समाचारं

मुख्यालयस्य संवाददातुः भ्रमणम्丨आक्रमणस्थानं तेल अवीवस्य तुल्यकालिकरूपेण समीपे अस्ति, तथा च हुथीसशस्त्रसेनानां दीर्घदूरपर्यन्तं आक्रमणक्षमता अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सेप्टेम्बर् दिनाङ्के स्थानीयसमये मुख्यस्थानकस्य संवाददातारः मध्यइजरायलस्य अन्तःभागे यमनस्य हुथीसशस्त्रसेनानां क्षेपणास्त्राक्रमणस्य स्थले आगतवन्तःमुख्यालयस्य संवाददाताआक्रमणस्थलात् सूचनाः।

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.मम वर्तमानं स्थानं मध्यइजरायलस्य एकस्मिन् निर्जनभूमिभागे अस्ति १५ तमे स्थानीयसमये प्रातःकाले यमनदेशस्य हुथीसशस्त्रसेनाभिः इजरायल्-देशं प्रति तथाकथितं हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितम् |. इजरायल रक्षासेनायाः अनुसारं इजरायल्-देशं प्रविष्टस्य अनन्तरं "आयरन डोम्" इत्यादिभिः वायुरक्षा-व्यवस्थाभिः बहुवारं अवरुद्धं जातम् अग्निः।

क्षेपणास्त्रप्रहारेन स्थानीयवनस्पतयः अग्निम् आकर्षितवन्तः

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.घटनास्थले मम अवलोकनानुसारंअग्निक्षेत्रं तुल्यकालिकरूपेण विशालं भवति, न्यूनातिन्यूनं शतशः वर्गमीटर्, तथा च प्रायः सर्वाणि वनस्पतयः भस्मरूपेण दग्धाः आसन्वनस्पतभस्मस्य स्थूलस्तरेन भूमिः आवृता भवति, वायुः अद्यापि ज्वलितवनस्पतिगन्धेन पूरितः अस्ति।

एषः क्षेपणास्त्र-आक्रमणः तेल अवीव-नगरस्य अन्तः गभीरं धमकीम् अयच्छति

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.यद्यपि घटनायाः किञ्चित्कालानन्तरं अग्निः निष्प्रभः अभवत् तथापि तत् ज्ञातव्यम्, अस्मात् निर्जनभूमितः केवलं कतिपयेषु शतेषु मीटर् दूरे इजरायल्-नगरम् अस्ति ।, इजरायलस्य हृदयं गभीरं गच्छति एषः निवारकः आक्रमणः इति वक्तुं शक्यते । तस्मिन् दिने प्रातःकाले सम्पूर्णे मध्य-इजरायल-देशे २० तः अधिकेषु नगरेषु क्षेत्रेषु च वायु-रक्षा-सायरन-ध्वनिः अभवत्, यत्र २० लक्षाधिकाः जनाः सम्मिलिताः आसन्, बेन् गुरियन-अन्तर्राष्ट्रीयविमानस्थानके विमानयानानि अपि प्रभावितानि अभवन् इजरायलस्य मध्यभागस्य कृते विगतमासद्वये एतत् महत्तमं त्रासम् इति वक्तुं शक्यते ।

हौथी-सशस्त्रसेनासु इजरायलस्य अन्तःस्थं दूरतः आक्रमणं कर्तुं क्षमता अस्ति

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.यमनस्य हुथीसशस्त्रसेनायाः अनुसारं यमनदेशस्य होदेइदाह-बन्दरे पूर्वं इजरायल-वायु-प्रहारस्य प्रतिकाररूपेण एषः आक्रमणः अभवत् अस्मिन् समये प्रक्षेपितः हाइपरसोनिक-क्षेपणास्त्रः १२ निमेषेभ्यः न्यूनेन समये प्रायः २००० किलोमीटर्-पर्यन्तं उड्डीय इजरायल-वायु-रक्षा-रडारं सफलतया परिहरति स्म,... रक्षाव्यवस्थाः । इजरायल्-देशस्य सूचनानां आधारेण इजरायल्-देशः खलु यदा क्षेपणास्त्रं इजरायल्-देशे प्रविष्टवती तदा वायु-रक्षा-सचेतनाम् अददात्, इजरायल-सैन्येन क्षेपणास्त्रं सफलतया अवरुद्धम् इति सकारात्मकं पुष्टिः अपि नासीत् एतेन तत् सूचयति इवपूर्वचेतावनीं सज्जतां च विना इजरायल् उच्चगतिलक्ष्यं प्रभावीरूपेण अवरुद्धुं न शक्नोति।,तथाहौथी-दलस्य दूरतः इजरायल्-देशे आक्रमणं कर्तुं प्रभावी साधनानि क्षमता च सन्ति

इजरायल-हौथी-योः मध्ये द्वन्द्वः निरन्तरं वर्धमानः भवितुम् अर्हति

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.आक्रमणानन्तरं आईडीएफ-सङ्घटनेन जनसामान्यस्य सुरक्षा-रक्षा-मार्गदर्शिकाः न वर्धिताः, परन्तु तस्य परिणामेण इजरायल्-देशस्य सुरक्षा-स्थितिः अधिका तनावपूर्णा अभवत् इति न संशयः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन १५ दिनाङ्के उक्तं यत् अस्य आक्रमणस्य कृते हौथीसशस्त्रसेनाः महत् मूल्यं दास्यन्ति इति। हुथीसशस्त्रसेना अपि तस्मिन् दिने अवदत् यत् भविष्ये इजरायल्-देशे यावत् इजरायल्-देशः गाजा-पट्टिकायां सैन्य-कार्यक्रमं न निवर्तयति तावत् यावत् इजरायल्-देशे एतादृशानि आक्रमणानि करिष्यन्ति इति इजरायल-हौथी-देशयोः अन्येषां च देशानाम्, अस्मिन् क्षेत्रे संगठनानां च मध्ये द्वन्द्वः भविष्ये अपि भृशं वर्धते इति पूर्वानुमानम् अस्ति