समाचारं

मध्य-शरद-महोत्सवस्य समये नूतनं फ़ोनं क्रीणन्ते सति सहस्र-युआन्-फोनेषु सर्वोत्तमः योद्धा iqooz9 अस्ति!

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iqooz9 6.78-इञ्च् 1.5k रिजोल्यूशन csot oled प्रत्यक्षपर्दे उपयुज्यते, 144hz ई-स्पोर्ट्स् उच्चब्रशं समर्थयति, तथा च 3840hz अल्ट्रा-उच्च आवृत्ति pwm डिमिंग् तथा dc डिमिंग् समर्थयति प्रमुख c8 प्रकाशमानसामग्रीणां उपयोगेन शिखरप्रकाशः 4500nit यावत् भवति । अस्मिन् पटले न केवलं पूर्णवर्णाः, स्निग्धप्रतिमाः च सन्ति, अपितु प्रभावीरूपेण दृश्यक्लान्तिं न्यूनीकर्तुं भवतः नेत्रयोः रक्षणं च कर्तुं शक्नोति । भवन्तः नाटकानि पश्यन्ति वा क्रीडन्ति वा, भवन्तः परमं दृश्यभोजनं भोक्तुं शक्नुवन्ति ।

iqooz9 snapdragon 7gen3 प्रोसेसर इत्यनेन सुसज्जितम् अस्ति, यत् tsmc इत्यस्य 4nm उन्नतप्रक्रियायाः उपयोगं करोति तथा च एतत् antutu इत्यत्र 930,000+ स्कोरं कृतवान् अस्ति तथा च 6k sky curtain vc liquid cooling system इत्यनेन सुसज्जितम् अस्ति भवेत् तत् बृहत् गेम्स् चालयति वा बहु- tasking, इदं भवतः दूरभाषं शीतलं न तु उष्णं स्थापयितुं शक्नोति, येन भवतः गेमिंग् अनुभवः सुचारुः भवति । iqoo इत्यस्य अद्वितीय-अनुकूलन-प्रौद्योगिक्या सह मिलित्वा, मोबाईल-फोनः प्रभावीरूपेण विद्युत्-उपभोगं नियन्त्रयितुं शक्नोति, उच्च-प्रदर्शनं निर्वाहयन् बैटरी-जीवनं च विस्तारयितुं शक्नोति

iqooz9 इत्यस्य पृष्ठभागे 50 मेगापिक्सेलस्य मुख्यकॅमेरा नूतनस्य sony imx600 आउटसोल् सेंसरस्य उपयोगं करोति तथा च 2 मेगापिक्सेलस्य डेप्थ-ऑफ-फील्ड् लेन्सस्य उपयोगं करोति भवान् परिदृश्यस्य, चित्रस्य वा मैक्रो इत्यस्य शूटिंग् करोति चेत्, भवान् सुन्दरं क्षणं सहजतया गृहीतुं शक्नोति। अपि च, एतत् 4k लघु-वीडियो-रिकार्डिङ्ग्-कार्यं अपि समर्थयति, येन भवान् स्वजीवनस्य प्रत्येकं अद्भुतं क्षणं कदापि कुत्रापि च रिकार्ड् कर्तुं शक्नोति ।