समाचारं

"काङ्गो-चीनयोः सहकार्यस्य आधारः परस्परं सम्मानः अस्ति" (नवयुगे चीन-आफ्रिका-सहकारः·उच्च-अन्त-साक्षात्कारः) - काङ्गो-गणराज्यस्य विदेशमन्त्री थेरेसे कैक्वाम्बा वैगनर इत्यनेन सह साक्षात्कारः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददाता ली मेङ्गः, लियू कैयुः च
"जनदैनिक" (पृष्ठ १७, सितम्बर १३, २०२४)
"काङ्गो-चीनयोः सहकार्यस्य आधारः परस्परं सम्मानः अस्ति।"
गतवर्षस्य मेमासे चीन-काङ्गो-देशयोः राष्ट्रप्रमुखैः घोषितं यत् ते द्वयोः देशयोः मध्ये विजय-विजय-सहकार्यस्य रणनीतिकसाझेदारीम् व्यापक-रणनीतिक-साझेदारी-रूपेण उन्नयनं करिष्यन्ति, येन चीन-काङ्गो-सम्बन्धेषु नूतनः अध्यायः उद्घाटितः |. कैक्वाम्बा इत्यस्य मते द्वयोः देशयोः सम्बन्धसुधारेन काङ्गो-चीनयोः मध्ये सहकार्यं आदानप्रदानं च समीपस्थं जातम्, द्वयोः देशयोः आधारभूतसंरचनानिर्माणे, ऊर्जा इत्यादिषु क्षेत्रेषु सहकार्यस्य श्रृङ्खला प्राप्ता, अन्येषु क्षेत्रेषु च सहकार्यं सक्रियरूपेण प्रवर्धितम् अस्ति कृषि सहित . "२०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनस्य आयोजनेन आफ्रिका-चीनयोः सम्बन्धानां विकासाय सकारात्मकं महत्त्वं भविष्यति, तथा च काङ्गो-चीन-सम्बन्धानां सशक्तविकासं प्राप्तुं साहाय्यं भविष्यति।
२०२१ तमस्य वर्षस्य जनवरीमासे काङ्गो (drc) चीनदेशयोः संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणे सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम्, द्वयोः देशयोः सहकार्यस्य कृते "त्वरकबटनम्" नुदति २०२४ तमे वर्षे प्रथमार्धे चीनदेशस्य काङ्गोगणराज्यस्य च द्विपक्षीयव्यापारस्य परिमाणं १२.३४ अरब अमेरिकीडॉलर् यावत् अभवत्, काङ्गोगणराज्यं च आफ्रिकादेशे चीनस्य बृहत्तमं निवेशस्थलं जातम्
काङ्गो-चीन-देशयोः व्यावहारिकसहकार्यस्य विषये वदन् कायिक्वाम्बा अवदत् यत् पूर्वमेव सम्पन्नस्य बुसुआङ्गा-जलविद्युत्-स्थानकस्य किन्सुका-उपस्थानकस्य च राजधानी-किन्शासा-रिंग-रोड्-पर्यन्तं यस्य निर्माणं बहुकालपूर्वं न आरब्धम्, “बेल्ट्-एण्ड्-रोड्-उपक्रमस्य उच्चगुणवत्तायुक्तेन संयुक्तनिर्माणेन प्रभावीरूपेण साहाय्यं कृतम् अस्ति काङ्गो काङ्गो लोकतान्त्रिकगणराज्ये आधारभूतसंरचनासंपर्कः, जनानां मालस्य च प्रवाहस्य त्वरितीकरणं, आर्थिकविकासस्य गतिः च देशस्य भविष्यस्य विकासाय महत्त्वपूर्णाः सन्ति "कायक्वाम्बा लोकतान्त्रिकगणराज्यस्य मध्ये सहकार्यसम्झौतानां हस्ताक्षरं कर्तुं उत्सुकः अस्ति अधिकक्षेत्रेषु काङ्गो-चीन-देशयोः व्यापारस्य निवेशस्य च उदारीकरणस्य, सुविधायाः च प्रवर्धनम्।
चीनदेशः नूतनानां उत्पादकशक्तीनां विकासं त्वरयति, चीनदेशः आफ्रिकादेशश्च अङ्कीय अर्थव्यवस्था, कृत्रिमबुद्धिः इत्यादिषु उदयमानक्षेत्रेषु सहकार्यस्य महतीं क्षमतां दर्शितवन्तौ "अद्यतनस्य युगे विकासस्य समृद्धेः च प्रवर्धनार्थं कृत्रिमबुद्धिः महत्त्वपूर्णं प्रौद्योगिकीसाधनम् अस्ति।" काङ्गो-चीन-देशयोः सम्बन्धितक्षेत्रेषु ।
एतादृशाः ऐतिहासिकाः अनुभवाः सामान्याः ऐतिहासिकाः मिशनाः च चीनं आफ्रिका च निकटतया सम्बद्धं कुर्वन्ति । कायिक्वाम्बा इत्यस्य मतं यत् अन्यदेशेभ्यः स्वतन्त्रतया कोऽपि देशः अस्तित्वं न प्राप्नुयात्, वैश्विकसहकार्यं सुदृढं कर्तुं अधिकं सुसंगतं स्वरं निर्गन्तुं च अतीव महत्त्वपूर्णम् अस्ति वैश्विकदक्षिणे महत्त्वपूर्णशक्तिरूपेण आफ्रिका-चीन-देशयोः चिरकालात् अन्तर्राष्ट्रीय-कार्येषु निकट-सहकार्यं कृत्वा उदयमान-बाजार-देशानां विकासशील-देशानां च हितस्य विकासस्य च स्थानस्य संयुक्तरूपेण रक्षणं कृतम् अस्ति
भविष्यं पश्यन् कैक्वाम्बा अवदत् यत् काङ्गो-चीन-देशयोः कूटनीति-संस्कृति-आदिक्षेत्रेषु आदान-प्रदानं गभीरं कर्तुं शक्यते, परस्परं शिक्षणं च सुदृढं कर्तुं शक्यते |. "वयं चीनीयमित्रैः सह सहकार्यं साधारणविकासं च अधिकं सुदृढं कर्तुं प्रतीक्षामहे।"
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया