समाचारं

xingtu financial इत्यस्य सहायककम्पनी nebula digital इत्यनेन प्रौद्योगिकीवित्तीयसंस्थाभ्यः "topology award" इति पुरस्कारः प्राप्तः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के २०२४ तमे वर्षे वित्तीयसङ्घस्य चीनवित्तीयउद्योगस्य वार्षिकसम्मेलने ज़िंग्टु वित्तीयस्य सहायककम्पनी नेबुला डिजिटल इत्यनेन वित्तीयक्षेत्रे गहनतकनीकीबलस्य अभिनवप्रयोगस्य च कृते वैज्ञानिकप्रौद्योगिकीवित्तीयसंस्थानां कृते २०२४ तमे वर्षे "टोपोलॉजीपुरस्कारः" प्राप्तः तन्त्रज्ञान।

कथ्यते यत् "टोपोलॉजी पुरस्कारस्य" चयनं वित्तीय-उद्योगस्य विकासे केन्द्रितं भवति, प्रत्येकस्य वित्तीयसंस्थायाः "पञ्च प्रमुखलेखानां" कार्यान्वयनपरिणामेषु अन्वेषणप्रथेषु च केन्द्रितं भवति, तथा च "बैङ्किंग व्यापकपुरस्कारः" इति विभक्तः अस्ति बीमा व्यापकपुरस्कारः", "विश्वासव्यापकपुरस्कारः" "व्यापकवर्गस्य व्यापकपुरस्कारः", "गैरबैङ्कभुगतानवर्गस्य व्यापकपुरस्कारः", "बैङ्कव्यापारपुरस्कारः" "नवाचारः" च समाविष्टाः षट्वर्गेषु कुलम् ३० उपपुरस्काराः सन्ति श्रेणी पुरस्कार"। चयनपद्धत्या विशेषज्ञसमीक्षा, ऑनलाइनमतदानं च भवति, अन्ततः परिमाणात्मकगुणात्मकविश्लेषणस्य संयोजनेन सम्मानसूची मूल्याङ्किता भवति, येन अनेकेषां वित्तीयसंस्थानां सक्रियभागीदारी आकृष्टा भवति

एकः व्यावसायिकवित्तीयप्रौद्योगिकीसेवाकम्पनीरूपेण नेबुला डिजिटलः प्रौद्योगिक्यां स्वसंशोधनस्य मार्गस्य पालनम् करोति तथा च स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानां प्रौद्योगिकीउत्पादानाम् एकां श्रृङ्खलां निर्मितवान् यस्याः वित्तीयपरिदृश्येषु कठोरतापूर्वकं सत्यापनम् अभवत्, यत्र जोखिमनियन्त्रणमध्यमञ्चः, आँकडामध्यमञ्चः च सन्ति platform, and model management मञ्चः, बुद्धिमान् विपणनम् संचालनं च मञ्चः इत्यादयः। तस्मिन् एव काले नेबुला डिजिटलः स्वस्य सञ्चितप्रौद्योगिक्याः क्षमतायाश्च निर्यातं बहिः जगति त्वरयति, राष्ट्रियसंयुक्त-स्टॉक-बैङ्कान्, नगर-वाणिज्यिक-बैङ्कान्, ग्रामीण-वाणिज्यिक-बैङ्कान्, अन्तर्जाल-वित्त-कम्पनीः, उपभोक्तृ-वित्त-कम्पनयः, बीमा-कम्पनयः, ई -वाणिज्यकम्पनयः अन्यसंस्थाः च।

नेबुला डिजिटलस्य निरन्तरं नवीनतां उत्कृष्टं च प्रदर्शनं उद्योगेन व्यापकरूपेण स्वीकृतम् अस्ति । कम्पनी न केवलं राष्ट्रिय-उच्च-प्रौद्योगिकी-उद्यम-प्रमाणीकरणं सफलतया उत्तीर्णवती, अपितु केपीएमजी-संस्थायाः शीर्ष-५० प्रमुख-वित्तीय-प्रौद्योगिकी-उद्यमानां, जियांग्सु-प्रान्तस्य निजी-प्रौद्योगिकी-उद्यमानां च सहितं अनेके सम्मानानि अपि प्राप्तवती अस्मिन् समये "टोपोलॉजी पुरस्कार" जित्वा अग्रे अर्थः अस्ति यत् नेबुला डिजिटलः उद्योगेन तकनीकीस्तरः, उत्पादसमाधानं, उद्योगसञ्चयः, सेवाक्षमता च इत्यादिषु अनेकक्षेत्रेषु मान्यतां प्राप्तवान् अस्ति

भविष्ये नेबुला डिजिटलः प्रौद्योगिकी-नवीनीकरणेन सह आधुनिक-औद्योगिक-प्रणाल्याः निर्माणस्य नेतृत्वं निरन्तरं करिष्यति, तथा च वित्त-अन्यक्षेत्रेषु विघटनकारी-अत्याधुनिक-प्रौद्योगिकीनां प्रयोगाय प्रतिबद्धः अस्ति, निरन्तरं नूतनान् उद्योगान्, नूतनान् मॉडलान्, नूतनान् चालकान्, तथा च... नवीनगुणवत्ता उत्पादकता विकसित करना। नेबुला डिजिटलः वित्तीय-उद्योगस्य डिजिटल-परिवर्तनं उच्चगुणवत्ता-विकासं च संयुक्तरूपेण प्रवर्धयितुं अर्थव्यवस्थायाः समाजस्य च समृद्धौ प्रगतेः च योगदानं दातुं अधिकवित्तीयसाझेदारैः सह सहकार्यस्य अवसरान् अपि सक्रियरूपेण अन्वेषयिष्यति।

प्रतिवेदन/प्रतिक्रिया