठे मृत्तिका अग्रभागे मृत्तिका च का भेदः ।चाङ्ग'ए-६ मिशनस्य मुख्यः डिजाइनरः हू हाओ इत्यनेन उक्तं यत् नमूनाकरणप्रक्रियायां अग्रे पार्श्वे चन्द्रस्य मृत्तिका तुल्यकालिकरूपेण सूक्ष्मा शिथिला च भवति, पृष्ठभागे तु किञ्चित् चिपचिपा, समुच्चययुक्ता च इति ज्ञातम् नमूनानां अध्ययनेन चन्द्रस्य दूरभागे अद्वितीयभूवैज्ञानिकसंरचनानां भौतिकसंरचनानां च भेदाः प्रकाशयितुं साहाय्यं भविष्यति, तथा च चन्द्रस्य भूवैज्ञानिकविकास-इतिहासस्य अधिकव्यापकबोधः प्राप्यते
मानवीय अन्वेषणेन "चन्द्रस्य रहस्यस्य" समाधानं भवति ।
प्रतिवेदन/प्रतिक्रिया