समाचारं

नानमिंग्-मण्डलम् : द्विजयोः सेट्-द्वयं सेनायाः सदस्यतायाः स्वप्नं साकारं करोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१-शैल्याः सैन्यवर्दीः, रक्तपुष्पाणि च धारयन्, शिरः उच्चैः वक्षःस्थलं च उच्चैः धारयन्... १३ सितम्बर् दिनाङ्के शरदऋतुसेनायां नामाङ्कनं कृतवन्तः नानमिङ्ग्-मण्डलस्य नूतनाः नवयुवकाः क्रमेण मातृभूमितः सैन्यशिबिरेषु गन्तुं प्रस्थिताः स्वगृहस्य देशस्य च रक्षणस्य मिशनं स्कन्धं धारयन्ति। दलस्य मध्ये २००० तमे दशके जन्म प्राप्य द्विजभ्रातृयुगलद्वयं विशेषतया दृष्टिगोचरम् अस्ति । तेषां समानरूपं "देव-समन्वयित" गतिः च "प्रतिलिपिकरणं" "चिपकणं" च इव भवति ।
"मम नाम क्षियोङ्ग यी, अहं च अग्रजः।" क्षिङ्गफू, अहं च अनुजः अस्मि।" द्वौ भ्रातरौ स्पष्टतया स्मितं कृतवन्तौ, सः सैन्यनमस्कारं दत्त्वा सैनिक इव दृश्यते स्म।
"प्रायः वयं भ्रातरः सैन्यविषयकानि कानिचन चलच्चित्रदूरदर्शननाटकानि सैन्यप्रतिवेदनानि च द्रष्टुं रोचयामः। प्रत्येकं समये वयं नाटके स्वपरिवारस्य देशस्य च रक्षणं कुर्वन्तः सैनिकानाम् क्लिप्स् पश्यामः वा सैनिकानाम् निःस्वार्थसमर्पणस्य वीरकर्माणि शृणोमः, तदा अस्माकं हृदयं boil, अस्माकं किं अस्ति इति वयं सर्वदा चिन्तयामः यत् भवान् एकस्मिन् दिने सैन्यशिबिरस्य सदस्यः भवितुम् अर्हति" इति क्षियोङ्ग यी अवदत्। "तेषां इव वयम् अपि सैन्यचलच्चित्रं टीवी-श्रृङ्खलां च द्रष्टुं रोचयामः, परन्तु यत् वस्तुतः अस्माभिः सेनायाः सदस्यतायाः निर्णयः कृतः तत् अस्ति यत् अस्माकं मातुलः सैनिकः अस्ति। यदा यदा अस्माकं मातुलः सुन्दरं सैन्यवर्दीं धारयन् पुनः आगच्छति तदा वयं सहायं कर्तुं न शक्नुमः परन्तु 'तत् एतावत् शीतलम् ' इति उद्घोषयन्तु, सेनायाः जीवनस्य विषये मम मातुलपुत्रस्य अनुसरणं कृत्वा, क्रमेण सेनायाः सदस्यतायाः विश्वासः अस्माकं भ्रातृणां हृदयेषु मूलं कृत्वा अधिकाधिकं दृढः अभवत्" इति चेन् ज़िंग्जी अवदत्।
अवगम्यते यत् क्षियोङ्ग यी, ज़ियोंग ली च सम्प्रति चोङ्गकिंग् ऊर्जा व्यावसायिकमहाविद्यालये अध्ययनं कुर्वतः, चेङ्ग ज़िंगजी च चेङ्ग ज़िंगफू च गुइझोउ एल्युमिनियम प्रौद्योगिकी महाविद्यालये अध्ययनं कुर्वतः सन्ति द्वौ द्वौ भ्रातरौ नानमिंग् मण्डलस्य भर्तीप्रचारस्य परिचालनस्य च अनन्तरं स्नातकौ स्तः जनसशस्त्रसेनाविभागः, ते स्वगृहनगरात् एकत्र आगतवन्तः, सख्तशारीरिकपरीक्षायाः, राजनैतिकमूल्यांकनस्य, सेवापूर्वशिक्षणस्य च अनन्तरं द्वौ युगलौ यथा इच्छन्ति तथा नूतनानि सैन्यवर्दीनि धारितवन्तौ
द्विजौ अवदताम् यत् यस्मिन् क्षणे ते सेनायाः कृते पञ्जीकरणं कर्तुं निश्चयं कृतवन्तः तस्मिन् क्षणे प्रशिक्षणार्थं पृथक् सेनायाः कृते गन्तुं सज्जाः आसन् । सेवापूर्वशिक्षणकाले ते परस्परं धक्कायन्ति स्म, प्रोत्साहयन्ति स्म च यदा ते ज्ञातवन्तः यत् तेन सह सेनायाः सदस्यतां प्राप्तुं अनुमोदनं प्राप्तवन्तः , मातापितृणां च महिमाम् आनयन्ति।
यदा एकः जनः सेनायां सम्मिलितः भवति तदा समग्रकुटुम्बस्य कृते गौरवः भवति, यदा द्वौ द्विजभ्रातृसमूहौ एकस्मिन् समये सेनायाम् आगच्छन्ति तदा तस्मादपि महत्तरः गौरवः भवति विदाईपार्टिषु द्वयोः द्विजसमूहयोः मातापितरौ तेषां विषये अत्यन्तं गर्वितः आसन्, तेषां विच्छेदं कर्तुं अपि अधिकं अनिच्छन्तः आसन् । समारोहस्य अनन्तरं चेङ्ग-जिङ्गजी-चेङ्ग-जिङ्गफू-योः मातापितरौ भ्रातृद्वयस्य हस्तौ गृहीत्वा तान् अवदन्, "यदा भवन्तः सेनायाः आगमनं कुर्वन्ति तदा भवन्तः मनःशान्तिपूर्वकं सेवां कर्तुं शक्नुवन्ति। स्वपरिवारं मा त्यजन्तु। भवद्भिः प्रत्येकस्य समर्थनं करणीयम्" इति अन्ये, परिश्रमं पठन्तु, यथाशीघ्रं उत्कृष्टः सैनिकः भूत्वा स्वगृहनगरस्य महिमाम् आनेतुं कठिनं प्रशिक्षणं च कुर्वन्तु।" ”
नानमिङ्गजिल्लाजनसशस्त्रसेनाविभागस्य नेता उक्तवान् यत् द्विजभ्रातृयुगलौ सैन्यशिबिरे हस्तेन हस्तेन प्रविष्टौ एतादृशाः बालकाः प्रशंसायाः अर्हन्ति तथा च एतादृशाः मातापितरः प्रशंसायाः अर्हन्ति। तत्सह, एतत् अपि प्रतिबिम्बयति यत् अन्तिमेषु वर्षेषु सेना अधिकाधिकं आकर्षकं जातम् अस्ति, एतत् प्रतिबिम्बयति यत् नानमिंग्-मण्डलस्य भर्ती-प्रचारकार्यं प्रचलति, युवानः सेनायाः सदस्यतां प्राप्तुं अधिकाधिकं उत्साहं प्राप्नुवन्ति |. सैन्यशिबिरे बालकान् प्रेषयन् नानमिंग्-मण्डलस्य जनसशस्त्रसेनाविभागः अपि प्रासंगिकं अनुवर्तनसमर्थनकार्यं प्रदातुं सर्वोत्तमं करिष्यति, येन बालकाः सहजतां अनुभवितुं शक्नुवन्ति, मातापितरः सहजतां अनुभवितुं शक्नुवन्ति, सैन्यकर्मचारिणः च वास्तवमेव क समग्रसमाजेन सम्मानितः व्यवसायः।
संवाददाता वांग याओ
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीयः परीक्षणः शेन् अन्योङ्गः
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया